Namo tassa bhagavato arahato sammāsambuddhassa
Cāṇakyanītipāḷi
1.
Nānāsattho ddhataṃ vakkhe,
Rāja nīti samuccayaṃ;
Sabba bīja midaṃ satthaṃ,
Cāṇakyaṃ sārasaṅgahaṃ.
2.
Mūlasuttaṃ pavakkhāmi,
Cāṇakyena yathoditaṃ;
Yassa viññāna mattena,
Mūḷho bhavati paṇḍito.
3.
Viduttaṃ narapaccañca,
Nevatulyaṃ kudācanaṃ;
Sadese pujjate rājā,
Vidū sabbattha pujjate.
4.
Paṇḍite ca guṇā sabbe,
Mūḷhe dosā hi kevalaṃ;
Tasmā mūḷhasahassesu,
Pañño eko visisyate.
5.
Mātariva paradāresu,
Paradabbesu leṭṭuva;
Attaniva sabbabhūtesu,
Yo passati sapaṇḍito.
6.
Kiṃkulena visālena,
Guṇahīno tu yonaro;
Akulinopi satthañño,
Devatāhipi pujjate.
7.
Rūpayobbanasampannā ,
Visālakulasambhavā;
Vijjāhīnā nasobhante,
Niggandhā iva kiṃsukā.
8.
Tārānaṃ bhūsaṇaṃ cando,
Nārīnaṃ bhūsaṇaṃ pati;
Puthabyā bhūsaṇaṃ rājā,
Vijjā sabbassa bhūsaṇaṃ.
9.
Mātā sattu pitā verī,
Yena bālo napāṭṭhito;
Na sobhate sabhāmajjhe,
Haṃsamajjhe bakoyathā.
10.
Varameko guṇī putto,
Na ca mūḷhasatehipi;
Eko cando tamo hanti,
Na ca tāragaṇehipi.
11.
Lālaye pañcavassāni,
Dasavassāni tālaye;
Patte tu soḷase vasse,
Puttaṃ mittaṃva ācare.
12.
Lālane bahavo dosā,
Tālane bahavo guṇā;
Tasmā puttañca sissañca,
Tālaye na tu lālaye.
13.
Ekenāpi suvakkhena,
Pupphitena sugandhinā;
Vāsitassa vanaṃ sabbaṃ,
Suputtena kulaṃyathā.
14.
Ekassāpi kuvakkhassa,
Koṭaraṭṭhena agginā;
Dayhate hi vanaṃ sabbaṃ,
Kuputtena kulaṃ yathā.
15.
Dūrato sobhate mūḷho,
Lambamāna paṭāvuto;
Tāvañca sobhate mūḷho,
Yāva kiñci nabhāsate.
16.
Visato amataṃ gāyhaṃ,
Amejjhāapi kañcanaṃ;
Nīcato uttamā vijjā,
Thīratnaṃ dukkulāapi.
17.
Ussave byasaneceva,
Dubbhikkhe sattuviggahe;
Rājadvāre susāneca,
Yo tiṭṭhati sabandhavo.
18.
Parokkhe kiccahantāraṃ,
Paccakkhe piyavādinaṃ;
Vajjaye tādisaṃ mittaṃ,
Visakumbhaṃ payomukhaṃ.
19.
Sakiṃ duṭṭhañca mittaṃ yo,
Puna sandhātu micchati;
Samaccu mupagaṇhāti,
Gabbha massatarī yathā.
20.
Na vissase avissatthaṃ,
Mittañcāpi na vissase;
Kadāci kupitaṃ mittaṃ,
Sabbadosaṃ pakāsaye.
21.
Jāniyā pesane bhacce,
Bandhave byasanāgame;
Mittañcā padikāleca,
Bhariyañca vibhavakkhaye.
22.
Upakāraggahitena,
Sattunāsattumuddhare;
Pādalaggaṃ karaṭṭhena,
Kaṇṭakeneva kaṇṭakaṃ.
23.
Na mittaṃ koci kassaci,
Na koci ripu kassaci;
Kāraṇena hi ñāyati,
Mittāni ca ripū tathā.
24.
Dujjano piyavādī ca,
Netaṃ vissāsakāraṇaṃ;
Madhu tiṭṭhati jivhagge,
Hadaye tu halāhalaṃ.
25.
Dujjano parihantabbo,
Vijjāyā laṅkatopi saṃ;
Maṇinā bhūsito sappo,
Kime so nabhayaṃ karo.
26.
