3. Asubhabhāvanā niddesa

1.

Sirimaṃ gaṇikaṃ disvā, dametuṃ rattacetasaṃ;

Dassetvā matasārīraṃ, tassā jino idaṃ bravi.

2.

Caraṃvā yadivā tiṭṭhaṃ, nisinno udavā sayaṃ;

Samañcheti pasāreti, esā kāyassa iñjanā.

3.

Aṭṭhi nhārūhi saṃyutto, taca maṃsāva lepano;

Chaviyā kāyo paṭicchanno, yathābhūtaṃ nadissati.

4.

Antapūro darapūro, yakana peḷassa vatthino;

Hadayassa papphāsassa, vakkassa pihakassaca.

5.

Siṅghānikāya kheḷassa, sedassaca medassaca;

Lohitassa lasikāya, pittassaca vasāyaca.

6.

Athassa navahi sotehi, asuci savati sabbadā;

Akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūthako.

7.

Siṅghānikāca nāsato, mukhato vamati ekadā;

Pittaṃ semhañca vamati, kāyamhā sedajallikā.

8.

Athassa susiraṃ sīsaṃ,

Matthaluṅgassa pūritaṃ;

Subhato naṃ maññati bālo,

Avijjāya purakkhato.

9.

Yadāca so mato seti,

Uddhumāto vinīlako;

Apaviddho susānasmiṃ,

Anapekkhā honti ñātayo.

10.

Khādanti naṃ suvānāca, siṅgālakāca kimiyo;

Kākā gijjhāca khādanti, yecaññe santi pāṇakā.

11.

Sutvāna buddhavacanaṃ, bhikkhu paññāṇavā idha;

Sokho naṃ parijānāti, yathābhūtañhi passati.

12.

Yathāidaṃ tathāetaṃ, yathāetaṃ tathāidaṃ;

Ajjhattañca bahiddhāca, kāye chandaṃ virājaye.

13.

Chanda rāga viratto so, bhikkhu paññāṇavā idha;

Ajjhagā amataṃ santiṃ, nibbānaṃ pada maccutaṃ.

14.

Dvipādako yaṃ asuci, duggandho parihārati;

Nānākuṇapa paripūro, vissavanto tatotato.

15.

Etādisena kāyena, yo maññe unnametave;

Paraṃvā avajāneyya, kimaññatra adassanāti;

Kāya vicchandanīyasuttaṃ, vijayasuttantipi vattabbaṃ.

16.

Ra-akkharo siyāggimhi, rova aggiva āgato;

Tasmā rāgoti vattabbo, taṇhāva niccatāpikā.

17.

Abhiṇhameva rāgaggi, dayhate subhasaññinaṃ;

Kimikhajjavaṇo sāva, dukkhī rāgī sa sabbadā.

18.

Dukkhī piya maladdhāna, laddhāpya paripuṇṇato;

Natthi rāgaggikhandhassa, piyindhena hi puṇṇatā.

19.

Natthi rāgasamo aggi,

Iti vuttaṃ mahesinā;

Tena rāgagginā daḍḍho,

Sabbo loko tidukkhito.

20.

Ekassa pivitaṃ khīraṃ, catū dadhi jalā bahu;

Rāgahetu bhave sandhi, ṭṭhānaṃ anamataggikaṃ.

21.

Catūdami jalā bhiyyo, sīsacchedana lohitaṃ;

Rāgahetu bhave macca, bhayaṃ anamataggikaṃ.

22.

Ekassa rudato assu, catū dadhi jalā bahu;

Dukkhaṃ anamataggaṃva, taṃhetu paridevanaṃ.

23.

Tattāyo guḷa gilita, vadhaggi dayhanā dikaṃ;

Asaṅkhyeyyaṃ mahādukkhaṃ, taṃhetu niraye labhi.

24.

Eka dvitti catu pañca, buddhuppādepya mocitaṃ;

Khuppipāsita nijjhāmaṃ, labhi taṃhetu pettikaṃ.

