Sādhujana-niddesa

212.

Kāya-kammaṃ suci tesaṃ,

Vācā-kammaṃ anāvilaṃ;

Mano-kammaṃ suci-suddhaṃ,

Tādisā sujanā narā.

213.

Seṭṭha-vittaṃ sutaṃ paññā,

Saddhanaṃ sattadhā hotti;

Saddhā sīlaṃ sutaṃ cāgo,

Paññā ceva hirottappaṃ.

214.

Saddhammāpi ca satteva,

Saddhā hirī ca ottappaṃ;

Bāhussaccaṃ dhiro ceva,

Sati paññā ca iccevaṃ.

215.

Hirī-ottappa-sampannā ,

Suktka-dhamma-samāhitā;

Santo sappurisā loke,

Deva-dhammāti vuccare.

216.

Saddho hirimā ottappī,

Vīro pañño sa-gāravo;

Bhabbo āpajjituṃ buddhiṃ,

Virūḷhiñca vipullataṃ.

217.

Yo ve kataññū kata-vedi dhīro,

Kalyāṇa-mitto daḷhaa-bhatto ca hoti;

Dukkhittassa sakkaccaṃ karoti kiccaṃ,

Tathāvidhaṃ sappurisaṃ vadanti.

218.

Mātā-petti-bharaṃ jantuṃ,

Kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhila-sambhāsaṃ,

Pesuṇeyappahāyinaṃ.

219.

Macchera-vinaye yuttaṃ,

Saccaṃ kodhābhituṃ naraṃ;

Taṃ ve devā tāvatiṃsā,

Āhu sappuriso iti.

220.

A-ppamādena maghavā,

Devānaṃ seṭṭhataṃ gato;

A-ppamādaṃ pasaṃsanti,

Pamādo garahito sadā.

221.

Dānaṃ sīlaṃ pariccāgaṃ,

Ājjavaṃ maddavaṃ tapaṃ;

A-kodhaṃ a-vihiṃsañca,

Khantīca a-virodhanaṃ.

222.

Iccete kusale dhamme,

Ṭhite passāmi attani;

Tato me jāyate pīti,

Somanassañcanappakaṃ.

223.

Nanu teyeva santā no,

Sāgarā na kulācalā;

Manaṃpi mariyādaṃ ye,

Saṃvaṭṭepi jahanti no.

224.

Na puppha-gandho paṭivātameti,

Na candanaṃ taggara mallikā vā;

Satañca gandho paṭivātameti,

Sabbā disā sappuriso pavāyati.

225.

Tepi loka-hitā sattā,

Sūriyo candimā api;

Atthaṃ passa gamissanti,

Niyamo kena laṅghate.

226.

Satthā deva-manussānaṃ,

Vasī sopi munissaro;

Gatova nibbutiṃ sabbe,

Saṅkhārā na hi sassatā.

227.

Kareyya kusalaṃ sabbaṃ,

Sivaṃ nibbānamāvahaṃ;

Sareyyaa a-niccaṃ khandhaṃ,

Nibbidā-ñāṇa-gocaraṃ.

228.

Yātānuyāyī ca bhavāhi māṇava,

Allañca pāṇiṃ parivajjayassu;

Mā cassu mittesu kadāci dubbhi,

Mā ca vasaṃ a-satīnaṃ gaccha.

229.

A-sandhavaṃ nāpi ca diṭṭha-pubbaṃ,

Yo āsanenāpi nimantayeyya;

Tasseva atthaṃ puriso kareyya,

Yātānuyāyītitamāhupaṇḍitā.

230.

Yassekarattipi ghare vaseyya,

Yatthanna-pānaṃ puriso labheyya;

Na tassa pāpaṃ manasāpi cinteyya,

A-dubbha-pāṇi dahate mitta-dubbho.

Tatīya sādhunara

231.

Yassa rukkhassa chāyāya,

Nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya,

Mitta-dubbho hi pāpako.

Catuttha sādhunara

232.

Puṇṇaṃpi ce maṃ pathaviṃ dhanena,

Dajjitthiyā puriso sammatāya;

Saddhā khaṇaṃ atimaññeyya taṃpi,

Tāsaṃ vasaṃ a-satīnaṃ na gacche.

233.

Evaṃ kho yātaṃ anuyāyī hoti,

Allañca pāṇiṃ dahate punevaṃ;

A-satī ca sā so pana mittaṃ-dubbho,

So dhammiko hohi jahassu a-dhammaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app