Sappo kūro khalo kūro,
Sappā kūrataro khalo;
Manto sadhivaso sappo,
Khalo kena nivāyyate.
27.
Nakhīnañca nadīnañca,
Siṅgīnaṃ satthapāṇinaṃ;
Vissāso nevakātabbo,
Thīsu rājakulesu ca.
28.
Hatthī hatthasahassena,
Satahatthena vājino;
Siṅgino dasahatthena,
Ṭhānacāgena dujjano.
29.
Āpadatthaṃ dhanaṃ rakkhe,
Dāraṃ rakkhe dhanehipi;
Attānaṃ satataṃ rakkhe,
Dārehipi dhanehipi.
30.
Paradāraṃ paradabbaṃ,
Parivādaṃ parassa ca;
Parihāsaṃ guruṭṭhāne,
Cāpalyañca vivajjaye.
31.
Caje ekaṃ kulassatthe,
Gāmassatthe kulaṃ caje;
Gāma janapadassatthe,
Attatthe pathaviṃ caje.
32.
Calatyekena pādena,
Tiṭṭha tyekena buddhimā;
Nāsamikkhya paraṃ ṭhānaṃ,
Pubbamāyatanaṃ caje.
33.
Luddha matthena gaṇheyya,
Thaddha mañjalī kammunā;
Mūḷhaṃ chando nuvattena,
Tathā tathena paṇḍitaṃ.
34.
Atthanāsaṃ manotāpaṃ,
Gehe duccaritāni ca;
Vañcanañca pamāṇañca,
Matimā na pakāsaye.
35.
Dhanadhaññappayogesu ,
Tathā vijjāgamesu ca;
Āhāre byavahāre ca,
Cattalajjo sadā bhave.
36.
Dhanino sotthiyo rājā,
Nadī vejjo tu pañcamo;
Pañca yatra navijjante,
Tatra vāsaṃ nakāraye.
37.
Yasmiṃdese na sammānaṃ,
Na pīti naca bandhavā;
Na ca vijjāgamo koci,
Taṃdesaṃ parivajjaye.
38.
Manasā cintitaṃ kammaṃ,
Vacasā napakāsaye;
Aññalakkhita kāriyassa,
Yato siddhi najāyate.
39.
Kudesañca kuvuttiñca,
Kubhariyaṃ kunadiṃ tathā;
Kudabbañca kubhojjañca,
Vajjaye tu vicakkhaṇo.
40.
Iṇasesoggi seso ca,
Byādhiseso tatheva ca;
Puna ca vaḍḍhate yasmā,
Tasmā sesaṃ nakāraye.
41.
Cintā jaro manussānaṃ,
Vatthānaṃ ātapo jaro;
Asobhagyaṃ jaro thīnaṃ,
Assānaṃ methunaṃ jaro.
42.
Atthi putto vase yassa,
Bhacco bhariyā tatheva ca;
Abhāve pyatisantoso,
Saggaṭṭho so mahītale.
43.
Duṭṭhā bhariyā saṭhaṃ mittaṃ,
Bhacco cuttaradāyako;
Sa sappeca gahe vāso,
Maccureva nasaṃsayo.
44.
Mātā yassa gehe natthi,
Bhariyācā piyavādinī;
Araññaṃ tena gantabbaṃ,
Yathā raññaṃ tathāgahaṃ.
45.
Iṇakattā pitā sattu,
Mātā ca byabhicārinī;
Bhariyā rūpavatī sattu,
Putto sattu apaṇḍito.
46.
Kokilānaṃ saro rūpaṃ,
Nārī rūpaṃ patibbatā;
Vijjā rūpaṃ kurūpānaṃ,
Khamā rūpaṃ tapassinaṃ.
47.
Avijjaṃ jīvanaṃ suññaṃ,
Disā suññā abandhavā;
Puttahīnaṃ gahaṃ suññaṃ,
Sabbasuññā daliddatā.
48.
Adātā vaṃsadosena,
Kammadosā daliddatā;
Ummādā mātudosena,
Pitudosena mūḷhatā.
49.
Guru aggi dvijādīnaṃ,
Vaṇṇānaṃ brāhmaṇo guru;
Pati reko gurutthīnaṃ,
Sabbassābhyāgato guru.
50.
Atidabbe hatā laṅkā,
Atimāne ca koravā;
Atidāne balībaddho,
Sabbamaccanta gahitaṃ.
51.
Vatthahīno tvalaṅkāro,
Ghatahīnañca bhojanaṃ;
Thanahīnā ca yānārī,
Vijjāhīnañca jīvanaṃ.
