Paṇḍitakaṇḍa

3.

Nīti sāro manussānaṃ, mitto ācariyopi ca;

Mātā pitā ca nītimā, sutavā ganthakārako.

4.

Alasassa kuto sippaṃ, asippassa kuto dhanaṃ;

Adhanassa kuto mittaṃ, amittassa kuto sukhaṃ;

Asukhassa kuto puññaṃ, apuññassa kuto varaṃ.

5.

Sucintitacintī ceva, subhāsitabhāsīpi ca;

Sukatakammakārī ca, paṇḍito sādhumānuso.

6.

Kaviheraññakā katvā, uttattaṃ satthakañcanaṃ;

Bhūsanaṃ gajjapajjādiṃ, karonti ca manoharaṃ.

7.

Bahuṃ lahuñca gahaṇaṃ, sammūpadhāraṇampi ca;

Gahita asammussanaṃ, etaṃ suviññulakkhaṇaṃ.

8.

Ajarāmaraṃva pañño, vijjamatthañca cintaye;

Gahito iva kesesu, maccunā dhammamācare.

9.

Sippasamaṃ dhanaṃ natthi, sippaṃ corā na gaṇhare;

Idha loke sippaṃ mittaṃ, paraloke sukhāvahaṃ.

10.

Bhuñjanatthaṃ kathanatthaṃ, mukhaṃ hotīti no vade;

Yaṃ vātaṃ vā mukhāruḷhaṃ, vacanaṃ paṇḍito naro.

11.

Dummedhehi pasaṃsā ca, viññūhi garahā ca yā;

Garahāva seyyo viññūhi, yañce bālappasaṃsanā.

12.

Acintiye sāṭṭhakathe, paṇḍito jinabhāsite;

Upadesaṃ sadā gaṇhe, garuṃ sammā upaṭṭhahaṃ.

Tasmā sāṭṭhakathe dhīro, gambhīre jinabhāsite;

Upadesaṃ sadā gaṇhe, garuṃ sammā upaṭṭhahaṃ.

13.

Garūpadesahīno hi, atthasāraṃ na vindati;

Atthasāravihīno so, saddhammā parihāyati.

14.

Garūpadesalābhī ca, atthasārasamāyuto;

Saddhammaṃ paripālento, saddhammasmā na hāyati.

15.

Sabbadabbesu vijjeva, dabbamāhu anuttaraṃ;

Ahārattā anagghattā, akkhayattā ca sabbadā.

16.

Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhamaṃ.

17.

Paṇḍite ca guṇā sabbe, mūḷhe dosā hi kevalaṃ;

Tasmā mūḷhasahassesu, pañño eko visesiyate.

18.

Bālā issanti dummedhā, guṇī niddosakārino;

Garuko paṇḍito etasa-missaṃ tehyavidvā samo.

19.

Manuññameva bhāseyya, nāmanuññaṃ kudācanaṃ;

Manuññaṃ bhāsamānassa, garuṃ bhāraṃ udaddhari;

Dhanañca naṃ alābhesi, tena cattamano ahu.

20.

Vijjā dadāti vinayaṃ, vinayā yāti pattataṃ;

Pattattā dhanaṃ pappoti, dhanā dhammaṃ tato sukhaṃ.

21.

Ye vuḍḍhamapacayanti, narā dhammassa kovidā;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatiṃ.

22.

Mātariva paradāresu, paradabbesu ledduṃva;

Attanīva sabbabhūtesu, yo passati so paṇḍito.

23.

Āsīsetheva puriso, na nibbindeyya paṇḍito;

Anavajjesu kammesu, pasaṃsitesu sādhubhi.

Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

24.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Puññakriyavatthūsu, pasaṃsitesu viññubhi.

25.

Loke ussāhavantānaṃ, janānaṃ kimasādhiyaṃ;

Sāgarepi mahāsetuṃ, kapiyūthehi bandhati.

26.

Kiṃ kulena visālena, guṇahīno tu yo naro;

Akulinopi satthañño, devatāhipi pujjate.

27.

