Pakiṇṇaka-niddesa
253.
Kumudaṃ ko pabodhayi,
Nātho ravindu paṇḍito;
Kamalaṃ ko kumudaṃ ko,
Narapaṃ ko pabodhayi.
254.
Cittena niyyati loko,
Cittena parikassati;
Cittassa eka-dhammassa,
Sabbeva vasamanvagū.
255.
Samaṇo rājānurājā,
Senāpati mahā-matto;
Dhammaṭṭho paṇḍito disvā,
Paccakkhatthaṃ na kāriyā.
256.
Dīpo nava-disaṃ tejo,
Na heṭṭhā ca tathā sakaṃ;
Para-vajjaṃ vidū passe,
Saka-vajjaṃpi passatu.
257.
Sa-phalaṃ paṇḍito loke,
Sa-kāraṇaṃ vacaṃ bhaṇe;
A-kāraṇaṃphalaṃ bālo,
Idaṃ ubhaya-lakkhaṇaṃ.
258.
Tassa vācāya jāneyya,
Kuṭilaṃ bāla-paṇḍitaṃ;
Vācā-rūpaṃ mittaṃ kare,
Vācā-rūpaṃ dhuvaṃ jahe.
259.
Duccintitassa cintā ca,
Dubbhāsitassa bhāsanā;
Dukkammassa katañcāti,
Etaṃ bālassa lakkhaṇaṃ.
260.
Su-cintitassa cintā ca,
Su-bhāsitassa bhāsanā;
Su-kammassa katañcāti,
Etaṃ dhīrassa lakkhaṇaṃ.
261.
A-nayaṃ nayati dummedho,
A-dhurāyaṃ ni-yuñjati;
Dunnayo seyyaso hoti,
Sammā vutto pakuppati;
Vinayaṃ so na jānāti,
Sādhu tassa a-dassanaṃ.
262.
Nayaṃ nayati medhāvī,
A-dhurāyaṃ na yuñjati;
Su-nayo seyyaso hoti,
Sammā vutto na kuppati;
Vinayaṃ so pajānāti,
Sādhu tena samāgamo.
263.
A-nāyakā vinassanti,
Nassanti bahu-nāyakā;
Thī-nāyakā vinassanti,
Nassanti susu-nāyakā.
264.
Jeṭṭho kammesu nīcānaṃ,
Jānaṃjānaṃva ācare;
A-jānevaṃ kare jānaṃ,
Nīco eti bhayaṃ piyaṃ.
265.
Kammaṃ dujjana-sāruppaṃ,
Dudhā sujana-sāruppaṃ;
Dujjanaṃ tesu dukkamme,
Su-kamme sujanaṃ icche.
266.
Paṇḍito verī bālo ca,
Dujjayo bāla-verito;
Paṇḍitaṃ-verī pamādena,
Na taṃ jayo hi sabbadā.
267.
Guyhassa hi guyhameva sādhu,
Na hi guyhassa pasatthamāvi-kammaṃ;
A-nipphannatāya saheyya dhīro,
Nipphannatthova yathā-sukhaṃ bhaṇeyya.
268.
Guyhamatthaṃ na vivareyya,
Rakkheyya naṃ yathā nidhiṃ;
Na hī pātukato sādhu,
Guyho attho pajānatā.
269.
Thiyā guyhaṃ na saṃseyya,
A-mittassa ca paṇḍito;
Yo cāmisena saṃhīro,
Hadaya-ttheno ca yo naro.
270.
Vivicca bhāseyya divā rahassaṃ,
Rattiṃ giraṃ nāti-velaṃ pamuñce;
Upassutikā hi suṇanti mantaṃ,
Tasmā hi manto khippamupeti bhedaṃ.
271.
Na pakāsati guyhaṃ yo,
So guyhaṃ paṭiguyhati;
Bhayesu na jahe kicce,
Su-mittonucaro bhave.