25.

Tiracchāne asūreca, dukkhaṃ nānāvidhaṃ labhi;

Namataggika saṃsāre, sabbantaṃ rāgahetukaṃ.

26.

Ekassekena kappena, puggalassaṭṭhi sañcayo;

Sace saṃhārito assa, vepulla pabbatādhiko.

27.

Eka kappe idaṃ dukkhaṃ, nādikappesu kākathā;

Rāgo nanu mahāverī, bālo jano ta micchati.

28.

Rāgasuddhi asokoca, niddukkho ñāyapattica;

Nibbānaṃ pañca paccakkhā, asubhāya phalā matā.

29.

Asubhaggahaṇaṃ jhāyī, mitā sindriya saṃvaro;

Somitya mukkaṭṭhāvācā, chaḷime rāga suddhiyā.

30.

Niccuggarāga rogīnaṃ, asubhā vātulosadhā;

Rāgayakkhābhi gayhānaṃ, asubhā manta muttaraṃ.

31.

Sajīvakāca nijjīvā, asubhā duvidhā matā;

Sajīvā kesalomādi, dasevime ajīvakā.

32.

Uddhumātaka vīnīlaṃ, vipubbakaṃ vichiddakaṃ;

Vikkhāyitaka vikkhittaṃ, hativikkhitta lohitaṃ.

33.

Puḷuva ṭṭhika miccesu, laddhā aññataraṃ sato;

Ratana vānapasseyya, yathā cetasi pākaṭaṃ.

34.

Mataṃ khajjaṃ sa maṃsañca, nilohitaṃ nimaṃsakaṃ;

Vikkhittaṃ seta puñjaṭṭhiṃ, navadhā putimikkhaye.

35.

Maccuto parimuccāmi, paṭivatti yimā yiti;

Payojana samāvajja, moditabbaṃ jigucchake.

36.

Sajīvake jigucchatthaṃ, nijjīvā subha mīritaṃ;

Tathūpamo ayaṃkāyo, evameva bhavissati.

37.

Evaṃdhammo ayaṃkāyo, evaṃbhāvī natikkamo;

Iccupa saṃhare disvā, ekadviha matādikaṃ.

38.

Yathā idaṃ tathāetaṃ, yathāetaṃ tathā idaṃ;

Jegucchaṃ paṭikūlyañca, kāye iccupa saṃhare.

39.

Uddhumāta vinīlādi,

Paṭikūlyo jigucchito;

Tathevāyampi me kāyo,

Viseso nāyu-sāyuva.

40.

Uddhumāta vinīlādo, sobhaṇaṃ natthi kiñcipi;

Imasmiṃpi me kāye, gavesantopi sabbaso.

41.

Paṭikūlavasā dhātu, vasāca dvippakārato;

Paccavekkheyyimaṃ kāyaṃ, icchaṃ virāga mattani.

42.

Vaṇṇa saṇṭhāna gandhehi, āsayo kāsatopica;

Jeguccha paṭikūlyāca, kesā na tuṭṭhamānitā.

43.

Iti kesesu ikkheyya,

Lomā dīsupyayaṃ nayo;

Dvattiṃsevañhi koṭṭhāse,

Paccavekkhe visuṃvisuṃ.

44.

Kāyato bahinikkhantaṃ, paṭikūlyaṃ jigucchitaṃ;

Anikkhantampi jegucchaṃ, paṭikūlyaṃva tassamaṃ.

45.

Saṅkhatampi yathā vaccaṃ, manuññataṃ na pāpuṇe;

Upakkama sahassehi, evaṃ kesādikampica.

46.

Sabhāva paṭikūlyaṃva, ekampi vacca puñjakaṃ;

Nanu jegucchitā bhiyyo, dvattiṃsa vaccapuñjakā.

47.

