Sujanakaṇḍo

41.

Sabbhireva samāsetha,

Sabbhi kubbetha santhavaṃ;

Sataṃ saddhammamaññāya,

Seyyo hoti na pāpiyo.

42.

Caja dujjana saṃsaggaṃ,

Bhaja sādhu samāgamaṃ;

Kara puññamahorattiṃ,

Sara niccamaniccataṃ.

43.

Yathā udumbarapakkā,

Bahirattakamevaca;

Anto kimīhi sampuṇṇā,

Evaṃ dujjanahaddayā.

44.

Yathāpi panasāpakkā,

Bahi kaṇḍakameva ca;

Anto amatasampannā,

Evaṃ sujanahadayā.

45.

Sukkhopi candanataru na jahāti gandhaṃ,

Nāgo gato naramukhe na jahāti līḷaṃ;

Yantāgato madhurasaṃ na jahāti ucchu,

Dukkhopi paṇḍitajano na jahāti dhammaṃ.

46.

Sīho nāma jighacchāpi,

Paṇṇādīni na khādati;

Sīho nāma kisocāpi,

Nāgamaṃsaṃ na khādati.

47.

Kula-jāto kula-putto,

Kula-vaṃsa-surakkhato;

Attanā dukkha-pattopi,

Hīna-kammaṃ na kāraye.

48.

Candanaṃ sītalaṃ loke,

Tato candaṃva sītalaṃ;

Canda-candanasītamhā,

Sādhu vākyaṃ subhāsitaṃ.

49.

Udeyya bhāṇu pacchime,

Merurājā nameyyapi;

Sītalā narakaggipi,

Pabbatagge ca uppalaṃ.

Vikase na viparītaṃ,

Sādhuvāyyaṃ kudācanaṃ.

50.

Sukhā rukkhassa chāyāva,

Tato ñāti mātā pitu;

Tato ācariyo rañño,

Tato buddhassanekadhā.

51.

Bhamarā pupphamicchanti,

Guṇamicchanti sujanā;

Makkhikā pūtimicchanti,

Dosamicchanti dujjanā.

52.

Mātāhīnassa dubbhāsā,

Pitāhīnassa dukriyā;

Ubho mātā pitā hīnā,

Dubbhasāca dukīriyā.

53.

Mātā seṭṭhassa subhāsā,

Pitā seṭṭhassa sukriyā;

Ubho mātā pitā seṭṭhā,

Subhāsāca sukīriyā.

54.

Saṅgāme sūra-micchanti,

Mantīsu akūtūhalaṃ;

Piyañca annapānesu,

Atthe jāte ca paṇḍitaṃ.

55.

Sunakho sunakhaṃ disvā,

Dantaṃ dasseti hiṃsituṃ;

Dujjano sujanaṃ disvā,

Rosayaṃ hiṃsamicchati.

56.

Mā ca vegena kiccāni,

Karosi kārāpesi vā;

Sahasā kāritaṃ kammaṃ,

Mando pacchānutappati.

57.

Kodhaṃ vihitvā na kadācinasoce,

Makkhappahānaṃ isayo avaṇṇayuṃ;

Sabbesa phārusa-vacaṃ khametha,

Etaṃ khantiṃ uttamamāhu santo.

58.

Dukkho nivāso sambādhe,

Ṭhāne asucisaṅkate;

Tato arimhi appiye,

Tatopi akataññunā.

59.

Ovādeyyānusāseyya,

Gāpakā ca nivāraye;

Satañhi so piyo hoti,

Asataṃ hoti appiyo.

60.

Uttamattanivātena,

Sūraṃ bhedena nijjaye;

Nīcaṃ appaka dānena,

Vīriyena samaṃ jaye.

61.

Na visaṃ visamiccāhu,

Dhanaṃ saṅghassa uccate;

Visaṃ ekaṃva hanati,

Sabbaṃ saṅghassa santakaṃ.

62.

Javane bhadraṃ jānanti,

Baliddañca vāhenā;

Duhena dhenuṃ jānanti,

Bhāsamānena paṇḍitaṃ.

63.

Dhanamappampi sādhūnaṃ,

Kūpe vāriva nissayo;

Bahuṃ api asādhūnaṃ,

Naca vārīva aṇṇave.

64.

Najjo pivanti no āpaṃ,

Rukkhā khādanti no phalaṃ;

Vassanti kvaci no meghā,

Paratthāya sataṃ dhanaṃ.

65.

Apattheyyaṃ na pattheyya,

A cinteyyaṃ na cintaye;

Dhammameva sucinteyya,

Kālaṃ moghaṃ na accaye.

66.

Acintitampi bhavati,

Cintitampi vinassati;

Na hi cintāmayā bhogā,

Itthiyā purisassavā.

67.

Asantassa piyo hoti,

Sante na kurute piyaṃ;

Asataṃ dhammaṃ roceti,

Taṃ parābhavato mukhaṃ.

Sujanakaṇḍo niṭṭhito.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app