Pakiṇṇaka-niddesa

253.

Kumudaṃ ko pabodhayi,

Nātho ravindu paṇḍito;

Kamalaṃ ko kumudaṃ ko,

Narapaṃ ko pabodhayi.

254.

Cittena niyyati loko,

Cittena parikassati;

Cittassa eka-dhammassa,

Sabbeva vasamanvagū.

255.

Samaṇo rājānurājā,

Senāpati mahā-matto;

Dhammaṭṭho paṇḍito disvā,

Paccakkhatthaṃ na kāriyā.

256.

Dīpo nava-disaṃ tejo,

Na heṭṭhā ca tathā sakaṃ;

Para-vajjaṃ vidū passe,

Saka-vajjaṃpi passatu.

257.

Sa-phalaṃ paṇḍito loke,

Sa-kāraṇaṃ vacaṃ bhaṇe;

A-kāraṇaṃphalaṃ bālo,

Idaṃ ubhaya-lakkhaṇaṃ.

258.

Tassa vācāya jāneyya,

Kuṭilaṃ bāla-paṇḍitaṃ;

Vācā-rūpaṃ mittaṃ kare,

Vācā-rūpaṃ dhuvaṃ jahe.

259.

Duccintitassa cintā ca,

Dubbhāsitassa bhāsanā;

Dukkammassa katañcāti,

Etaṃ bālassa lakkhaṇaṃ.

260.

Su-cintitassa cintā ca,

Su-bhāsitassa bhāsanā;

Su-kammassa katañcāti,

Etaṃ dhīrassa lakkhaṇaṃ.

261.

A-nayaṃ nayati dummedho,

A-dhurāyaṃ ni-yuñjati;

Dunnayo seyyaso hoti,

Sammā vutto pakuppati;

Vinayaṃ so na jānāti,

Sādhu tassa a-dassanaṃ.

262.

Nayaṃ nayati medhāvī,

A-dhurāyaṃ na yuñjati;

Su-nayo seyyaso hoti,

Sammā vutto na kuppati;

Vinayaṃ so pajānāti,

Sādhu tena samāgamo.

263.

A-nāyakā vinassanti,

Nassanti bahu-nāyakā;

Thī-nāyakā vinassanti,

Nassanti susu-nāyakā.

264.

Jeṭṭho kammesu nīcānaṃ,

Jānaṃjānaṃva ācare;

A-jānevaṃ kare jānaṃ,

Nīco eti bhayaṃ piyaṃ.

265.

Kammaṃ dujjana-sāruppaṃ,

Dudhā sujana-sāruppaṃ;

Dujjanaṃ tesu dukkamme,

Su-kamme sujanaṃ icche.

266.

Paṇḍito verī bālo ca,

Dujjayo bāla-verito;

Paṇḍitaṃ-verī pamādena,

Na taṃ jayo hi sabbadā.

267.

Guyhassa hi guyhameva sādhu,

Na hi guyhassa pasatthamāvi-kammaṃ;

A-nipphannatāya saheyya dhīro,

Nipphannatthova yathā-sukhaṃ bhaṇeyya.

268.

Guyhamatthaṃ na vivareyya,

Rakkheyya naṃ yathā nidhiṃ;

Na hī pātukato sādhu,

Guyho attho pajānatā.

269.

Thiyā guyhaṃ na saṃseyya,

A-mittassa ca paṇḍito;

Yo cāmisena saṃhīro,

Hadaya-ttheno ca yo naro.

270.

Vivicca bhāseyya divā rahassaṃ,

Rattiṃ giraṃ nāti-velaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ,

Tasmā hi manto khippamupeti bhedaṃ.

271.

Na pakāsati guyhaṃ yo,

So guyhaṃ paṭiguyhati;

Bhayesu na jahe kicce,

Su-mittonucaro bhave.

272.

Karoti dukkaraṃ sādhuṃ,

Ujuṃ khamati dukkhamaṃ;

Duddadaṃ sāmaṃ dadāti,

Yo su-mitto have bhave.

273.

Piya-vācā sadā mitto,

Piya-vatthuṃ na yācanā;

Icchāgatena dānena,

Su-daḷho su-ppiyo have;

Tadaṅgato ca hīnena,

A-ppiyo bhijjano bhave.

274.

Dehīti yācane hirī,

Sirī ca kāya-devatā;

Palāyanti siricchito,

Na yāce para-santakaṃ.

275.

Svāno laddhāna nimmaṃsaṃ,

Aṭṭhiṃ tuṭṭho pamodati;

Sakantikaṃ migaṃ sīho,

Hitvā hatthiṃnudhāvati.

276.

Evaṃ chandānurūpena,

Jano āsīsate phalaṃ;

Mahā chandā mahantaṃva,

Hīnaṃva hīna-chandakā.

277.

Nānā-chandā mahārāja,

Ekāgāre vasāmase;

Ahaṃ gāma-varaṃ icche,

Brāhmaṇī ca gavaṃ sataṃ.

278.

Putto ca ājañña-rathaṃ,

Kaññā ca maṇi-kuṇḍalaṃ;

Yā cesā puṇṇakā jammī,

Ujukkhalaṃbhi-kaṅkhati.

279.

Ṭhānaṃ mitte dhane kamme,

Satussāhe su-labbhitaṃ;

Taṃ daḷhaṃ dukkaraṃ kare,

Paññā-sati-samādhinā.

280.

Bhesajje vihite suddha,

Buddhādi-ratanattaye;

Pasādamācare niccaṃ,

Sajjane sa-guṇepi ca.

281.

Rājā raṭṭhena dhātuso,

Bālo pāpehi dummano,

Alaṅkārena itthīpi,

Kāmehi ca na tappati.

282.

Appiccho ca dhutaṅgena,

Āraddho vīriyena hi;

Visārado parisāya,

Pariccāgena dāyako;

Savanena su-dhammaṃpi,

Na tappativa paṇḍito.

283.

Jeṭṭhassa sitaṃ hasitaṃ,

Majjhassa madhurassaraṃ;

Loke aṃsa-siro-kampaṃ,

Jammassa apa-hassitaṃ;

Etesaṃ ati-hassitaṃ,

Hāso hoti yathākkamaṃ.

284.

Natthi duṭṭhe nayo atthi,

Na dhammo na su-bhāsitaṃ;

Nikkamaṃ duṭṭhe yuñjeyya,

So hi sabbhiṃ na rañjati.

285.

Dullabhaṃ pakatiṃ vācaṃ,

Dullabho khemako suto;

Dullabhā sadisī jāyā,

Dullabho sa-jano piyo.

286.

Dhajo rathassa paññāṇaṃ,

Dhūmo paññāṇamaggino;

Rājā raṭṭhassa paññāṇaṃ,

Bhattā paññāṇamitthiyā.

287.

Dunnāriyā kulaṃ suddhaṃ,

Putto nassati lālanā;

Samiddhi a-nayā bandhu,

Pavāsā madanā hirī.

288.

Mātā pitā ca puttānaṃ,

Novāde bahu-sāsannaṃ;

Paṇḍitā mātaro appaṃ,

Vadeyyuṃ vajja-dīpanaṃ.

289.

Lāḷaye pañcha-vassāni,

Dasa-vassāni tāḷaye;

Patte tu soḷase vasse,

Puttaṃ mittaṃvadācare.

290.

Lālane dhītaraṃ dosā,

Pālane bahavo guṇā;

Dhītuyā kiriyaṃ niccaṃ,

Passantu suṭṭhu mātaro.

Iti pakiṇṇaka-niddeso nāma

Sattamā paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app