Abhiyācaka

4.

Dhamma-saṅghaṃ vanditvāna,

Sabba-lokassa nāyakaṃ;

Yācito tikakrapa-therena,

Māṇavena ca dhīmatā.

5.

Uttānameva saṅkhepaṃ,

Nānā-sattha-sudhāritaṃ;

Nara-dakkhaṃ likhissami,

Passantu dhīra-māmakā.

6.

Kosajjaṃ bhayato disvā,

Vīriyañjāpi khemato;

Āraddhavīriyā hotha;

Esā buddhānusāsanī.

7.

Vīriyavā kho bhikkhave ariyasāvako,

Akusalaṃ pajahati, kusalaṃ bhāveti;

Sāvajjaṃ pajahati, anavajjaṃ bhāveti,

Suddhamattānaṃ pariharatīti.

Vīriyavato kiṃ nāma kammaṃ na sijjhati;

Purisakāro nāma na nassati,

Sukhe patiṭṭhāpetīti jānāmi.

8.

Yathā khittaṃ nabhe leḍḍu,

Dhuvaṃ patati bhūmiyaṃ;

Tatheva buddha-seṭṭhānaṃ,

Vacanaṃ dhuva-sassataṃ.

9.

A-dvejjhavacanā buddhā,

A-moghavacanā jinā.

10.

Sussusā labhate paññaṃ,

Uṭṭhātā vindate dhanaṃ;

Tasmā pāḷiṃ guruṃ katvā,

Imaṃ passāhi sobhaṇaṃ.

11.

Sussusā suta-buddhinī,

Sutaṃ paññāya vaḍḍhanaṃ;

Paññāya atthaṃ jānāti,

Ñāto attho sukhāvaho.

12.

Satataṃjjhāyanaṃ vāda,

Para-tantavalokanaṃ;

Sabbijjācera-sevāca,

Buddhi-mati-karo guṇo.

13.

Ati-dīghova nīgho hi,

Kusīto hīna-vīriyo;

Tasmā vīriyaṃ katvāna,

Vijjaṃ esantu sādhavo.

14.

Suporiso tāva sippaṃ,

Uggaṇheyya paraṃ dhanaṃ;

Gaveseyya tato mantaṃ,

Katheyya sacca-bhāsitaṃ.

15.

Pathamaṃ na parājaye sippaṃ,

Dutīyaṃ na parājaye dhanaṃ;

Tatīyaṃ na parājaye dhanaṃ,

Catutthamatthaṃ kiṃ karissati.

16.

Sobhanti a-milātāni,

Pupphāniva pilandhituṃ;

Tathā sobhanti dārakā,

Yobbaneyeva sikkhituṃ.

17.

Tasmā have guṇādhāraṃ,

Paññā-vaḍḍhanamuttamaṃ;

Sikkheyya matimā poso,

Patthento hitamattano.

18.

Alaṃ vāyamituṃ sippe,

Attha-kāmena jantunā;

Kataṃ vijaññā vijjādi,

Vayo te mā upajjhagā.

19.

Vijjaṃ sikkhe, care sīlaṃ,

Dhīrena saha saṃvase;

Dhanācaye, kare kammaṃ,

Piyaṃ vācañca saṃvade.

20.

Na tveva supituṃ hoti,

Ratti nakkhatta-mālinī;

Paṭijaggitumevesā,

Ratti hoti vijānataṃ.

21.

Uṭṭhāhatha nisīdatha,

Ko attho supitena vo;

Sādhu kho sippa-vijjāhvā,

Vijjaṃ sikkhatha santataṃ.

22.

Ārabbhatha sadā puttā,

Bahussutaṃ gavesituṃ;

Yasmā loke sippavantā,

Sabbā-disāsu pākaṭā.

23.

Sakyarūpaṃ pure santaṃ,

Mayā sippaṃ na sikkhitaṃ;

Kicchā vutti a-sippassa,

Iti pacchā nutappati.

24.

Lokatthaṃ loka-kammantaṃ,

Icchanto pariyesituṃ;

Niccameva vīriyañca,

Atthaṃ mantañja cintaye.

25.

Dhanavā guṇavā loke,

Sabbā-disāya pākaṭo;

Sīlavā paññavā macco,

Sabba-lokehi pūjito.

26.

Sajīvati yaso yassa,

Kitti yassa sajīvati;

Yasa-kitti vihīnassa,

Jīvantopi matopamā.

27.

Saddhīdha vittaṃ purisassa seṭṭhaṃ,

Dhammo suciṇṇo sukhamāvahāti;

Saccaṃ have sādutaraṃ rasānaṃ,

Paññājīviṃ jīvitamāhu seṭṭhanti.