Paccekampi paṭikūlyaṃ, kesādikaṃ sabhāvato;

Kesādidvattiṃsa puñjo, bhiyyo jegucchito nanu.

48.

Puñjitesveva kantesu, kantohoti sa puñjako;

Puñjitesu akantesa, akantova sa puñjako.

49.

Paccekaṃ vinibhuttesa, kesa loma nakhādisu;

Natthi taññā kumārīvā, mukhahatthādikānivā.

50.

Sampiṇḍi tesu tesveva,

Kuto tā tāni āgatā;

Paññatti matta mevesā,

Jigucchaññā na kācipi.

51.

Santaṃ cinteyya nāsantaṃ, santa cintayato sukhaṃ;

Asantaṃ parikappento, nānādukkhehi tappati.

52.

Nāvajja santajegucchaṃ, saññaṃ asati kātuna;

Subhā itthīti gāraggi, uppajji subhasaññino.

53.

Asantaṃva abhūtaṃva, passe rāgaggijotiyā;

Tāya santañca bhūtañca, na passati kadācipi.

54.

Ekassa pivitaṃ khīraṃ, sīsacchedana lohitaṃ;

Rudato assu taṃhetu, catūdadhi jalā bahu.

55.

Āyatimpi atīteva, saṃsarantassa hessati;

Rāgaṃ hantu manīhoce, khīraṃ assuca lohitaṃ.

56.

Subhasaññāya so vaḍḍho,

Tadabhāve sa nassati;

Thiraṃ hantuṃ na taṃsaññaṃ,

Sakkā sithila vīriyo.

57.

Ussoḷhi vīriyo hutvā, brūheyyāsubha bhāvanaṃ;

Subhasaññāppa hānāya, pariccajjāpi jīvitaṃ.

58.

Aññakicca mupekkhāya, brūheyyāsubha bhāvanaṃ;

Mandi hutveha rāgaggi, nibbāyissati āyatiṃ.

59.

Kiccaṃ me idameveti, brūheyyāsubha bhāvanaṃ;

Dāni mandaggi hutvāna, pāmojjaṃ ve labhissati.

60.

Kāye daṭṭhabba jegucchaṃ, apassanto pamādavā;

Aladdhā kiñci pāmojjaṃ, pabbajjampi na modati.

61.

Pure marāmi kāye smiṃ, passā mi passitabbakaṃ;

Iccā raddho vītiṃladdhā, pabbajjaṃ atimodati.

62.

Kāye daṭṭhabba jegucchaṃ, apassanto pamāda vā;

Moghaṃva dullabhātīto, mahājānīyataṃ gato.

63.

Santaṃ bhūtañca jegucchaṃ, rāgagginā apassiyaṃ;

Paññāpadīpajotena, samikkheyya abhiṇhaso.

64.

Santaṃ bhūtañca kāye smiṃ, daṭṭhukāmo sadāsato;

Paññāpadīpakeneva, dakkhe na rāgīsīkhinā.

65.

Jegucchitena kāyena, nikkhantena jigucchato;

Ajja svevā vinaṭṭhena, nāla munnamituṃ sato.

66.

Kīdisaṃ maṃ tuvaṃ maññi, ahaṃ sabba jegucchako;

Jegucchatoca nikkhanto, icceva vattu marahati.

67.

Kāye jegucchasaññaṃva, kare sabbiriyā pathe;

Tasmiṃ tuṭṭhabbakaṃ natthi, piyāyitaṃ mamāyitaṃ.

68.

Subhāya nava mattānaṃ, asubhā paripācaye;

Santo pakkassa saṃsāro, nanto navassa rāgino.

69.

Kāye asubha saññāya, paripakka sabhāvino;

Ālambesu acāpallā, thirā sambuddha sāsane.

70.

Anto gocarikā pakkā, bahi gocarikā navā;

Pakkā nāsāya uccā te, nīcāyeva navā sino.

71.

Navānavā subhābhogī, nīcānīcā bhigāmino;

Pakkā pakkāva dhījhāyī, santāsantā virāgino.