Ukkaṭṭhe sūramicchanti, mantīsu akutūhalaṃ;

Piyañca annapānamhi, atthe jāte ca paṇḍitaṃ.

28.

Rūpayobbannasampannā , visālakulasambhavā;

Vijjāhīnā na sobhante, niggandhā iva kiṃ sukā.

29.

Vutyaṃ visadañāṇassa, ñāto attho tarassana;

Sūrappabhāya ādāso, chāyaṃ disse na mākare.

30.

Aveyyākaraṇo tvandho, badhiro kosavajjito;

Sāhiccarahito paṅgu, mūgo takkavivajjito.

31.

Dhīro ca vividhānaññū, paresaṃ vivarānugū;

Sabbāmitte vasīkatvā, kosiyova sukhī siyā.

32.

Mahātejopi tejoyaṃ, mattikaṃ na muduṃ kare;

Āpo āpesi mudukaṃ, sādhuvācāva kakkhaḷaṃ.

33.

Kottho puttena jātena, yo na vidū na dhammiko;

Kāṇena cakkhunā kiṃ vā, cakkhu pīḷeva kevalaṃ.

34.

Mudunāva ripuṃ jeti, mudunā jeti dāruṇaṃ;

No na siddhaṃ mudu kiñci, tato ca mudunā jaye.

35.

Sajāto yena jātena, yāti vaṃso samunnatiṃ;

Parivattinisaṃsāre, mato ko vā na jāyate.

36.

Dāne tapasi sūre ca, yassa na patthito yaso;

Vijjāya matthalābhe ca, kevalaṃ adhikovaso.

37.

Varo eko guṇī putto, na ca mūḷhasatānyapi;

Eko cando tamo hanati, na ca tārāgaṇo tathā.

38.

Puññatitthakato yena, tapo kvāpi sudukkaro;

Tassa putto bhave vasso, samiddho dhammiko suddhe.

39.

Lālaye pañcavassāni, dasavassāni tālaye;

Pattetu soḷase vasse, puttaṃ mittaṃva ācare.

40.

Lālane bahavo dosā, tālane bahavo guṇā;

Tasmā puttañca sissañca, tālaye na tu lālaye.

41.

Māgadhā pākatā ceva, sakkatavohāropi ca;

Etesu kovido pañño, dhīro pāḷiṃ visodhaye.

42.

Sakkataṃ pākatañceva-pabhaṃso ca pisācikī;

Māgadhī sorasenīva, cha bhāsā parikittitā.

43.

Candanaṃ sītalaṃ loke, candikā sītalā tato;

Candana candikātopi, vākyaṃ sādhu subhāsitaṃ.

44.

Pattakāloditaṃ appaṃ, vākyaṃ subhāsitaṃ bhave;

Khuditassa kadannampi, bhuttaṃ sādurasaṃ siyā.

45.

Satthakāpi bahūvācā, nādarā bahubhāṇino;

Sopakāramudāsinā, nanu diṭṭhaṃ nadījalaṃ.

46.

Pāsāṇachattaṃ garukaṃ, tato devānācikkhanā;

Tato vuḍḍhānamovādo, tato buddhassa sāsanaṃ.

47.

Tūlaṃ sallahukaṃ loke, tato capalajātiko;

Tatonosāvako tato, yati dhammapamādako.

48.

Paṇḍitassa pasaṃsāya, daṇḍo bālena dīyate;

Paṇḍito paṇḍiteneva, vaṇṇitova suvaṇṇito.

49.

Satesu jāyate sūro, sahassesu ca paṇḍito;

Vuttā satasahassesu, dātā bhavati vā na vā.

50.

Vidvattañca rājattañca, neva tulyaṃ kadācipi;

Sadese pūjito rājā, vidvā sabbattha pūjito.

51.

Sataṃ dīghāyukaṃ sabba-sattānaṃ sukhakāraṇaṃ;

Asataṃ pana sabbesaṃ, dukkhahetu na saṃsayo.

52.

Paṇḍite sujane sante, sabbepi sujanā janā;

Jātekasmiṃ sāragandhe, sabbe gandhamayā dumā.

