Namo tassa bhagavato arahato sammāsambuddhassa

Nītimañjarī

1.

Kulakkhaye vinassanti,

Kuladhammā sanantanā;

Dhamme naṭṭhe kulaṃ sabbaṃ,

Adhammo abhibhū khalaṃ.

2.

Adhammābhibhavā dantā,

Padussanti kulitthiyo;

Thīsu duṭṭhā sva dhammena,

Jāyate vaṇṇasaṅkaro.

3.

Piyaṃ bhāse guṇaggāho,

Sūro siyā vikantano;

Dātā candasamā nārī,

Diṭṭhaṃ diṭṭhaṃ nahāsaye.

4.

Kutotthi kumitte saccaṃ,

Kudāre rativaḍḍhanaṃ;

Kudesamhi mano rammaṃ,

Kurāje bhogasampadaṃ.

Saṅketeva amittasmiṃ,

Mittasmiṃ pi navissase;

Abhayā bhaya muppannaṃ,

Api mūlāni kantati.

Adiṭṭhova paro seyyo,

Dummitto no vissāsiko.

Aggihomaphalaṃ vedo,

Satthaṃsīlaphalaṃ mataṃ;

Ratiputtaphalaṃ nārī,

Dānabhuttiphalaṃ dhanaṃ.

Asaccaṃ sāhasaṃ māyā,

Mūḷhatta ma tilobhatā;

Asocaṃ niddayattañca,

Thīnaṃ dosā sabhāvajā.

Jāyāya bhattuno bhāro,

Sissena guruno kato;

Amaccakehi rājassa,

Pitarānaṃ nijenaca.

5.

Uyyamena hi sijjhanti,

Kammāni na manorathā;

Na hi suttassa sīhassa,

Pavīsanti mukhe migā.

Atisītaṃ atiuṇhaṃ,

Atisāyamidaṃ ahu;

Iti visaṭṭhakammante,

Khaṇā accenti māṇave.

Ādānassa padānassa,

Kattabbassa ca kammuno;

Khippaṃ akayyamānassa,

Kāle pivati sampadaṃ.

Nādabbe nihitā kāci,

Kriyā phalavatī bhave;

Nabyāpārasatenāpi,

Sukova pāṭhate bako.

Yo dandhakāle tarati,

Taraṇīye ca dandhaye;

Sukkhapaṇṇaṃ va akkamma,

Atthaṃ bhañjati attano.

6.

Yaṃ dadāti yaṃ bhuñjati,

Tadeva dhanino dhanaṃ;

Aññe matassa kīḷanti,

Dārehipi dhanehipi.

Dānopabhogahīnena ,

Dhanena dhanino sukhaṃ;

Ko viseso daliddassa,

Adhikaṃ dhanarakkhaṇaṃ.

Nijasokhyaṃ nirundhanto,

Nīcabhogo mitampaco;

Dhanaṃ sañcayate yo so,

Parabhāravaho pasu.

Yaṃ ussukā saṅkharonti,

Alakkhikā bahuṃ dhanaṃ;

Sippavanto asippāvā,

Lakkhi vā tāni bhuñjati.

7.

Sampatyaṃ mahataṃ cittaṃ,

Bhave uppale komalaṃ;

Vipatyaṃca mahāsela,

Silāsaṅghātakakkasaṃ.

8.

Asambhabyaguṇaṃ thutvā,

Khedo mudhāva jāyate;

Avhāyaṃ canda mu llokya,

Nacandota mu pāgamī.

9.

Saccaṃ mukhamhi dhāreyya,

Kaṇṇe sutaṃ bhuje jayaṃ;

Hadayamhi khamaṃ vīraṃ,

Lokādāsaṃca locane.

Saddamattaṃ naphandeyya,

Aññatvā saddakāraṇaṃ;

Saddahetuṃ pariññāya,

Pamodo vā bhayo tathā.

Sabbasuta ma dhīyeyya,

Hīnamukkaṭṭhamajjhimaṃ.

10.

Dunnāriyā kulaṃ suddhaṃ,

Putto nassati lālanā;

Samiddhi anayā bandhu,

Pavāsā madanā hirī.

Lālaye pañcavassāni,

Dasavassāni tālaye;

Pattetu soḷasevasse,

Puttaṃ mittaṃva ācare.

Lālane bahavo dosā,

Lālane bahavo guṇā.

Pāpā nivārayati yojayate hitāya,

Guyhāni gūhati guṇaṃ pakaṭīkaroti;

Āpattikañca najahāti dadāti kāle,

Sammitta lakkhaṇamidaṃ pavadanti santo.

11.

Dujjano jīyate yutyā,

Niggahena nadhīmatā;

Nipātyate mahārukkho,

Tassamīpa khatikkhayā.