72.

Sakkā sakkā na dassetuṃ, subhaṃsubhaṃ sataṃsataṃ;

Dhīrādhīrāga mujjhanti, kāye kāye kriyekriye.

73.

Sakkā sakkāpi taṃ kātuṃ, subhaṃsubhaṃ na dhīmayaṃ;

Santosantojigucchaññū, na vānavā subhesako.

74.

Dukāyaṃ suti cintetvā, mamāyantā mahātapā;

Tapaṃ nibbāyituṃ icchaṃ, dukāyaṃ duti cintaye.

75.

Yvāsubhaṃ subhato maññi, konubālotaduttari;

Andho ummattakovā so, nattānaṃ maññate tathā.

76.

Saritabbaka mevetaṃ, kāye jeguccha puñjataṃ;

Mandarāgo manosītaṃ, labheyya tamanussanaṃ.

77.

Gihibhāve apāyeca, rāgayakkhandha ninnitā;

Maṃpi nessati soyakkho, sādemice tadāgataṃ.

78.

Abhiṇha gāhinaṃ rāga, yakkhaṃ ananta dukkha daṃ;

Asubhā tula mantena, vārehi taṃ sa bhāyati.

79.

Rāgayakkho bahumāyo, saddhāmettā divesavā;

Rāgampi kusalaṃ maññi, jano teneva vañcito.

80.

Āturaṃ asuciṃ putiṃ, passa nande samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ.

81.

Subhato naṃ maññati bālo, avijjāya purakkhato;

Iccāha bhagavā nindi, bāloti subhasaññinaṃ.

82.

Nhāruṭṭhi taca maṃsāni, saraṃ sataṃ na nindito;

Buddhanindāya mocetuṃ, tānārabbha anussare.

83.

Maññitvā attano bālyaṃ, asubhe subhadassino;

Vāyāmeyya abālāya, kāyaṃ asubhato saraṃ.

84.

Attānaṃ garahitvāna, bālaṃ viparidassinaṃ;

Subhasaññaṃ pahinneyya, kareyyāsubha saññitaṃ.

85.

Visa bhesajjarukkhaṭṭho, ahi ḍaṃseyyasosato;

Yathā tasseva paṇṇādiṃ, khādetvā visa mujjahe.

86.

Evaṃ rāgo samuppajje, kāye gandhādi vāsite;

Anto tasseva jegucchaṃ, cintetvā rāga mujjahe.

87.

Jigucchitena kāyena, apassanto jigucchataṃ;

Unnameti avaññāti, avijjāya purakkhato.

88.

Āyatiṃ maggalābhāya, bījaṃ kareyya bhāvanaṃ;

Bījā bhāve kuto maggo, maggabījā hi bhāvanā.

89.

Maggabījo apāyepi, nimmuggo samaye gate;

Ummujjitvāva buddhānaṃ, maggaṃ labheyya santike.

90.

Ajījassa tu saṃsāro, dīghoyeva anantiko;

Tasmāhi bhāvanābījaṃ, kareyya mocanatthiko.

91.

Abhiṇha pīḷitaṃ rāgaṃ, asubhāya nivāraye;

Mandīhutvā pahīyeyya, rāgo asubha bhīruko.

92.

Mājegucchaṃ mamāyetha, sāva jegucchamāmako;

Ananta dukkha māpādi, jegucchita mamāyanā.

93.

Maṃsalaggo tacacchanno,

Nhārubandho ṭṭhipuñjako;

Moheti chaviyā lokaṃ,

Mahādukkho sa mohito.

94.

Nhāruṭṭhi taca maṃsehi, rāgavaḍḍhaki saṅkhate;

Gehe rogā putī pāpā, vasanti kucchitā sadā.

95.

Luṅgantā vīsa bhūdhātū, pittādī dvādasambuva;

Tāpaṃ jiraṃ dahaṃ pakkaṃ, caturaggi chavāyukā.

