Sīla-niddesa

291.

Pamādaṃ bhayato disvā,

A-ppamādañca khemato;

Bhāvetha aṭṭhaṅgikaṃ maggaṃ,

Esā buddhānusāsanī.

292.

Hīnena brahma-cariyena,

Khattiye upapajjati;

Majjhimena ca devattaṃ,

Uttamena vi-sujjhati.

Ka.

Nagare bandhumatiyā,

Bandhumā nāma khattiyo;

Divase puṇṇamāya so,

Upagacchi uposathaṃ.

Kha.

Ahaṃ tena samayena,

Gumbha-dāsī ahaṃ tahiṃ;

Disvā sa-rājakaṃ senaṃ,

Evāhaṃ cintayiṃ tadā.

Ga.

Rājāpi rajjaṃ chaṭṭetvā,

Upagacchi uposathaṃ;

Sa-phalaṃ nūna taṃ kammaṃ,

Jana-kāyo pamodito.

Gha.

Yoniso paccavekkhitvā,

Duggaccañca daliddataṃ;

Mānasaṃ sampahaṃsitvā,

Upagacchimu posathaṃ.

Ṅa.

Ahaṃ uposathaṃ katvā,

Sammā-sambuddhasāsane;

Tena kammena su-katena,

Tāvatiṃsaṃ agacchahaṃ.

Ca.

Tattha me su-kataṃ byamhaṃ,

Ubbha-yojanamuggataṃ;

Kūṭāgāra-varūpetaṃ,

Mahāsanasu-bhūsitaṃ.

Cha.

Accharā sata-sahassā,

Upatiṭṭhanti maṃ sadā;

Aññe deve atikkamma,

Atirocāmi sabbadā.

Ja.

Catusaṭṭhi-deva-rājūnaṃ ,

Mahesittamakārayiṃ;

Tesaṭṭhi-cakkavattinaṃ,

Mahesittamakārayiṃ.

Jha.

Suvaṇṇa-vaṇā hutvāna,

Bhavesu saṃsarāmahaṃ;

Sabbattha pavarā homi,

Uposathassidaṃ phalaṃ.

Ña.

Hatthi-yānaṃ assa-yānaṃ,

Ratha-yānañca sivikaṃ;

Labhāmi sabbametampi,

Uposathassidaṃ phalaṃ.

Ṭa.

Soṇṇa-mayaṃ rūpi-mayaṃ,

Athopi phalikā-mayaṃ;

Lohitaṅga-mayañceva,

Sabbaṃ paṭilabhāmahaṃ.

Ṭha.

Koseyya-kambaliyāni ,

Khoma-kappāsikāni ca;

Mahagghāni ca vatthāni,

Sabbaṃ paṭilabhāmahaṃ.

Ḍa.

Annaṃ pānaṃ khādanīyaṃ,

Vatthaṃ senāsanāni ca;

Sabbametaṃ paṭilabhe,

Uposathassidaṃ phalaṃ.

Ḍha.

Vara-gandhañca mālañca,

Cuṇṇakañcha vilepanaṃ;

Sabbametaṃ paṭilabhe,

Uposathassidaṃ phalaṃ.

Ṇa.

Kūṭāgārañca pāsādaṃ,

Maṇḍapaṃ hammiyaṃ guhaṃ;

Sabbametaṃ paṭilabhe,

Uposathassidaṃ phalaṃ.

Ta.

Jātiyā satta-vassāhaṃ,

Pabbajiṃ ana-gāriyaṃ;

Aḍḍha-māse a-sappatte,

Ara hattaṃ apāpuṇiṃ.

Tha.

Kilesā jhāpitā mayhaṃ,

Bhavā sabbe samūhatā;

Sabbāsava-parikkhīṇā,

Natthi dāni puna-bbhavo.

Da.

Eka-navutito kappe,

Yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi,

Uposathassidaṃ phalaṃ.

Dha.

