Bāladujjanakaṇḍa

206.

Kāyaduccaritādīhi , sampanno pāpamānujo;

Bāloti lokanāthena, kittito dhammasāminā.

207.

Ducintitacintī ceva, dubbhāsitabhāsīpi ca;

Dukkaṭakammakārī ca, pāpako bālamānujo.

208.

Atipiyo na kātabbo, khalo kotuhalaṃ karo;

Sirasā vahamānopi, aḍḍhapūro ghaṭo yathā.

209.

Sappo duṭṭho khalo duṭṭho, sappā duṭṭhataro khalo;

Mantosadhehi taṃ sappaṃ, khalaṃ kenupasammati.

210.

Yo bālo maññati bālyaṃ, paṇḍito vāpi tenaso;

Bālo ca paṇḍitamānī, sa ve bāloti vuccati.

211.

Madhūva maññati bālo, yāva pāpaṃ na paccati;

Yadā ca paccati pāpaṃ, atha dukkhaṃ nigacchati.

212.

Na sādhu balavā bālo, sāhasā vindate dhanaṃ;

Kāyassa bhedā duppañño, nirayaṃ sopapajjati.

213.

Ghare duṭṭho mūsiko ca, vane duṭṭho ca vānaro;

Sakuṇe ca duṭṭho kāko, nareduṭṭho ca brāhmaṇo.

214.

Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālānasaṃsāro, saddhammaṃ avijānataṃ.

215.

Tilamattaṃ paresañca, appadosañca passati;

Nāḷikerampi sadosaṃ, khalajāto na passati.

216.

Nattadosaṃ pare jaññā, jaññā dosaṃ parassatu;

Guyho kummāva aṅgāni, paradosañca lakkhaye.

217.

Luddhaṃ atthena gaṇheyya, thaddhaṃ añjalikammunā;

Chandānuvattiyā mūḷhaṃ, yathābhūtena paṇḍitaṃ.

218.

Yathā udumbarapakkā, bahi rattakā eva ca;

Antokimila sampuṇṇā, evaṃ dujjanahadayā.

219.

Yāvajīvampi ce bālo, paṇḍitaṃ payirupāsati;

Na so dhammaṃ vijānāti, dabbī sūparasaṃ yathā.

220.

Carañce nādhigaccheyya, seyyaṃ sadisamattano;

Ekacariyaṃ daḷhaṃ kayirā, natthi bāle sahāyatā.

221.

Ajātamatamūḷhānaṃ , varamādayo na cantimo;

Sakiṃ dukkhakarāvāda-yontimo tu pade pade.

222.

Dujjanena samaṃ veraṃ, sakhyañcāpi na kāraye;

Uṇho dahati caṅgāro, sīto kaṇhāyate karaṃ.

223.

Dujjano piyavādī ca, netaṃ vissāsakāraṇaṃ;

Madhu tiṭṭhati jivhagge, hadaye halāhalaṃ visaṃ.

224.

Dujjano parihātabbo, vijjāyālaṅkatopi ca;

Maṇinā bhūsito sappo, kimeso na bhayaṅkaro.

225.

Nāḷikerasamākārā, dissantepi hi sajjanā;

Aññe badarikākārā, bahireva manoharā.

Yathāpi pana sapakkā, bahi kaṇṭakameva ca;

Anto amatasampuṇṇā, evaṃ sujanahadayā.

Yathā udumbarapakkā, bahi rattakameva ca;

Evaṃ kimilasampuṇā, evaṃ dujjanahadayā.

226.

Dosabhīto anārambho, taṃ kā purisalakkhaṇaṃ;

Kohyajiṇṇabhayā nanu, bhojanaṃ parihīyate.

227.

Payopānaṃ bhujaṅgānaṃ, kevalaṃ visavaḍḍhanaṃ;

Upadeso hi mūḷhānaṃ, pakopāya na santiyā.

228.

Na ṭhātabbaṃ na gantabbaṃ, dujjanena samaṃ kvaci;

Dujjano hi dukkhaṃ deti, na so sukhaṃ kadācipi.

229.

