Namo tassa bhagavato arahato sammāsambuddhassa

Cāṇakyanītipāḷi

1.

Nānāsattho ddhataṃ vakkhe,

Rāja nīti samuccayaṃ;

Sabba bīja midaṃ satthaṃ,

Cāṇakyaṃ sārasaṅgahaṃ.

2.

Mūlasuttaṃ pavakkhāmi,

Cāṇakyena yathoditaṃ;

Yassa viññāna mattena,

Mūḷho bhavati paṇḍito.

3.

Viduttaṃ narapaccañca,

Nevatulyaṃ kudācanaṃ;

Sadese pujjate rājā,

Vidū sabbattha pujjate.

4.

Paṇḍite ca guṇā sabbe,

Mūḷhe dosā hi kevalaṃ;

Tasmā mūḷhasahassesu,

Pañño eko visisyate.

5.

Mātariva paradāresu,

Paradabbesu leṭṭuva;

Attaniva sabbabhūtesu,

Yo passati sapaṇḍito.

6.

Kiṃkulena visālena,

Guṇahīno tu yonaro;

Akulinopi satthañño,

Devatāhipi pujjate.

7.

Rūpayobbanasampannā ,

Visālakulasambhavā;

Vijjāhīnā nasobhante,

Niggandhā iva kiṃsukā.

8.

Tārānaṃ bhūsaṇaṃ cando,

Nārīnaṃ bhūsaṇaṃ pati;

Puthabyā bhūsaṇaṃ rājā,

Vijjā sabbassa bhūsaṇaṃ.

9.

Mātā sattu pitā verī,

Yena bālo napāṭṭhito;

Na sobhate sabhāmajjhe,

Haṃsamajjhe bakoyathā.

10.

Varameko guṇī putto,

Na ca mūḷhasatehipi;

Eko cando tamo hanti,

Na ca tāragaṇehipi.

11.

Lālaye pañcavassāni,

Dasavassāni tālaye;

Patte tu soḷase vasse,

Puttaṃ mittaṃva ācare.

12.

Lālane bahavo dosā,

Tālane bahavo guṇā;

Tasmā puttañca sissañca,

Tālaye na tu lālaye.

13.

Ekenāpi suvakkhena,

Pupphitena sugandhinā;

Vāsitassa vanaṃ sabbaṃ,

Suputtena kulaṃyathā.

14.

Ekassāpi kuvakkhassa,

Koṭaraṭṭhena agginā;

Dayhate hi vanaṃ sabbaṃ,

Kuputtena kulaṃ yathā.

15.

Dūrato sobhate mūḷho,

Lambamāna paṭāvuto;

Tāvañca sobhate mūḷho,

Yāva kiñci nabhāsate.

16.

Visato amataṃ gāyhaṃ,

Amejjhāapi kañcanaṃ;

Nīcato uttamā vijjā,

Thīratnaṃ dukkulāapi.

17.

Ussave byasaneceva,

Dubbhikkhe sattuviggahe;

Rājadvāre susāneca,

Yo tiṭṭhati sabandhavo.

18.

Parokkhe kiccahantāraṃ,

Paccakkhe piyavādinaṃ;

Vajjaye tādisaṃ mittaṃ,

Visakumbhaṃ payomukhaṃ.

19.

Sakiṃ duṭṭhañca mittaṃ yo,

Puna sandhātu micchati;

Samaccu mupagaṇhāti,

Gabbha massatarī yathā.

20.

Na vissase avissatthaṃ,

Mittañcāpi na vissase;

Kadāci kupitaṃ mittaṃ,

Sabbadosaṃ pakāsaye.

21.

Jāniyā pesane bhacce,

Bandhave byasanāgame;

Mittañcā padikāleca,

Bhariyañca vibhavakkhaye.

22.

Upakāraggahitena,

Sattunāsattumuddhare;

Pādalaggaṃ karaṭṭhena,

Kaṇṭakeneva kaṇṭakaṃ.