96.

Adhoddhaṃ kucchi koṭṭhāsā,

Aṅgacārīca pāṇakā;

Dhātuyoyeva kāyesmiṃ,

Dvitālīsa anaññakā.

97.

Yathā bahi tathā ajjhattaṃ, dhātū bhvāpā nalānilā;

Name nāhaṃ naattāti, saṃmaseyya punappunanti.

4. Mettābhāvanāniddesa

1.

Mettā bhāvana micchampi, suṇa buddhavaco yidaṃ;

Dosa niggahaṇatthāya, doso mettāyaverihi.

2.

Akkocchimaṃ avadhimaṃ, ajinimaṃ ahāsime;

Yeca taṃ upanayhanti, veraṃ tesaṃ nasammati.

3.

Akkocchimaṃ avadhimaṃ, ajinimaṃ ahāsime;

Yecataṃ nupanayhanti, veraṃ tesaṃ upasammati.

4.

Nahiverena verāni, sammantidha kudācana;

Averenaca sammanti, esadhammo sanantano.

5.

Pareca navijānanti, maya mettha yamāmase;

Yeca tattha vijānanti, tato sammanti medhagā.

6.

Kuddho atthaṃ najānāti, kuddho dhammaṃ napassati;

Sadā andhatamaṃ hoti, yaṃkodho sahatenaraṃ.

7.

Ubhinna matthaṃ carati, attanoca parassaca;

Paraṃ saṃkuppitaṃ ñatvā, yo sato upasammati.

8.

Tasseva tena pāpiyyo, yo kuddhaṃ paṭikujjhati;

Kuddhaṃ apaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.

9.

Khantī paramaṃ tapo titikkhā,

Nibbānaṃ paramaṃ vadanti buddhā;

Nahi pabbajito parūpaghātī,

Nasamaṇo hoti paraṃ viheṭhayanto.

10.

Akodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenā likavādinaṃ.

11.

Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye;

Ta mahaṃ sārathī brūmi, rasmiggāho itarojano.

12.

Purisassa hi jātassa, kudhārī jāyate mukhe;

Yāya chindati attānaṃ, bālo dubbhāsitaṃbhaṇaṃ.

13.

Selo yathā ekagghano, vātena nasamīrati;

Evaṃ nindā pasaṃsāsu, nasamiñjanti paṇḍitā.

14.

Samānabhāgaṃ krubbetha, gāme akkuṭṭha vanditaṃ;

Manopadosaṃ rakkheyya, santo anuṇṇato siyā.

15.

Naparo paraṃ nikuppetha, nātimaññetha katthaci nakiñci;

Byārosanā paṭighasaññā, naññamaññassa dukkha miccheyya.

16.

Mātā yathā niyaṃ putta,

Māyusā ekaputta manurakkhe;

Evampi sabba bhūtesu,

Mānasaṃ bhāvaye aparimāṇaṃ.

17.

Sutvāna dusito bahuṃ vācaṃ,

Samaṇānaṃvā puthujanānaṃ;

Pharusena hi na paṭivajjā,

Na hi santo paṭiseniṃ karonti.

18.

Saccaṃ bhaṇe nakujjheyya, dajjā appampi yācito;

Etehi tīhi ṭhānehi, gacche devāna santike.

19.

Na paresaṃ vilomāni, na paresaṃ katākataṃ;

Attanova avekkheyya, katāni akatānica.

20.

Su dasaṃ vajjamaññesaṃ, attano pana duddasaṃ;

Paresañhi so vajjāni, ophunāti yathā bhusaṃ;

Attano pana chādeti, kaliṃva kitavā saṭṭho.

21.

Nidhīnaṃva pavattānaṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje.

22.

Tādisaṃ bhajamānassa,

Seyyohoti napāpiyo;

Iti vuttaṃ munindena,

Tilokaggena satthunā.

23.