272.
Karoti dukkaraṃ sādhuṃ,
Ujuṃ khamati dukkhamaṃ;
Duddadaṃ sāmaṃ dadāti,
Yo su-mitto have bhave.
273.
Piya-vācā sadā mitto,
Piya-vatthuṃ na yācanā;
Icchāgatena dānena,
Su-daḷho su-ppiyo have;
Tadaṅgato ca hīnena,
A-ppiyo bhijjano bhave.
274.
Dehīti yācane hirī,
Sirī ca kāya-devatā;
Palāyanti siricchito,
Na yāce para-santakaṃ.
275.
Svāno laddhāna nimmaṃsaṃ,
Aṭṭhiṃ tuṭṭho pamodati;
Sakantikaṃ migaṃ sīho,
Hitvā hatthiṃnudhāvati.
276.
Evaṃ chandānurūpena,
Jano āsīsate phalaṃ;
Mahā chandā mahantaṃva,
Hīnaṃva hīna-chandakā.
277.
Nānā-chandā mahārāja,
Ekāgāre vasāmase;
Ahaṃ gāma-varaṃ icche,
Brāhmaṇī ca gavaṃ sataṃ.
278.
Putto ca ājañña-rathaṃ,
Kaññā ca maṇi-kuṇḍalaṃ;
Yā cesā puṇṇakā jammī,
Ujukkhalaṃbhi-kaṅkhati.
279.
Ṭhānaṃ mitte dhane kamme,
Satussāhe su-labbhitaṃ;
Taṃ daḷhaṃ dukkaraṃ kare,
Paññā-sati-samādhinā.
280.
Bhesajje vihite suddha,
Buddhādi-ratanattaye;
Pasādamācare niccaṃ,
Sajjane sa-guṇepi ca.
281.
Rājā raṭṭhena dhātuso,
Bālo pāpehi dummano,
Alaṅkārena itthīpi,
Kāmehi ca na tappati.
282.
Appiccho ca dhutaṅgena,
Āraddho vīriyena hi;
Visārado parisāya,
Pariccāgena dāyako;
Savanena su-dhammaṃpi,
Na tappativa paṇḍito.
283.
Jeṭṭhassa sitaṃ hasitaṃ,
Majjhassa madhurassaraṃ;
Loke aṃsa-siro-kampaṃ,
Jammassa apa-hassitaṃ;
Etesaṃ ati-hassitaṃ,
Hāso hoti yathākkamaṃ.
284.
Natthi duṭṭhe nayo atthi,
Na dhammo na su-bhāsitaṃ;
Nikkamaṃ duṭṭhe yuñjeyya,
So hi sabbhiṃ na rañjati.
285.
Dullabhaṃ pakatiṃ vācaṃ,
Dullabho khemako suto;
Dullabhā sadisī jāyā,
Dullabho sa-jano piyo.
286.
Dhajo rathassa paññāṇaṃ,
Dhūmo paññāṇamaggino;
Rājā raṭṭhassa paññāṇaṃ,
Bhattā paññāṇamitthiyā.
287.
Dunnāriyā kulaṃ suddhaṃ,
Putto nassati lālanā;
Samiddhi a-nayā bandhu,
Pavāsā madanā hirī.
288.
Mātā pitā ca puttānaṃ,
Novāde bahu-sāsannaṃ;
Paṇḍitā mātaro appaṃ,
Vadeyyuṃ vajja-dīpanaṃ.
289.
Lāḷaye pañcha-vassāni,
Dasa-vassāni tāḷaye;
Patte tu soḷase vasse,
Puttaṃ mittaṃvadācare.
290.
Lālane dhītaraṃ dosā,
Pālane bahavo guṇā;
Dhītuyā kiriyaṃ niccaṃ,
Passantu suṭṭhu mātaro.
Iti pakiṇṇaka-niddeso nāma
Sattamā paricchedo.
TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)