Svāgataṃ vata me āsi,

Mama buddhassa santike;

Tisso vijjā anu-pattā,

Kataṃ buddhassa sāsanaṃ.

Na.

Paṭisambhidā catasso,

Vimokāpi ca aṭṭhime;

Chaḷābhiññā sacchikatā,

Kataṃ buddhassa sāsanaṃ.

293.

Ñātīnañca piyo hoti,

Mittesu ca virocati;

Kāyassa bhedā su-gatiṃ,

Upapajjati sīlavā.

294.

Nibbānaṃ patthayantena samādinnaṃ,

Pañca-sīlampi adhi-sīlaṃ;

Dasa-sīlampi adhi-sīlameva.

Ka.

Nagare candavatiyā,

Bhaṭako āsahaṃ tadā;

Para-kammāyane yutto,

Pabbajjaṃ na labhāmahaṃ.

Kha.

Mahandhakāra-pihitā ,

Tividhaggīhi ḍayhare;

Kena nukho upāyena,

Vi-saṃyutto bhave ahaṃ.

Ga.

Deyyadhammo ca me natthi,

Bhaṭako dukkhito ahaṃ;

Yaṃ nūnāhaṃ pañca-sīlaṃ,

Rakkheyyaṃ paripūrayaṃ.

Gha.

Anomadassissa munino,

Nisabho nāma sāvako;

Tamahaṃ upasaṅkamma,

Pañca-sikkhāpadaggahiṃ.

Ṅa.

Vassa-sata-sahassāni ,

Āyu vijjati tāvade;

Tāvatā pañca-sīlāni,

Paripuṇṇāni gopayiṃ.

Ca.

Maccu-kālamhi sampatte,

Devā assāsayanti maṃ;

Ratho sahassa-yutto te,

Mārisassa upaṭṭhito.

Cha.

Vattante carime citte,

Mama sīlaṃ anussariṃ;

Tena kammena su-katena,

Tāvatiṃsaṃ agacchahaṃ.

Ja.

Tiṃsakhattuñca devindo,

Deva-rajjamakārayiṃ;

Dibba-sukhaṃ anubhaviṃ,

Accharāhi purakkhatto.

Jha.

Pañca-sattatikhatttu-ñca ,

Cakkavattī ahosahaṃ;

Padesa-rajjaṃ vipulaṃ,

Gaṇanāto a-saṅkhayaṃ.

Ña.

Deva-lokā cavitvāna,

Sukka-mūlena codito;

Pure vesāliyaṃ jāto,

Mahā-kule su-aḍḍhake.

Ṭa.

Vassūpanāyike kāle,

Dibbante jina-sāsane;

Mātā ca me pitā ceva,

Pañca-sikkhāpadaggahuṃ.

Ṭha.

Saha sutvānahaṃ sīlaṃ,

Mama sīlaṃ anussariṃ;

Ekāsane nisīditvā,

Arahattamapāpuṇiṃ.

Ḍa.

Jātiyā pañca-vassena,

Arahattamapāpuṇiṃ;

Upasampādayi buddho,

Guṇamaññāya cakkhumā.

Ḍha.

Paripuṇṇāni gopetvā,

Pañca-sikkhāpadānahaṃ;

A-parimeyyito kappe,

Vinipātaṃ na gacchahaṃ.

Ṇa.

Svāhaṃ yasamanubhaviṃ,

Tesaṃ sīlāna vāhasā;

Kappa-koṭipi kittento,

Kittaye eka-desakaṃ.

Ta.

Pañca-sīlāni gopetvā,

Tayo hetū labhāmahaṃ;

Dīghāyuko mahā-bhogo,

Tikkha-pañño bhavāmahaṃ.

Tha.

Saṃkittento ca sabbesaṃ,

Adhi-mattañca porisaṃ;

Bhavābhave saṃsaritvā,

Ete ṭhāne labhamahaṃ.

Da.

A-parimeyya-sīlesu ,

Vattantā jina-sāvakā;

Bhavesu yadi rajjeyyuṃ,

Vipāko kīdiso bhave.