Mettā gandhena vāsento,

Dosaṃ dūrekare budho;

Dūrāsannesu sabbesu,

Attano verikesupi.

24.

Hane dosū panāhāni, anattha kārakāni hi;

Tesva santesu sabbesu, mettāhoti sunimmalā.

25.

Sataṃ dujjana vākyehi, namano yāti vikriyaṃ;

Nahitāpayituṃ sakkā, gaṅgānadiṃ tiṇukkayā.

26.

Nahi nindā pasaṃsāhi, sataṃ manovikāratā;

Na kadācipi kampeyya, vātehi selapabbato.

27.

Nadiyaṃ khuddakā nāvā, vicīhi unnatonatā;

Mahānāvā nakampanti, mahantīhi vicīhipi.

28.

Loke pasaṃsa nindāhi, dujjanovunnatonato;

Santopañño nacalati, mahānindā thutīhipi.

29.

Seloselo nileheva,

Vaṇṇāvaṇṇā asassatā;

Lābhālābhā sukhādukkhā,

Yasāyasā nakampati.

30.

Khamādhagga karetassa, dujjano kiṃ karissati;

Atiṇe patito aggi, sayameva pasambhati.

31.

Sayameva sakattānaṃ, maccubbhayena tacchatu;

Māññe tacchatu dosena, kimatthaṃ aññatacchanaṃ.

32.

Māññe taccha tudosena, naseyyo aññatacchanaṃ;

Māñño taṃ ahibyaggheva, domanassena bhāyatu.

33.

Nissāya garukātabbaṃ, bahūnaṃ pāpamocanaṃ;

Acāpallena santena, garukātabbataṃ vaje.

34.

Nissāya garukātabbaṃ, bahūnaṃ puññavaḍḍhanaṃ;

Garukātabbataṃ gacche, dhītiyā sīla guttiyā.

35.

Santaṃ hi sīlavaṃ dhītiṃ, hirottappena bhāyati;

Dujjanaṃ domanassena, ahibyaggheva bhāyati.

36.

Napharusāya vācāya, aññe dameyya paṇḍito;

Attānaṃva dametvāna, aññe saṇhena ovade.

37.

Citte saṇhe asaṇhāpi, navācāpharusā bhave;

Tasmā ovā danādīsu, rakkheyya thaddhacittato.

38.

Attāna movadatthāya, sikkheyya buddhabhāsitaṃ;

Parampi anukampāya, icchanto anusāsaye.

39.

Aññaṃ naniggahe kiñci, sutena paṭipattiyā;

Attaniggahaṇaṃ seyyo, nunnameyya jinoraso.

40.

Nāvīkareyya dosaṃvā, lobhaṃ mānaṃ sakaṃmalaṃ;

Māññe maññantu taṃ disvā, cirappabba jito nuti.

41.

Kakacena ttachedente, verikepinadosaye;

Iccovādaṃ munindassa, sampaṭiccha jinoraso.

42.

Verī accupanāhīpi, rūpeva dukkhakārako;

Na tva tabbisaye nāme, dukkhaṃ mākari cetasi.

43.

Verī tibandha veropi, iheva dukkhakārako;

Bhavantaraṃ naanveti, sakammunā gato hiso.

44.

Dosotu iha pīḷetvā,

Dukkhāvaho bhavebhave;

Mahānattha karaṃ dosaṃ,

Kasmā vaḍḍheti cetasi.

45.

Mettāsītambusekena, jinovāda manussaraṃ;

Mahā nattha karaṃ dosaṃ, nibbāyatu sa cetasi.

46.

Chaddanto luddakaṃ pāpaṃ, bhūridattohi tuṇḍikaṃ;

Dhammapālo khami tātaṃ, kapindo kandaro pataṃ.

47.

Asaṅkhyeyya ttabhāvesu, paravajjaṃ titikkhato;

Nāthassa pāramiṃ khantiṃ, saraṃ dhīro titikkhatu.

48.

