Sādhujana-niddesa
212.
Kāya-kammaṃ suci tesaṃ,
Vācā-kammaṃ anāvilaṃ;
Mano-kammaṃ suci-suddhaṃ,
Tādisā sujanā narā.
213.
Seṭṭha-vittaṃ sutaṃ paññā,
Saddhanaṃ sattadhā hotti;
Saddhā sīlaṃ sutaṃ cāgo,
Paññā ceva hirottappaṃ.
214.
Saddhammāpi ca satteva,
Saddhā hirī ca ottappaṃ;
Bāhussaccaṃ dhiro ceva,
Sati paññā ca iccevaṃ.
215.
Hirī-ottappa-sampannā ,
Suktka-dhamma-samāhitā;
Santo sappurisā loke,
Deva-dhammāti vuccare.
216.
Saddho hirimā ottappī,
Vīro pañño sa-gāravo;
Bhabbo āpajjituṃ buddhiṃ,
Virūḷhiñca vipullataṃ.
217.
Yo ve kataññū kata-vedi dhīro,
Kalyāṇa-mitto daḷhaa-bhatto ca hoti;
Dukkhittassa sakkaccaṃ karoti kiccaṃ,
Tathāvidhaṃ sappurisaṃ vadanti.
218.
Mātā-petti-bharaṃ jantuṃ,
Kule jeṭṭhāpacāyinaṃ;
Saṇhaṃ sakhila-sambhāsaṃ,
Pesuṇeyappahāyinaṃ.
219.
Macchera-vinaye yuttaṃ,
Saccaṃ kodhābhituṃ naraṃ;
Taṃ ve devā tāvatiṃsā,
Āhu sappuriso iti.
220.
A-ppamādena maghavā,
Devānaṃ seṭṭhataṃ gato;
A-ppamādaṃ pasaṃsanti,
Pamādo garahito sadā.
221.
Dānaṃ sīlaṃ pariccāgaṃ,
Ājjavaṃ maddavaṃ tapaṃ;
A-kodhaṃ a-vihiṃsañca,
Khantīca a-virodhanaṃ.
222.
Iccete kusale dhamme,
Ṭhite passāmi attani;
Tato me jāyate pīti,
Somanassañcanappakaṃ.
223.
Nanu teyeva santā no,
Sāgarā na kulācalā;
Manaṃpi mariyādaṃ ye,
Saṃvaṭṭepi jahanti no.
224.
Na puppha-gandho paṭivātameti,
Na candanaṃ taggara mallikā vā;
Satañca gandho paṭivātameti,
Sabbā disā sappuriso pavāyati.
225.
Tepi loka-hitā sattā,
Sūriyo candimā api;
Atthaṃ passa gamissanti,
Niyamo kena laṅghate.
226.
Satthā deva-manussānaṃ,
Vasī sopi munissaro;
Gatova nibbutiṃ sabbe,
Saṅkhārā na hi sassatā.
227.
Kareyya kusalaṃ sabbaṃ,
Sivaṃ nibbānamāvahaṃ;
Sareyyaa a-niccaṃ khandhaṃ,
Nibbidā-ñāṇa-gocaraṃ.
228.
Yātānuyāyī ca bhavāhi māṇava,
Allañca pāṇiṃ parivajjayassu;
Mā cassu mittesu kadāci dubbhi,
Mā ca vasaṃ a-satīnaṃ gaccha.
229.
A-sandhavaṃ nāpi ca diṭṭha-pubbaṃ,
Yo āsanenāpi nimantayeyya;
Tasseva atthaṃ puriso kareyya,
Yātānuyāyītitamāhupaṇḍitā.
230.
Yassekarattipi ghare vaseyya,
Yatthanna-pānaṃ puriso labheyya;
Na tassa pāpaṃ manasāpi cinteyya,
A-dubbha-pāṇi dahate mitta-dubbho.
Tatīya sādhunara
231.
Yassa rukkhassa chāyāya,
Nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya,
Mitta-dubbho hi pāpako.
Catuttha sādhunara
232.
Puṇṇaṃpi ce maṃ pathaviṃ dhanena,
Dajjitthiyā puriso sammatāya;
Saddhā khaṇaṃ atimaññeyya taṃpi,
Tāsaṃ vasaṃ a-satīnaṃ na gacche.
233.
Evaṃ kho yātaṃ anuyāyī hoti,
Allañca pāṇiṃ dahate punevaṃ;
A-satī ca sā so pana mittaṃ-dubbho,
So dhammiko hohi jahassu a-dhammaṃ.
TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)