23.

Na mittaṃ koci kassaci,

Na koci ripu kassaci;

Kāraṇena hi ñāyati,

Mittāni ca ripū tathā.

24.

Dujjano piyavādī ca,

Netaṃ vissāsakāraṇaṃ;

Madhu tiṭṭhati jivhagge,

Hadaye tu halāhalaṃ.

25.

Dujjano parihantabbo,

Vijjāyā laṅkatopi saṃ;

Maṇinā bhūsito sappo,

Kime so nabhayaṃ karo.

26.

Sappo kūro khalo kūro,

Sappā kūrataro khalo;

Manto sadhivaso sappo,

Khalo kena nivāyyate.

27.

Nakhīnañca nadīnañca,

Siṅgīnaṃ satthapāṇinaṃ;

Vissāso nevakātabbo,

Thīsu rājakulesu ca.

28.

Hatthī hatthasahassena,

Satahatthena vājino;

Siṅgino dasahatthena,

Ṭhānacāgena dujjano.

29.

Āpadatthaṃ dhanaṃ rakkhe,

Dāraṃ rakkhe dhanehipi;

Attānaṃ satataṃ rakkhe,

Dārehipi dhanehipi.

30.

Paradāraṃ paradabbaṃ,

Parivādaṃ parassa ca;

Parihāsaṃ guruṭṭhāne,

Cāpalyañca vivajjaye.

31.

Caje ekaṃ kulassatthe,

Gāmassatthe kulaṃ caje;

Gāma janapadassatthe,

Attatthe pathaviṃ caje.

32.

Calatyekena pādena,

Tiṭṭha tyekena buddhimā;

Nāsamikkhya paraṃ ṭhānaṃ,

Pubbamāyatanaṃ caje.

33.

Luddha matthena gaṇheyya,

Thaddha mañjalī kammunā;

Mūḷhaṃ chando nuvattena,

Tathā tathena paṇḍitaṃ.

34.

Atthanāsaṃ manotāpaṃ,

Gehe duccaritāni ca;

Vañcanañca pamāṇañca,

Matimā na pakāsaye.

35.

Dhanadhaññappayogesu ,

Tathā vijjāgamesu ca;

Āhāre byavahāre ca,

Cattalajjo sadā bhave.

36.

Dhanino sotthiyo rājā,

Nadī vejjo tu pañcamo;

Pañca yatra navijjante,

Tatra vāsaṃ nakāraye.

37.

Yasmiṃdese na sammānaṃ,

Na pīti naca bandhavā;

Na ca vijjāgamo koci,

Taṃdesaṃ parivajjaye.

38.

Manasā cintitaṃ kammaṃ,

Vacasā napakāsaye;

Aññalakkhita kāriyassa,

Yato siddhi najāyate.

39.

Kudesañca kuvuttiñca,

Kubhariyaṃ kunadiṃ tathā;

Kudabbañca kubhojjañca,

Vajjaye tu vicakkhaṇo.

40.

Iṇasesoggi seso ca,

Byādhiseso tatheva ca;

Puna ca vaḍḍhate yasmā,

Tasmā sesaṃ nakāraye.

41.

Cintā jaro manussānaṃ,

Vatthānaṃ ātapo jaro;

Asobhagyaṃ jaro thīnaṃ,

Assānaṃ methunaṃ jaro.

42.

Atthi putto vase yassa,

Bhacco bhariyā tatheva ca;

Abhāve pyatisantoso,

Saggaṭṭho so mahītale.

43.

Duṭṭhā bhariyā saṭhaṃ mittaṃ,

Bhacco cuttaradāyako;

Sa sappeca gahe vāso,

Maccureva nasaṃsayo.

44.

Mātā yassa gehe natthi,

Bhariyācā piyavādinī;

Araññaṃ tena gantabbaṃ,

Yathā raññaṃ tathāgahaṃ.

45.