53.

Attāva yadi vinīto, nijassitā mahājanā;

Vinītaṃ yanti sabbepi, ko taṃ nāseyya paṇḍito.

54.

Sarīrassa guṇānañca, dūramaccantamantaraṃ;

Sarīraṃ khaṇaviddhaṃsī, kappantaṭṭhāyino guṇā.

55.

Ambuṃ pivanti no najjo, rukkho khādati no phalaṃ;

Megho kvacipi no sassaṃ, paratthāya sataṃ dhanaṃ.

56.

Saccaṃ punapi saccanti, bhujamukkhippa muccate;

Sakattho natthi nattheva, parassattha makubbato.

57.

Sataṃ pharusavācāhi, na yāti vikatiṃ mano;

Tiṇukkāhi na sakkāva, tāpetuṃ sāgare jalaṃ.

58.

Selo yathā ekaghano, vātena na samīrati;

Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā.

59.

Dhammatthakāmamokkhānaṃ , yassekopi na vijjati;

Ajagalathanasseva, tassa jāti niratthakā.

60.

Na kammamapi cintetvā, caje uyyogamattano;

Anuyyogena telāni, tilehi na sakkā laddhuṃ.

61.

Yathā hyekena cakkena, na rathassa pati bhave;

Evaṃ purisakārena, vinā kammaṃ na sijjhati.

62.

Uyyāmena hi sijjhanti, kāriyāni na manorathaṃ;

Na hi suttassa sīhassa, pavisanti migāmukhe.

63.

Mātāpitu katābhyāso, guṇitameti bālako;

Na gabbhajātimattena, putto bhavati paṇḍito.

64.

Mātā sattu pitā verī, yena bālo na pāṭhito;

Na sobhate sabhāmajjhe, haṃsamajjhe bako yathā.

65.

Kāco kañcanasaṃsaggo, dhatte marakatiṃ jutiṃ;

Tathā sabbhisannidhānā, mūḷho yāti pavīṇataṃ.

66.

Tasmā akkharakosallaṃ, sammādeyya hitatthiko;

Upaṭṭhahaṃ garuṃ sammā, uṭṭhānādīhi pañcahi.

67.

Uṭṭhānā upaṭṭhānā, ca, sussūsā pāricarīyā;

Sakkaccaṃ sippuggahaṇā, garuṃ ārādhaye budho.

68.

Kābyasattha vinodena, kālo gacchati dhīmataṃ;

Byasanena ca mūḷhānaṃ, nidāya kalahena vā.

69.

Cha dosā puriseneha, hātabbā bhūtimicchatā;

Niddātandī bhayaṃ kodho, ālasyaṃ dīghasuttatā.

Niddāsīlī sabhāsīlī, anuṭṭhātā ca yo naro;

Alaso kodhapaññāṇo, taṃ parābhavato mukhaṃ.

70.

Nigguṇesupi sattesu, dayā kubbanti sādhavo;

Na hi saṃharate jutiṃ, cando caṇḍālavesme.

71.

Yatra vidvajjano natthi, sīlāghyo tatra appadhipi;

Niratthapādame dese, eraṇḍopi dumāyate.

72.

Ṭhānabhaṭṭhā na sobhante, dantā kesā nakhā narā;

Itiviññāya matimā, saṭṭhānaṃ na pariccaje.

73.

Paropadese paṇḍiccaṃ, sabbesaṃ sukarañhi kho;

Dhamme sayamanuṭṭhānaṃ, kassacisumahattano.

74.

Appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā;

Appamatto ubho atthe, adhiggaṇhāti paṇḍito.

75.

Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;

Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.

76.

Muhuttamapi ce viññū, paṇḍitaṃ payirupāsati;

Khippaṃ dhammaṃ vijānāti, jivhā sūparasaṃ yathā.

77.

Dullabho purisājañño, na so sabbattha jāyati;

Yattha so jāyatī dhīro, taṃ kulaṃ sukha medhati.

78.