Sāsane ciravāsena, evaṃ niddosakā iti;

Tuvaṃ paṭicca maññantu, sāsane sappayojanaṃ.

49.

Sāsane cira vāsāpi, mādisāva ime iti;

Tamāgamma namaññantu, sāsane nippayojanaṃ.

50.

Dve usetīti doso so, saparaṃ dayhate dvayaṃ;

Pahātabbo sa sabbesu, parattha sattha micchatā.

51.

Paradinnehi noāyu, tiṭṭhate nāttano vasā;

Paravajjaṃ khametabbaṃ, nasādhu aññavirodhito.

52.

Jeguccha kkosa nindāni, bālo gaṇhāti akkhamo;

Khamantotu nagaṇhāti, jānaṃ jegucchitāniti.

53.

Paradinnāni vaccāni, pābhatanti nakocipi;

Gaṇheyyevaṃ duruttāni, agaṇhanto khame sato.

54.

Nadi kallola viciyo, tīraṃ patvā samantidha;

Sabbe uppatitā dosā, khantipatvā samanti te.

55.

Dosummattaka vācāya, nummatto kiṃkarissati;

Bhave yyummattako sova, tādisaṃ vacanaṃ bhaṇaṃ.

56.

Kodhano akkhamo añña, duṭṭhasaññī bhayāluko;

Gāmamajjhe aḷakkova, tathā māhohi taṃ jaha.

57.

Mettāluko khamāsīlo,

Sabbaṭṭhānesunibbhayo;

Parattha sattha micchanto,

Khanti mettañca bhāvaye.

58.

Parakkosāni nindāni, taṃva paccenti nāññagū;

Khittaṃpaṃsuva vātuddhaṃ, garukaṃ kiṃ khamāyate.

59.

Akkosantoca nindīca, pīḷito saka kammunā;

Idha peccaca nīceyyo, naṃnayaṃ gaṇhi akkhamo.

60.

Akkoso maṃ naāgacchi,

Tassevā natthakārako;

Iti ñatvāva sappañño,

Akkosaṃ na garuṃ kare.

61.

Vikārāpatti micchanto, verī bahu mupakkami;

Māmittavasa manvehi, nibbikāro tuvaṃbhava.

62.

Mettambunā saddosoca, paradosoca sammati;

Mettāsekena sabbesu, sabbatoggiṃ nipāraye.

63.

Sadosa paradosaggiṃ, sabbato disato ṭṭhitaṃ;

Mettā toyena vāreyya, siyā nibbuti sabbadhi.

64.

Nagame attano aggiṃ, paraggiṃvāpi nāgame;

Mettambunāva nibbātu, saparaggi dvayaṃ bhusaṃ.

65.

Guṇī guṇī nandindāya, pasaṃsāya guṇī guṇī;

Nindaṃnindaṃ nakuppeyya, nasādiye thutiṃ thutiṃ.

66.

Guṇaṃ nindāya nāsetuṃ, nasakkā koci kussako;

Vaḍḍhetuṃvā pasaṃsāya, garuṃkare na taṃdvayaṃ.

67.

Dosabbhā mala sañchanno, mettācando na rocati;

Taṃmuttassa tu etassa, atissaya pabhāvato.

68.

Su sutta buddha supinā, dvepiyā gutti nākkamo;

Samādhi sumukhā muḷhā, brahmā tyekā dasa gguṇā.

69.

Sītaṃ karotu mettāya, cakkhuṃ lābhetu paññāya;

Mākāsinippabhe caññe, cando hohi gategate.

70.

Dūrāsannesu sabbesu, mettaṃ pesetu pābhataṃ;

Dhammaṃ desetu pattānaṃ, cando hohi gategate.

71.

Sampattānaṃ malaṃ dhova, sītaṃkare sadādayo;

Uccanīce navisese, jalassamo gategate.

72.

Asaassatesu phuṭṭhesu, lokadhammesu aṭṭhasu;

Patiṭṭho nibbikāro tvaṃ, pathavīsadiso bhava.