Dha.

Su-ciṇṇaṃ me pañca-sīlaṃ,

Bhaṭakena tapassinā;

Tena sīlenahaṃ ajja,

Mocayiṃ sabba-bandhanā.

Na.

A-parimeyyito kappe,

Pañca-sīlāni gopayiṃ;

Duggatiṃ nābhijānāmi,

Pañca-sīlānidaṃ phalaṃ.

Pa.

Paṭisambhidā catasso,

Vimokkhāpi ca aṭṭhime;

Chaḷābhiññā sacchikatā,

Kataṃ buddhassa sāsanaṃ.

Ka.

Taṃ namassanti te vijjā,

Sabbe bhūmā ca khattiyā;

Cattāro ca mahā-rājā,

Tidasā ca yasassino;

Atha ko nāma so yakkho,

Yaṃ tvaṃ sakka namassasi.

Kha.

Maṃ namassanti te-vijjā,

Sabbe bhūmā ca khattiyā;

Cattāro ca mahā-rājā,

Tidasā ca yasassino.

Ga.

Ahañca sīla-sampanne,

Ciraratta-samāhite;

Sammā pabbajite vande,

Brahma-cariya parāyane.

Gha.

Ye gahaṭṭhā puñña-karā,

Sīlavanto upāsakā;

Dhammena dāraṃ posenti,

Te namassāmi mātali.

Ṅa.

Seṭṭhā hi kira lokasmiṃ,

Ye tvaṃ sakka namassasi;

Ahampi te namassāmi,

Ye namassasi vāsava.

1.

Pālitattheranāgena ,

Visuddhārāmavāsinā;

Suticchitānamatthāya,

Katā naradakkhadīpanī.

2.

Pubbācariya-sīhānaṃ ,

Ālambitvāna nissayaṃ;

Pālito nāma yo thero,

Imaṃ gantha su-lekhanī;

Sundarameva passituṃ,

Yuñjeyyāthīdha sādhave.

‘‘Chappadikā’’.

3.

Imaṃ ganthaṃ vācuggato,

Sace bhavasi māṇava;

Puṇnamāyaṃ yathā cando,

Ati-suddho virocati;

Tatheva tvaṃ puṇṇa-mano,

Viroca siriyā dhuvaṃ.

4.

Su-niṭṭhito ayaṃ gantho,

Sakkarāje dajhamphiye;

Poṭṭhapādamhi sūramhi,

Kālapakkhe catuddasiṃ.

5.

Sañcitetaṃ mayā puññaṃ,

Taṃ-kammena varena ca;

Ciraṃ tiṭṭhatu saddhammo,

A-verā hontu pāṇino.

6.

Imaṃ ganthaṃ passitvāna,

Hontu sabbepi jantuno;

Sukhitā dhammikā ñāṇī,

Dhammaṃ pāletu patthivo.

7.

Nibbānaṃ patthayantena,

Sīlaṃ rakkhantu sajjanā;

Ñatvā dhammaṃ sukhāvahaṃ,

Pāpuṇantu anāsavaṃ.

8.

Aṭṭha-kaṇḍa-maṇḍitāya ,

Dakkhaya attha-dīpako;

Nara-sāro ayaṃ gantho,

Cira-kālaṃ patiṭṭhatu.

9.

Yāvatā canda-sūriyā,

Nāgaccheyyuṃ mahī-tale;

Pamoditā imaṃ ganthaṃ,

Dissantu naya-kovidā.

10.

Sammā chandenimaṃ gantha,

Vācentā pariyāpuṇā;

Pasannenānāyāsena,

Patvā sukhena kovidaṃ.

11.

Candādiccāva ākāse,

Bahussutehi sampadā;

Visesa-puggalā hutvā,

Pappontu amataṃ padaṃ.

12.

Ukkaṭṭha-dhamma-dānena ,

Pāpuṇeyyamanuttaraṃ;

Liṅga-sampatti-medhāvī,

Takkī-paññā su-pesalī.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app