Tagarañca palāsena, yo naro upanayhati;

Pattāpi surati vāyanti, evaṃ dhīrūpasevanā.

79.

Nipuṇe sutameseyya, vicinitvā sutatthiko;

Bhattaṃ ukkhaliyaṃ pakkaṃ, bhājanepi tathā bhave.

80.

Appakaṃ nātimaññeyya, citte sutaṃ nidhāpaye;

Vammikodakabindūva, cirena paripūrati.

81.

Gacchaṃ kipilliko yāti, yojanānaṃ satānipi;

Agacchaṃ venayyoapi, padamekaṃ na gacchati.

82.

Sele sele na maṇikaṃ, gaje gaje na muttikaṃ;

Vane vane na candanaṃ, ṭhāne ṭhāne na paṇḍito.

83.

Paṇḍito sutasampanno, yattha atthīti ce suto;

Mahussāhena taṃ ṭhānaṃ, gantabbaṃva sutesinā.

84.

Potthakesu ca yaṃ sippaṃ, parahatthesu yaṃ dhanaṃ;

Yathākicce samuppanne, na taṃ sippaṃ na taṃ dhanaṃ.

85.

Uppalena jalaṃ jaññā, kiriyāya kulaṃ naro;

Byattippamāṇa vācāya, jaññā tiṇena medaniṃ.

Jalappamāṇaṃ kumudamālaṃ,

Kulappamāṇaṃ vinayopamāṇaṃ;

Byattippamāṇaṃ kathitavākyaṃ,

Pathaviyā pamāṇaṃ tiṇamilātaṃ –

86.

Appassuto sutaṃ appaṃ, bahuṃ maññati mānavā;

Sindhudakamapassanto, kūpe toyaṃva maṇḍuko.

87.

Paṭhame sippaṃ gaṇheyya, eseyya dutiye dhanaṃ;

Careyya tatiye dhammaṃ, esā janāna dhammatā.

88.

Sussūsā suttavaddhanī, sutaṃ paññāya vaddhanaṃ;

Paññāya atthaṃ jānāti, attho ñāto sukhāvaho.

89.

Natthi vijjāsamaṃ mittaṃ, na ca byādhisamo ripu;

Na ca atthasamaṃ pemaṃ, na ca kammasamaṃ balaṃ.

90.

Vinā satthaṃ na gaccheyya, sūro saṅgāmabhūmiyaṃ;

Paṇḍitvaddhagū vāṇijo, videsagamano tathā.

91.

Dhananāsaṃ manotāpaṃ, ghare duccaritāni ca;

Vañcanañca avamānaṃ, paṇḍito na pakāsaye.

92.

Anavhāyaṃ gamayanto, apucchā bahubhāsako;

Attaguṇaṃ pakāsanto, tividho hīnapuggalo.

93.

Haṃso majjhe na kākānaṃ, sīho gunnaṃ na sobhate;

Gadrabhamajjhe turaṅgo, bālamajjheva paṇḍito.

94.

Pattānurūpakaṃ vākyaṃ, sabhāvānurūpaṃ piyaṃ;

Attānurūpakaṃ kodhaṃ, yo jānāti sa paṇḍito.

95.

Apparūpo bahuṃbhāso, appapañño pakāsako;

Appapūro ghaṭo khobhe, appakhīrā gāvī cale.

96.

Na titti rājā dhanamhi, paṇḍitopi subhāsite;

Cakkhupi piyadassane, na titti sāgaro jale.

97.

Hīnaputto rājamacco, bālaputto ca paṇḍito;

Adhanassa dhanaṃbahu, purisānaṃ na maññatha.

98.

Yo sisso sippalobhena, bahuṃ gaṇhāti taṃ sippaṃ;

Mūgova supinaṃ passaṃ, kathetumpi na ussahe.

99.

Na bhijjetuṃ kumbhakāro, sobhetuṃ kumbha ghaṭati;

Na khipituṃ apāyesu, sissānaṃ vuḍḍhikāraṇā.

100.

Adhanassa rasaṃkhādo, abalassa hato naro;

Appaññassa vākyakaro, ummattaka samāhikho.