28.

Satimato sadā bhaddaṃ,

Satimā sukhamedhati;

Satimato suve seyyo,

Verā ca parimuccati.

29.

Mā vo khaṇaṃ virādhetha,

Khaṇātītā hi socare;

Sadatthe vāyameyyātha,

Khaṇo vo paṭipādito.

30.

Yathicchitaṃ na pappoti,

A-phiyo nāvikoṇṇave;

Tathevāvīriyopettha,

Tasmārabheyya sāsanaṃ.

31.

Vāyametheva puriso,

Yāva atthassa nipphadā;

Nipphannasobhaṇo attho,

Khantā bhiyyo na vijjati.

32.

Sameva ñāṇa-vāyāme,

Sukhāvaho su-maṅgalo;

Ñunedhike tathā no hi,

Dvayena sādhu sampadā.

33.

Kāya-kammāni sijjhanti,

Vacī-kammāni vīriyaṃ;

Na hi kiccāni cintāhi,

Kareyyāthīdha vāyamaṃ.

34.

Paṭikacceva kareyya,

Taṃ jaññā hitamattano;

Na sākaṭikacintāya,

Mandā dhīro parakkame.

35.

Thirena saka-kammena,

Vaḍḍhatiyeva saṃ phalaṃ;

A-thirena alasena,

Kara-kammaṃ phalañca no.

36.

Āsīsetheva puriso,

Na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ,

Yathā icchiṃ tathā ahu.

37.

Aṇaṇo ñātīnaṃ hoti,

Devānaṃ pitunañca so;

Karaṃ purisa-kiccāni,

Na ca pacchānutappati.

38.

Hiyyoti hiyyati poso,

Karissāmi pareti yo;

Ajja kattabba kammaṃ sve,

So tato parihāyati.

39.

So a-ppamatto a-kuddho,

Tāta kiccāni kāraya;

Vāyāmassu sa-kiccesu,

Nālaso vindate sukhaṃ.

40.

Hīna-jaccopi ce hoti,

Uṭṭhātā dhitimā naro;

Ācāra-sīla-sampanno,

Nise aggīva bhāsati.

41.

Yo pubbe karaṇīyāni,

Pacchā so kātumicchati;

Varuṇakaṭṭhabhañjova,

Sa pacchā anutappati.

42.

Uṭṭhānakālamhi anuṭṭhahāno,

Yuvā balī ālasiyaṃ upeto;

A-puṇṇasaṅkappamano kusīto,

Paññāya maggaṃ alaso na vindati.

43.

Dummedho puriso loke,

Kusīto hīna-vīriyo;

Appassuto anācāro,

Parihāyati vuḍḍhiyā.

44.

Appassutāyaṃ puriso,

Balībaddova jīrati;

Maṃsāni tassa vaḍḍhanti,

Paññā tassa na vaḍḍhati.

45.

Yassa manussa-bhūtassa,

Natthi bhogā ca sippakaṃ;

Kiṃphalaṃ tassa mānussaṃ,

Dvipādaṭṭho hi so migo.

46.

Yo ca vassasataṃ jīve,

Kusīto hīna-vīriyo;

Ekāhaṃ jīvitaṃ seyyo,

Vīriyārabbhato daḷaṃ.

47.

Yo ca dhamma-vibhaṅgaññū,

Kāluṭṭhāyī a-tandito;

Anuṭṭhahati kālena,

Phalaṃ tassa samijjhati.

48.

A-caritvā brahmacariyaṃ,

A-laddhā yobbane dhanaṃ;

Jiṇṇakoñcāva jhāyanti,

Khīṇamaccheva pallale.

49.

A-caritvā brahmacariyaṃ,

A-laddhā yobbane dhanaṃ;

Sentti cāpātikhīṇāva,

Purāṇāni anutthunaṃ.

50.

Appakenāpi medhāvī,

Pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ,

Aṇuṃ aggiṃva sandhamaṃ.

51.

Vāyāmetheva puriso,

Na nibbindeyya paṇḍito;

Vāyāmassa phalaṃ passa,

Bhuttā ambā anītihaṃ.

52.

Anuṭṭhahaṃ a-vāyāmaṃ,

Sukhaṃ yatrādhi gacchati;

Suvira tattha gacchāhi,

Mañca tattheva pāpaya.

53.

Yatthālaso anuṭṭhātā,

Accantaṃ sukhamedhati;

Suvira tattha gacchāhi,

Mañca ttattheva pāpaya.

54.

Adhippāya-phalaṃ loke,

Dhītimanttassa sijjhati;

Vīriyameva kattabbaṃ,

Etaṃ buddhehi vaṇṇitaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app