73.

Nākāsi kalahaṃ silā, sadā kenaci niccalā;

Mettāyanto khamāyanto, mahāsilaṃ guruṃkare.

74.

Silāva sīlavā hotu, duruttāni titikkhatu;

Paccutte dosasaṃvaḍḍho, anuttova pasambhati.

75.

Sabbe ahaṃva icchanti, sattā sukhanti ñātuna;

Bhāveyya kamato mettaṃ, piya majjhatta verike.

76.

Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;

Attānaṃ upamaṃ katvā, nahaneyya naghātaye.

77.

Sukha kāmāni bhūtāni,

Yodaṇḍena vihiṃsati;

Attano sukha mesāno,

Pecca so nalabhesukhaṃ.

78.

Averā byāpajjā nīgho, sukhī cassaṃ ahaṃva me;

Hitakāmā tathā assu, majjhattā verinopica.

79.

Mātaro bhātaro ñātī, dāyako pāsakāpica;

Sukhīhontūti bhāveyya, caje tesuca lagganaṃ.

80.

Doso mettāya dūrāri, taṇhā āsanna verikā;

Taṇhaṃ piyesu vāreyya, dosaṃ verīsu mettiko.

81.

Ekuddese kakammāca, sissā ācariyā sukhī;

Hontu sabrahmacārīca, teca ññoñña hitāvahā.

82.

Rājānoca amaccāca, gāme issariyā sukhī;

Bhavantu devatāyoca, tehi surakkhito sukho.

83.

Mayaṃ yena suguttāva,

Sukhitā raṭṭhavāsino;

Sukhī kalla tthu sorājā,

Tejavanto cirāyuko.

84.

Raṭṭha piṇḍena jīvāma, raṭṭhavāsī sukhantuti;

Bhāveyyevaṃ amoghaṃva, raṭṭhapiṇḍaṃ subhuñjati.

85.

Āpāyikā bahū santi, mātāpitādi pubbakā;

Tecaññeca sukhīnīghā, ssva byāpajjā averino.

86.

Sattā bhūtāca pāṇāca, puggalā attabhāvikā;

Thī pū riyā nariyāca, devānarā nipātikā.

87.

Averā hontu byāpajjā, anīghāca sukhī ime;

Attānaṃ parihārantu, catudhā iti bhāvaye.

88.

Puratthimāya disāya, sabbesattā averino;

Abyāpajjā sukhīnīghā, hontūti tāva bhāvaye.

89.

Puratthimāya disāya, sabbepāṇātiādinā;

Dvādasakkhattuṃ bhāveyya, sesāsupi ayaṃnayo.

90.

Catuddisā nudisā dho, uddhaṃ sattāca pāṇino;

Bhūtāca puggalā atta, bhāvī sabbe thi pūrisā.

91.

Ariyā ariyā devā, narāca vinipātikā;

Averā byāpajjā nīghā, sukhattāca bhavantu te.

92.

Catuddisā nudisā dho, uddhanti dasakedisi;

Dvādase te paricchijja, bhāveyya puggale budho.

93.

Mettā vassena temetu, pajjuntoviya sabbadhi;

Mākiñci parivajjehi, evaṃ mettā subhāvitā.

94.

Pañcā nodhi sattodhisā, siyuṃ dvādasapuggalā;

Ntu catūhesu bhāvetvā, aṭṭhatālīsakā siyuṃ.

95.

Dasakedisi tāmettā, catussata asītiyo;

Aṭṭhatālīsāhi pañca, satā ṭṭhavīsa sādhikā.

96.

Dukkhite karuṇaṃ brūhe, muditaṃ sukhite jane;

Mettāceva upekkhāca, ubho ubhosu bhāvitā.

97.

Brahmavāsīti vattabbo, tesvaññatara vāsito;

Gandhabhūtesu so loke, brahmāviya virocati.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app