101.

Ekenāpi surukkhena, pupphitena sugandhinā;

Vāsitaṃ kānanaṃ sabbaṃ, suputtena kulaṃ yathā.

102.

Iṇakattā pitā sattu, mātā ca byabhicārinī;

Bhariyā rūpavatī sattu, putto sattu apaṇḍito.

103.

Guṇadosamasatthaññū, jano vibhajate kathaṃ;

Adhikāro kimandhassa, rūpabhedopaladdhiyaṃ.

104.

Sabbattha satthatoyeva, guṇadosavicecanaṃ;

Yaṃ karoti vināsatthaṃ, sāhasaṃ kimatodhikaṃ.

105.

Nihīyati puriso nihīnasevī,

Na ca hāyetha kadāci tulyasevī;

Seṭṭhamupanamaṃ udeti khippaṃ,

Tasmā attano uttariṃ bhaje.

106.

Paccuppannañca yo dhammaṃ, tattha tattha vipassati;

Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.

107.

Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;

Āpūrati tassa yaso, sukkapakkheva candimā.

108.

Paṇḍito sīlasampanno, saṇho ca paṭibhānavā;

Nivātavutti athaddho, tādiso labhate yasaṃ.

109.

Dullabhaṃ pākatikaṃ vākyaṃ, dullabho khemakaro suto;

Dullabhā sadisī jāyā, dullabho sajano piyo.

110.

Atthaṃ mahantamāpajja, vijjaṃ sampattimeva ca;

Careyyāmānathaddho yo, paṇḍito so pavuccati.

111.

Sutasanniccayā dhīrā, tuṇhībhūtā apucchitā;

Puṇṇāsubhāsitenāpi, ghaṇṭādī ghaṭṭitā yathā.

112.

Apuṭṭho paṇḍito bherī, pajjunno hoti pucchito;

Bālo puṭṭho apuṭṭho ca, bahuṃ vikatthate sadā.

113.

Parūpavāde badhiro, paravajje alocano;

Paṅgulo aññanārīsu, dussatakke acetano.

Cakkhumāssa yathā andho, sotavā badhiro yathā;

Paññavāssa yathāmūgo, balavā dubbaloriva;

Atha atthe samuppanne, sayetha matasāyitaṃ.

114.

Pāpamitte vivajjetvā, bhajeyyuttamapuggalaṃ;

Ovāde cassa tiṭṭheyya, patthento acalaṃ sukhaṃ.

115.

Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;

Iti vissaṭṭhakammante, atthā accenti māṇave.

116.

Yo ca sītañca uṇhañca, tiṇābhiyyo na maññati;

Karaṃ purisakiccāni, so sukhaṃ na vihāyati.

117.

Yasmiṃdese na sammāno, na piyo na ca bandhavo;

Na ca vijjāgamo koci, na tattha divasaṃ vase.

118.

Dhanavā sutavā rājā, nadī vajjo ime pañca;

Yattha dese na vijjanti, na tattha divasaṃ vase.

119.

Nabhassa bhūsanaṃ cando, nārīnaṃ bhūsanaṃ pati;

Chamāya bhūsanaṃ rājā, vijjā sabbassa bhūsanaṃ.

120.

Sukhatthiko sace vijjaṃ, vijjatthiko caje sukhaṃ;

Sukhatthino kuto vijjā, kuto vijjatthino sukhaṃ.

121.

Khaṇena kaṇena ceva, vijjāmatthañca sādhaye;

Khaṇacāge kuto vijjā, kaṇacāge kato dhanaṃ.

122.

Ācariyā pādamādatte, pādaṃ sisso sajānanā;

Pādaṃ sabrahmacārīhi, pādaṃ kālakkamena ca.

123.

Dhammo jaye no adhammo, saccaṃ jayati nāsaccaṃ;

Khamā jayati no kodho, devo jayati nāsūro.

124.

Hatthassa bhūsanaṃ dānaṃ, saccaṃ kaṇṭhassa bhūsanaṃ;

Sotassa bhūsanaṃ satthaṃ, bhūsane kiṃ payojanaṃ.