Iṇakattā pitā sattu,

Mātā ca byabhicārinī;

Bhariyā rūpavatī sattu,

Putto sattu apaṇḍito.

46.

Kokilānaṃ saro rūpaṃ,

Nārī rūpaṃ patibbatā;

Vijjā rūpaṃ kurūpānaṃ,

Khamā rūpaṃ tapassinaṃ.

47.

Avijjaṃ jīvanaṃ suññaṃ,

Disā suññā abandhavā;

Puttahīnaṃ gahaṃ suññaṃ,

Sabbasuññā daliddatā.

48.

Adātā vaṃsadosena,

Kammadosā daliddatā;

Ummādā mātudosena,

Pitudosena mūḷhatā.

49.

Guru aggi dvijādīnaṃ,

Vaṇṇānaṃ brāhmaṇo guru;

Pati reko gurutthīnaṃ,

Sabbassābhyāgato guru.

50.

Atidabbe hatā laṅkā,

Atimāne ca koravā;

Atidāne balībaddho,

Sabbamaccanta gahitaṃ.

51.

Vatthahīno tvalaṅkāro,

Ghatahīnañca bhojanaṃ;

Thanahīnā ca yānārī,

Vijjāhīnañca jīvanaṃ.

52.

Bhojjaṃ bhojanasatti ca,

Ratisatti varā thiyo;

Vibhavo dānasatti ca,

Nāppassa tapaso phalaṃ.

53.

Puttappayojanā dārā,

Putto piṇḍappayojano;

Hitappayojanaṃ mittaṃ,

Dhanaṃ sabbappayojanaṃ.

54.

Dullabhaṃ pākatikaṃ vākyaṃ,

Dullabho khemakaro suto;

Dullabhā sadisī jāyā,

Dullabho sajano piyo.

55.

Selesele namāṇikkaṃ,

Muttikaṃ na gajegaje;

Sādhavo na hi sabbatra,

Candanaṃ na vanevane.

56.

Asoco niddhano pañño,

Asoco paṇḍitabandhavo;

Asocā vidhavā nārī,

Puttanatta patiṭṭhitā.

57.

Avijjo puriso soco,

Socaṃ methuna mappajaṃ;

Nirāhārā pajā socā,

Socaṃ rajja marājakaṃ.

58.

Kulehi saha sampakkaṃ,

Paṇḍitehi ca mittataṃ;

Ñātībhi ca samaṃ melaṃ,

Kubbāno navinassati.

59.

Kaṭṭhā vutti parādhinā,

Kaṭṭho vāso nirāsayo;

Niddhano byavasāyo ca,

Sabbakaṭṭhā daliddatā.

60.

Takkarassa kuto dhammo,

Dujjanassa kuto khamā;

Vesiyā ca kuto sneho,

Kuto saccañca kāminaṃ.

61.

Pesitassa kuto mānaṃ,

Kopanassa kuto sukhaṃ;

Thīnaṃ kuto satittañca,

Kuto mettī khalassa ca.

62.

Dubbalassa balaṃ rājā,

Bālānaṃ rodanaṃ balaṃ;

Balaṃmūḷhassa monittaṃ,

Corānaṃ atathaṃ balaṃ.

63.

Yo dhuvāni pariccajja,

Adhuvaṃ parisevati;

Dhuvāni tassa nassanti,

Adhuvaṃ naṭṭhameva ca.

64.

Sukkaṃ maṃsaṃ thiyo vuddhā,

Bālakka taruṇaṃ dadhi;

Pabhāte methunaṃ niddā,

Sajju pāṇaharāni cha;

65.

Sajju maṃsaṃ navannañca,

Bālā thī khīrabhojanaṃ;

Ghatamuṇhodakañceva,

Sajju pāṇakarāni cha.

66.

Sīhādekaṃ bakādekaṃ,

Cha sunā tīṇi gadrabhā;

Vāyasā catu sikkhetha,

Cattāri kukkuṭādapi.

67.

