Paṇāma paṭiññā

Vatthuttayaṃ namasitvā, ācere kavipuṅgave;

Kassaṃ dvādasamāsānaṃ, bandhaṃ tammāsavasikaṃ.

1.

Cittasammatamāso hi, atevaññehi sobhati;

Rammakamāso rammamāso, teneva vohāro bhavi.

2.

Tasmiṃ sucittamāsamhi, nāgadumā supupphare;

Pupphanti asanadumā, vāyanti kānane hi ve.

3.

Saṅkanta mahussavopi, tamhi māsamhi vattate;

Gandhodakehi aññoññaṃ, siñcamānā sumodare.

Yathāpi rammako māso, gimhānaṃ hoti brāhmaṇa;

Ate‘va’ññehi māsehi, dumapupphehi sobhati.

Sambuddho cittamāsassa, kāḷapakkhe uposathe;

Pātoyeva samādāya, pavaraṃ pattacīvaraṃ;

Anukampāya nāgānaṃ, nāgadīpamupāgami.

4.

Vesākhavhayamāso tu, suvisiṭṭho supākaṭo;

Lokagganāthaṃ paṭicca, santehi abhilakkhito.

5.

Tamhi vesākhamāsamhi, campakāpi supupphare;

Bodhiṃ dakehi siñcitvā, sajjanā sampamodare.

6.

Vanesuva potakāpi, pakkhandanti disodisaṃ;

Vikūjantā sabhāsāya, janasotarasāyanaṃ.

Dutiye divase bhatta-kāle ārocite jino;

Ramme vesākhamāsamhi, puṇṇāmāyaṃ munissaro.

7.

Jeṭṭhasammatamāsopi, sogatajanabbhantare;

Vikhyāto lakkhañño ceva, jeṭṭhena saṃyuto hi ve.

8.

Tasmiṃhi jeṭṭhamāsamhi, sumanā vanamallikā;

Pupphanti ca pavāyanti, sabbajanamanoharā.

9.

Parikkhaṇāsusabhāpi, abhavi mranamāmaṇḍale;

Khetale jeṭṭhajotipi, pajjali tasmiñhi ve.

10.

Āsāḷho nāma māsopi, atīva visiṭṭho bhavi;

Paṭisandhiṃ gaṇhi buddho, tasmiñhi muni sudhī.

11.

Nikkhamipi ca sambuddho, dhammacakkaṃ pavattayi;

Upasampadakammampi, karonti tasmiṃpi hi.

12.

Punnāgadumā pupphanti, pavāyanti disodisaṃ;

Ādicco tiṭṭhati tamhi, uttarāyānakoṭiyaṃ.

13.

Sīhe sāvaṇamāsamhi, salākadānamuttamaṃ;

Denti sādhavo mānusā, saddahantā vatthuttayaṃ.

14.

Pupphanti kaṭeruhāpi, tamhi sāvaṇamāsake;

Khe savaṇanakkhattampi, atīva jotayī hi ve.

15.

Vassabbhantarabhūte ca, samaṇā sugatorasā;

Māse vācanauggaṇha-kammaṃkaṃsu sukhāsayā.

16.

Kaññārāsisammatehi , poṭṭhapādasumāsake;

Nadīsu dakapūritā, kaṭapatthatasādisā.

17.

Nāvāmahāussavampi, karonti mānujā tadā;

Kīḷanti sampamodanti, vijite nara nāriyo.

18.

Kañcanayamadumāpi, vikasanti tadā hi ve;

Megho thokaṃ thokaṃ himaṃ, vassati patatipi ca.

19.

Vassike assayujimhi, vikasanti anekadhā;

Padumādidakajāni, pupphāni manuññāni ve.

20.

Mahāpadīpapantīhi, sakalamranamābhūtale;

Pūjenti lokagganāthaṃ, sādhavo sogatājanā.

21.

Tapodhanā vicaranti, vassaṃvuṭṭhā disodisaṃ;

Sādhavo dānasoṇḍāva, sītāyanti sukhanti ca.

22.

Kattikamāsaseṭṭhepi , sampamodanti mānujā;

Kosītakīpupphāni ca, vikasanti vāyanti ca.

23.

Kathinamahādānampi, dadanti sādhavo janā;

Tadā candakiraṇopi, atīva pajjoto ahu.

24.

Ahosi himapāto ca, uttaravāto pavāyati;

Kattikajotichaṇopi, ahosi tasmiñhi ve.

25.

Dhanurāsīmāgasira , māse hemantasammate;

Sattidharasupūjāvha, sabhāpi sampavattitā.

26.

Devasammatapupphāni, manuññarucirānipi;

Pupphanti tamhi māsamhi, himapāto ahosi ca.

27.

Vīhayo honti pakkā ca, khettesu mranamābhūtale;

Migasiranakkhattampi, joteti ākāsaṅgaṇe.

28.

Makāre phussamāsepi, pupphanti pavāyanti ca;

Sunīlavallipupphāni, janamanoharānipi.

29.

Senābyūhampi karonti, bhūpālā mranamāraṭṭhikā;

Saparisā udikkhanti, hatthiassādiādayo.

30.

Tamhisī atisītalampi, dakkhiṇāyanakoṭiyaṃ;

Aṭṭhāpuṇṇamadinamhi, sūriyo lokamānito.

Bodhito navame māse, phussapuṇṇamiyaṃ jino;

Laṃkādīpaṃ visodhetuṃ, laṅkādīpamupāgami.

31.

Kumbhesu māghamāsehi, tūladumā supupphare;

Pumtālā madhurarasaṃ, mānujānaṃ dadanti ca.

32.

Yāgumahāussavopi, pākaṭo mranamābhūtale;

Avasesasu meghopi, thanayaṃ abhivassati.

33.

Naranārī manuññāni, padarāni paṇḍāni ca;

Pucimandadumā nava-pattāni dhārentipi ca.

34.

Mine phagguṇamāsamhi, surabhigandhikā subhā;

Pupphanti vanamhi dumā, navapattehi sobhare.

35.

Dakkhiṇadesato tamhi, vāto pavāyati hi ve;

Vāḷukapiṭṭhe vāluka-thūpe katvāna pūjayyuṃ.

36.

Pathamagimha māsamhi, nānādumāti pupphare;

Tena sabbampi vipinaṃ, vicittaṃ dassaniyañhi ve.

Visute jotipālamhi, visutamhi niketane;

Vasatā nekaganthānaṃ, lekhakena kato ayaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app