125.

Videsetu dhanaṃ vijjā, byasanesu dhanaṃ mati;

Paraloke dhanaṃ dhammo, sīlaṃ sabbattha ve dhanaṃ.

126.

Padose dīpako cando, pabhāte dīpako ravi;

Tiloke dīpako dhammo, suputto kuladīpako.

127.

Vidvā eva vijānāti, vidvajjanaparissamaṃ;

Na hi vañjhā vijānāti, guruṃ pasavavedanaṃ.

128.

Yassa natthi sayaṃ paññā, satthaṃ tassa karoti kiṃ;

Locanehi vihīnassa, dappaṇo kiṃ karissati.

129.

Kiṃ karissanti vattāro, sotaṃ yattha na vijjate;

Naggakapaṇake dese, rajako kiṃ karissati.

130.

Mūḷhasidhassāpadesena, kunārībharaṇena ca;

Khalasattūhi saṃyogā, paṇḍitopyāvasīdati.

131.

Natthi attasamaṃ pemaṃ, natthi dhaññasamaṃ dhanaṃ;

Natthi paññāsamā ābhā, vuṭṭhi ve paramā sarā.

132.

Bhujaṅgamaṃ pāvakañca khattiyañca yasassinaṃ;

Bhikkhuñca sīlasampannaṃ, sammadeva samācare.

133.

Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Buddhe dhamme ca saṅghe ca, dhīro saddhaṃ nivesaye.

134.

Guṇo seṭṭhaṅgataṃ yāti, na ucce sayane vase;

Pāsādasikhare vāso, kāko kiṃ garuḷo siyā.

135.

Anāgataṃ bhayaṃ disvā, dūrato parivajjaye;

Āgatañca bhayaṃ disvā, abhīto hoti paṇḍito.

136.

Asajjāya malāmantā, anuṭṭhānamalā gharā;

Malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ.

137.

Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano.

138.

Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

139.

Visamaṃ sabhayaṃ ativāto, paṭicchannaṃ devanissitaṃ;

Pantho ca saṅgāmo titthaṃ, aṭṭhete parivajjiyā.

140.

Rattoduṭṭho ca muḷho ca, mānī luddho tathālaso;

Ekacintī ca bālo ca, ete atthavināsakā.

141.

Ratto duṭṭho ca mūḷho ca, bhīru āmisagaruko;

Itthī soṇḍo paṇḍako ca, navamo dārakopi ca.

142.

Navate puggalā loke, ittarā calitā calā;

Etehi mantitaṃ guyhaṃ, khippaṃ bhavati pākaṭaṃ.

143.

Yo niruttiṃ na sikkheyya, sikkhanto piṭakattayaṃ;

Pade pade vikaṅkheyya, vane andhagajo yathā.

144.

Suttaṃ dhātu gaṇoṇvādi, nāmaliṅgānusāsanaṃ;

Yassa tiṭṭhati jivhagge, sabyākaraṇakesarī.

145.

Saddatthalakkhaṇe bhedī, yo yo nicchitalakkhaṇe;

So so ñātumakicchena, pahoti piṭakattaye.

146.

Yo saddasatthakusalo kusalo nighaṇḍu,

Chando alaṅkatisu niccakatābhiyogo;

So yaṃ kavittavikalopi kavīsu saṅkhyaṃ,

Moggayha vindati hi kitti’ mamandarūpaṃ.

147.

Sukkhopi candanataru na jahāti gandhaṃ,

Nāgo gato naramukhe na jahāti līḷaṃ;

Yantagato madhurasaṃ na jahāti ucchu,

Dukkhopi paṇḍitajano na jahāti dhammaṃ.

148.

Dhanadhaññappayogesu, tathā vijjāgamesu ca;

Āhāre byavahāre ca, cattalajjo sadā bhave.

149.

Sābhāvikī ca paṭibhā, sutañca bahunimmalaṃ;

Amando cābhiyogoyaṃ, hetu hotiha bandhane.

150.