Abaddhā tattha bajjhanti, yattha bālā pabhāsare;

Baddhāpi tattha muccanti, yattha dhīrā pabhāsare.

230.

Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;

Evaṃ kusitamāgamma, sādhu jīvipi sīdati;

Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.

231.

Saddhāsīlādisampanno , sumitto sādhumānuso;

Tādisaṃ mittaṃ seveyya, vuddhikāmo vicakkhaṇo.

232.

Dānādiguṇaseṭṭhehi, miditabbo mitto hi kho;

Tādisaṃ avaṅkeneva, manasā bhajeyya sudhī.

333.

Hitakkaro paro bandhu, bandhupi ahito paro;

Ahito dehajo byādhi, hitaṃ araññamosadhaṃ.

234.

Parokkhe kiccahantāraṃ, paccakkhe piyavādinaṃ;

Vajjaye tādisaṃ mittaṃ, visakumbhaṃ payomukhaṃ.

135.

Dhanahīne caje mitto, puttadārā sahodarā;

Dhanavanteva sevanti, dhanaṃ loke mahāsakhā.

236.

Jāniyā pesane bhacce, bandhave byasanāgame;

Mittañca āpadikāle, bhariyañca vibhavakkhaye.

237.

Ussave byasane ceva, dubbhikkhe sattuviggahe;

Rājadvāre susāne ca, yo tiṭṭhati so bandhavā.

238.

Na 2 vissase amittassa, mittañcāpi na vissase;

Kadāci kupite mitte, sabbadosaṃ pakāsati.

239.

Mātā mittaṃ pitā ceti, sabhāvā taṃ tayaṃ hitaṃ;

Kammakaraṇato caññe, bhavanti hitabuddhiyo.

240.

Āpadāsu mittaṃ jaññā, yuddhe sūraṃ iṇe suciṃ;

Bhariyaṃ khīṇesu vittesu, byasanesu ca bandhavaṃ.

241.

Sakiṃ duṭṭhañca yo mittaṃ, puna sandhātumicchati;

Sa maccumupagaṇhāti, gabbhaṃ assatarī yathā.

242.

Iṇaseso aggiseso, rogaseso tatheva ca;

Punappunaṃ vivaḍḍhanti, tasmā sesaṃ na kāraye.

243.

Padumaṃva mukhaṃ yassa, vācā candanasītalā;

Tādisaṃ no paseveyya, hadaye tu halāhalaṃ.

244.

Na seve pharusaṃ sāmiṃ, na ca seveyya macchariṃ;

Tato apaggaṇha sāmiṃ, neva niggahitaṃ tato.

245.

Kudesañca kumittañca, kukulañca kubandhavaṃ;

Kudārañca kudāsañca, dūrato parivajjaye.

246.

Sītavāco bahumitto, pharuso appamittako;

Upamā ettha ñātabbā, sūriyacandarājūnaṃ.

247.

Ahitā paṭisedho ca, hitesu ca payojanaṃ;

Byasane apariccāgo, itidaṃ mittalakkhaṇaṃ.

248.

Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako;

Tādisaṃ mittaṃ seveyya, bhūtikāmo vicakkhaṇo.

Piyo garu bhāva nīyo, vattā ca vacanakkhamo;

Gambhirañca kathaṃ kattā, no caṭṭhāne niyojako.

Yamhi etāni ṭhānāni, saṃvijjantidha puggale;

So mitto mittakāmena, atthakāmānukampato;

Api nāsiyamānena, bhajitabbo tathāvidho.

249.

Orasaṃ katasambandhaṃ, tathā vaṃsakkamāgataṃ;

Rakkhako byasanehi, mittaṃ ñeyyaṃ catubbidhaṃ.

250.

Piyo garu bhāvaniyo, vattā ca vacanakkhamo;

Gambhirañca kathaṃ kattā, na caṭṭhāne niyojako;

Taṃ mittaṃ mittakāmena, yāvajīvampi seviyaṃ.

Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhirañca kathaṃ kattā, no caṭṭhāne niyojako;

Tādisaṃ mittaṃ seveyya, bhūtikāmo vicakkhaṇo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app