Pabhūtamappakiccaṃ vā,

Yonaro kattumicchati;

Saṃyatanena kattabbaṃ,

Sīhādekaṃ pakittitaṃ.

68.

Sabbindriyāni saṃyama,

Bakova patito jano;

Kāladesopapannāni,

Sabbakiccāni sādhaye.

69.

Bahvāsī sāppasantuṭṭho,

Suniddo sīghacetano;

Pabhubhatto ca sūro ca,

Ñātabbā cha sunā guṇā.

70.

Avissāmaṃ vahe bhāraṃ,

Sītuṇhañca navindati;

Sa santoso tathā niccaṃ,

Tīṇi sikkhetha gadrabhā.

71.

Guḷhamethunadhammañca,

Kālekāle ca saṅgahaṃ;

Appamādamanālasyaṃ,

Catu sikkhetha vāyasā.

72.

Yuddhañca pātaruṭṭhānaṃ,

Bhojanaṃ saha bandhuhi;

Thiyaṃ āpadaggataṃ rakkhe,

Catu sikkhetha kukkuṭā.

73.

Kotibhāro samatthānaṃ,

Kiṃdūraṃ byavasāyinaṃ;

Ko videso savijjānaṃ,

Ko paro piyavādinaṃ.

74.

Bhayassa kathito pantho,

Indriyānamasaṃyamo;

Tajjayo sampadāmaggo,

Yeniṭṭhaṃ tena gamyate.

75.

Na ca vijjāsamo bandhu,

Na ca byādhisamo ripu;

Nacāpaccasamo sneho,

Na ca devā paraṃ balaṃ.

76.

Samuddāvaraṇā bhūmi,

Pākārāvaraṇaṃ gahaṃ;

Narindāvaraṇā desā,

Cārittāvaraṇā thiyo.

77.

Ghatakumbhasamā nārī,

Tattaṅgāra samo pumā;

Tasmā ghatañca aggiñca,

Nekatra thapaye budho.

78.

Āhāro dviguṇo thīnaṃ,

Buddhi tāsaṃ catugguṇo;

Chaguṇo byavasāyo ca,

Kāmocaṭṭhaguṇo mato.

79.

Jiṇṇamannaṃ pasaṃseyya,

Bhariyaṃ gatayobbanaṃ;

Raṇā paccāgataṃ sūraṃ,

Sassañca gehamāgataṃ.

80.

Asantuṭṭhā dvijā naṭṭhā,

Santuṭṭhāiva pāthivā;

Salajjā gaṇikā naṭṭhā,

Nillajjā ca kulitthiyo.

81.

Avaṃsapatito rājā,

Mūḷhaputto ca paṇḍito;

Adhanena dhanaṃ pāpya,

Tiṇaṃva maññate janaṃ.

82.

Brahmahāpi naro pujjo,

Yassatthi vipulaṃ dhanaṃ;

Sasino tulyavaṃsopi,

Niddhano paribhūyate.

83.

Potthakaṭṭhā tu yāvijjā,

Parahatthagataṃ dhanaṃ;

Kiccakāle samuppanne,

Na sāvijjā na taddhanaṃ.

84.

Pādapānaṃ bhayaṃ vātā,

Padmānaṃ sisirā bhayaṃ;

Pabbatānaṃ vajīramhā,

Sādhūnaṃ dujjanā bhayaṃ.

85.

Paññe niyujjamāne tu,

Santi rañño tayoguṇā;

Yaso sagganivāso ca,

Vipulo ca dhanāgamo.

86.

Mūḷhe niyujjamānetu,

Khattiyassāguṇā tayo;

Ayaso catthanāso ca,

Narake gamanaṃ tathā.

87.

Bahūmūḷhasaṅghātehi,

Aññoññapasuvuttibhi;

Pacchādyante guṇā sabbe,

Meghehiva divākaro.

88.

Yassa khettaṃ nadītīre,

Bhariyāpi parappiyā;

Puttassa vinayo natthi,

Maccureva nasaṃsayo.