Jaheyya pāpake mitte, bhajeyya paṇḍite jane;

Sādhavo abhiseveyya, suṇeyya dhammamuttamaṃ.

151.

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Yādisaṃ vappate bījaṃ, tādisaṃ harate phalaṃ.

152.

Chando nidānaṃ gāthānaṃ, akkharā tāsaṃ viyañjanaṃ;

Nāmasannissitā gāthā, kavi gāthānamāsayo.

153.

Tasmā hi paṇḍito poso, sampassaṃ hitamattano;

Paññavantaṃbhipūjeyya, cetiyaṃ viya sādaro.

154.

Dhīraṃ passe suṇe dhīraṃ, dhīrena sahasaṃvase;

Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.

155.

Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;

Sunayo seyyaso hoti, sammā vutto na kuppati;

Vinayaṃ so pajānāti, sādhu tena samāgamo.

156.

Sace labhetha nipakaṃ sahāyaṃ,

Saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Abhibhuyya sabbāni parissayāni,

Careyya tenattamano satimā.

157.

No ce labhetha nipakaṃ sahāyaṃ,

Saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya,

Eko care mātaṅgaraññeva nāgo.

158.

Sokaṭṭhānasahassāni , bhayaṭṭhānasatāni ca;

Divase divase mūḷha-māvisanti na paṇḍitaṃ.

159.

Jalabindunipātena, cirena pūrate ghaṭo;

Tathā sakalavijjānaṃ, dhammassa ca dhanassa ca.

160.

Paṇḍitā dukkhaṃ patvāna, na bhavanti visādino;

Pavissa rāhuno mukhaṃ, kiṃ no deti puna sasī.

161.

Javena assaṃ jānanti, vāhena ca balibaddhaṃ;

Duhena dhenuṃ jānanti, bhāsamānena paṇḍitaṃ.

162.

Manasā cintitaṃ kammaṃ, vacasā na pakāsaye;

Aññalakkhitakāriyassa, yato siddhi na jāyate.

163.

Anabhyāse visaṃ vijjā, ajiṇṇe bhojanaṃ visaṃ;

Visaṃ sabhā daliddassa, vuddhassa taruṇī visaṃ.

Cattāro pañca ālope, ābhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.

164.

Yassa eso pasutopi, guṇavā pujjate naro;

Dhanu vaṃsavisuddhopi, nigguṇo kiṃ karissati.

165.

Issī dayī asaṃtuṭṭho, kodhano niccasaṅkīto;

Parabhāgyopajīvī ca, chaḷete dukkhabhāgino.

166.

Sumahantāni sattānī, dhārayantā bahussutā;

Chettāro saṃsayānañca, kaliṃ yanti lobhamohitā.

167.

Nadītīre khate kūpe, araṇītālavaṇṭake;

Na vade dakādī natthīti, mukhe ca vacanaṃ tathā.

168.

Sabbaṃ suṇāti sotena, sabbaṃ passati cakkhunā;

Na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ uccitu marahati.

169.

Bālādapi gahetabbaṃ, yuttamuttamanīsibhi;

Ravissāvisaye kiṃ na, padīpassa pakāsanaṃ.

170.

Tasmā hi paṇḍito poso, sampassaṃ attamattano;

Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.

171.

Kiṃ tena jātujātena, mātuyobbannahārinā;

Ārohati na yo saka-vaṃsaagge dhajo yathā.

172.

Sammā upaparikkhitvā, akkharesu padesu ca;

Coraghāto siyā sisso, guru coraṭṭakārako.

173.

Adantadamanaṃ satthaṃ, khalānaṃ kurute madaṃ;

Cakkhusaṅkhārakaṃ tejaṃ, ulūkānaṃmivandhakaṃ.

174.

Narattaṃ dullabhaṃ loke, vijjā tatra sudullabhā;

Kavittaṃ dullabhaṃ tatra, satti tatra sudullabhā.

175.

Yebhuyyena hi sattānaṃ, vināse paccupaṭṭhite;

Anayo nayarūpena, buddhimāgamma tiṭṭhati.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app