Vane migāca luddhānaṃ,

Dujjanānañca sajjanā;

Akāraṇaverī honti,

Tiṇabhakkhā supesalā.

Pādalaggaṃ karaṭṭhena,

Kaṇḍakeneva kaṇḍakaṃ.

Bālaṃ napasse nasuṇe,

Nacabālena saṃvase;

Bālenāllāpasallāpaṃ,

Nakare nacarocaye.

12.

Upa kattuṃ yathā khuddo,

Samattho natathāmahā;

Kūpo hi hanti pipāsaṃ,

Natu pāyo mahambudhi.

13.

Ādānassa padānassa,

Kattabbassaca kammuno;

Khippaṃ akaramānassa,

Kālo bhakkhati taṃ rasaṃ.

Nakkhattaṃ paṭimānentaṃ,

Attho bālaṃ upajjhagā;

Attho atthassa nakkhattaṃ,

Kiṃ karissanti tārakā.

Ajarāmarova pañño,

Vijjamatthañca cintaye;

Gahitoviya kesesu,

Maccunā dhammamācare.

14.

Vajjā gurūca mantīca,

Tayo raṭṭhābhisaṅkhatā;

Jīvīta dakkha kosānaṃ,

Vaḍḍhanā nāsanāca te.

15.

Thirena kammaṃ vaḍḍhati,

Athirena turena no;

Phalanti samaye rukkhā,

Sittāpi bahuvārinā.

Vāyāmetheva puriso,

Nanibbindeyya paṇḍito.

Payatano tādiso neva,

Kayyo yena phalaṃ nahi;

Selagge kūpakhaṇanā,

Kathaṃ toyasamāgamo.

Ñāṇaṅkusena sammaggaṃ,

Niyyatyussāhakuñjaro.

Asamekkhitakammantaṃ,

Turitābhi nipātinaṃ;

Tānikammāni tappenti,

Uṇhaṃ va jjhohitaṃ mukhe.

16.

Chaddosā puriseneha,

Hātabbā bhūtimicchantā;

Niddā majjaṃ bhayaṃ kodho,

Ālasyaṃ dīghasuttatā.

Na divā suppasīlena,

Rattimuṭṭhānadessinā;

Niccasoṇḍena mattena,

Sakkā āvasituṃ gharaṃ.

Abhetabbamhi bhāyanti,

Bhāyitabbe nabhāyare;

Bhayābhaya vimuḷhā te,

Jimhānugā ujuñjahā.

Yassa manussabhūtassa,

Natthi bhogāca sippakaṃ;

Kiṃ phalaṃ tassa mānussaṃ,

Dvipādaṭṭho hi so migo.

17.

Nānopāyova kattabbo,

Sace bhaveyya attano;

Atthasiddhi yathākāmaṃ,

Upāyo hi hitañjaso.

Lañjadānabālisena ,

Kūṭaḍḍakāradhīvarā;

Vinicchayamahāmacchaṃ,

Oṭṭenti lobhasāgare.

Yassete caturo dhammā,

Vānarinda yathātava;

Saccaṃ dhammo dhīti cāgo,

Diṭṭhaṃ so ativattati.

18.

Vidvāca ratanaṃ nārī,

Vīṇā sātthaṃ giraṃmahī;

Guṇavisesa māgamma,

Guṇāni aguṇānica.

Dhanavā balavā loke,

Dhanā bhavati paṇḍito.

Sumane nissito kīṭo,

Nigguṇo hīnako sayaṃ;

Taṃ pupphehi maṇḍentānaṃ,

Raññaṃ siropi rohati.

Alakkhikehi sañcītā,

Dhanabhogāca cintitā;

Lakkhikassa bhavantete,

Lakkhivā suṭṭhubhuñjati.

Khattiyo seṭṭho jane tasmiṃ,

Yo gottapaṭisārino;

Vijjācaraṇasampanno,

So seṭṭho devamānuse.

Visāpi amataṃ gaṇhe,

Gūthato maṇimuttamaṃ;

Kaṇṭakapādapā pupphaṃ,

Thirataṃ dukkulā varaṃ.

Dhanissarādiguṇommi –

Vegena vāhitā pajā.

19.

Yassa tthi satataṃ mettā,

Sabbalokasuvallabhā;

Kūpāyate samuddopi,

Aggi tassa jalāyate.

20.

Sakkharāyati merūpi,

Visabhakkho sudhāyate;

Sasāyate migarāja,

Byālo mālāguṇāyate;

Dolāyate chamācālo,

Nānāvudhā tiṇāyare.

21.

Sameva sati ussāhe,

Sukhavāho hitaṅkaro;

Ūne-dhike tathā nohi,

Majjhago sādhu sabbadā.

Sādhu kho paṇḍitonāma,

Natveva atipaṇḍito.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app