89.

Asambhābyaṃ navattabbaṃ,

Paccakkhamapi dissate;

Silā tarati pānīyaṃ,

Gītaṃ gāyati vānaro.

90.

Subhikkhaṃ kasake niccaṃ,

Niccaṃ sukha marogike;

Bhariyā bhattu piyā yassa,

Tassa niccossavaṃ gahaṃ.

91.

Helassa kammanāsāya,

Buddhināsāya niddhanaṃ;

Yācanā mānanāsāya,

Kulanāsāya bhojanaṃ.

92.

Sevitabbo mahāvakkho,

Phalacchāyā samanvito;

Yadi devā phalaṃ natthi,

Chāyā kena nivāraye.

93.

Paṭhame najjitā vijjā,

Dutīye najjitaṃ dhanaṃ;

Tatīye najjitaṃ puññaṃ,

Catutthe kiṃkarissati.

94.

Nadīkūleca ye vakkhā,

Parahatthagataṃ dhanaṃ;

Kiccaṃ thīgocaraṃ yassa,

Sabbaṃ taṃ viphalaṃ bhave.

95.

Kudesamāsajja kutotthasañcayo,

Kuputtamāsajja kuto jalañjalī;

Kugehiniṃ pāpya gahe kuto sukhaṃ,

Kusissamajjhāpayato kuto yaso.

96.

Kūpodakaṃ vaṭacchāyā,

Sāmā thīciṭṭhakālayaṃ;

Sītakāle bhave uṇhaṃ,

Gimhakāle ca sītalaṃ.

97.

Visaṃ caṅkamanaṃ rattiṃ,

Visaṃ raññonukulatā;

Visaṃ thīpi aññāsattā,

Visaṃ byādhi avekkhito.

98.

Duradhītā visaṃ vijjā,

Ajiṇṇe bhojanaṃ visaṃ;

Visaṃ goṭṭhī daliddassa,

Vuddhassa taruṇī visaṃ.

99.

Padose nihato pantho,

Patitā nihatā thiyo;

Appabījaṃ hataṃ khettaṃ,

Bhaccadosā hato pabhū.

100.

Hatamasottiyaṃ saddhaṃ,

Hato yañño tvadakkhiṇo;

Hatā rūpavatī vañjhā,

Hataṃ senamanāyakaṃ.

101.

Vedavedaṅga tattañño,

Japahomaparāyano;

Āsīvādavacoyutto,

Esa rājapurohito.

102.

Kulasīlaguṇopeto,

Sabbadhammaparāyano;

Pavīṇo pesanādyakkho,

Dhammādyakkho vidhīyate.

103.

Ayubbedakatābhyāso,

Sabbesaṃ piyadassano;

Ariyasīlaguṇopeto,

Esa vajjo vidhīyate.

104.

Sakiṃdutta gahitattho,

Lahuhattho jitakkharo;

Sabbasattha samālokī,

Pakaṭṭho nāma lekhako.

105.

Samattanītisattañño,

Vāhane pūjitassamo;

Sūravīraguṇopeto,

Senādhyakkho vidhīyate.

106.

Sucī vākyapaṭuppañño,

Paracittopalakkhako;

Dhīro yathāttha vādī ca,

Esa dūto vidhīyate.

107.

Puttanatta guṇopeto,

Satthañño piṭṭhapācako;

Sūro ca kathinoceva,

Sūpakāro sa uccate.

108.

Iṅgitā kāratattañño,

Balavā piyadassano;

Appamādī sadā dakkho,

Patihāro sa uccate.

109.

Yassa natthi sayaṃ paññā,

Satthaṃ tassa karoti kiṃ;

Locanehi vihīnassa,

Dappaṇo kiṃkarissati.

110.

Kiṃkarissanti vattāro,

Sotaṃ yattha navijjate;

Naggakapaṇake dese,

Rajaṇo kiṃkarissati.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app