52.
Bhojjaṃ bhojanasatti ca,
Ratisatti varā thiyo;
Vibhavo dānasatti ca,
Nāppassa tapaso phalaṃ.
53.
Puttappayojanā dārā,
Putto piṇḍappayojano;
Hitappayojanaṃ mittaṃ,
Dhanaṃ sabbappayojanaṃ.
54.
Dullabhaṃ pākatikaṃ vākyaṃ,
Dullabho khemakaro suto;
Dullabhā sadisī jāyā,
Dullabho sajano piyo.
55.
Selesele namāṇikkaṃ,
Muttikaṃ na gajegaje;
Sādhavo na hi sabbatra,
Candanaṃ na vanevane.
56.
Asoco niddhano pañño,
Asoco paṇḍitabandhavo;
Asocā vidhavā nārī,
Puttanatta patiṭṭhitā.
57.
Avijjo puriso soco,
Socaṃ methuna mappajaṃ;
Nirāhārā pajā socā,
Socaṃ rajja marājakaṃ.
58.
Kulehi saha sampakkaṃ,
Paṇḍitehi ca mittataṃ;
Ñātībhi ca samaṃ melaṃ,
Kubbāno navinassati.
59.
Kaṭṭhā vutti parādhinā,
Kaṭṭho vāso nirāsayo;
Niddhano byavasāyo ca,
Sabbakaṭṭhā daliddatā.
60.
Takkarassa kuto dhammo,
Dujjanassa kuto khamā;
Vesiyā ca kuto sneho,
Kuto saccañca kāminaṃ.
61.
Pesitassa kuto mānaṃ,
Kopanassa kuto sukhaṃ;
Thīnaṃ kuto satittañca,
Kuto mettī khalassa ca.
62.
Dubbalassa balaṃ rājā,
Bālānaṃ rodanaṃ balaṃ;
Balaṃmūḷhassa monittaṃ,
Corānaṃ atathaṃ balaṃ.
63.
Yo dhuvāni pariccajja,
Adhuvaṃ parisevati;
Dhuvāni tassa nassanti,
Adhuvaṃ naṭṭhameva ca.
64.
Sukkaṃ maṃsaṃ thiyo vuddhā,
Bālakka taruṇaṃ dadhi;
Pabhāte methunaṃ niddā,
Sajju pāṇaharāni cha;
65.
Sajju maṃsaṃ navannañca,
Bālā thī khīrabhojanaṃ;
Ghatamuṇhodakañceva,
Sajju pāṇakarāni cha.
66.
Sīhādekaṃ bakādekaṃ,
Cha sunā tīṇi gadrabhā;
Vāyasā catu sikkhetha,
Cattāri kukkuṭādapi.
67.
Pabhūtamappakiccaṃ vā,
Yonaro kattumicchati;
Saṃyatanena kattabbaṃ,
Sīhādekaṃ pakittitaṃ.
68.
Sabbindriyāni saṃyama,
Bakova patito jano;
Kāladesopapannāni,
Sabbakiccāni sādhaye.
69.
Bahvāsī sāppasantuṭṭho,
Suniddo sīghacetano;
Pabhubhatto ca sūro ca,
Ñātabbā cha sunā guṇā.
70.
Avissāmaṃ vahe bhāraṃ,
Sītuṇhañca navindati;
Sa santoso tathā niccaṃ,
Tīṇi sikkhetha gadrabhā.
71.
Guḷhamethunadhammañca,
Kālekāle ca saṅgahaṃ;
Appamādamanālasyaṃ,
Catu sikkhetha vāyasā.
72.
Yuddhañca pātaruṭṭhānaṃ,
Bhojanaṃ saha bandhuhi;
Thiyaṃ āpadaggataṃ rakkhe,
Catu sikkhetha kukkuṭā.
73.
Kotibhāro samatthānaṃ,
Kiṃdūraṃ byavasāyinaṃ;
Ko videso savijjānaṃ,
Ko paro piyavādinaṃ.
74.
Bhayassa kathito pantho,
Indriyānamasaṃyamo;
Tajjayo sampadāmaggo,
Yeniṭṭhaṃ tena gamyate.
75.
Na ca vijjāsamo bandhu,
Na ca byādhisamo ripu;
Nacāpaccasamo sneho,
Na ca devā paraṃ balaṃ.
76.
Samuddāvaraṇā bhūmi,
Pākārāvaraṇaṃ gahaṃ;
Narindāvaraṇā desā,
Cārittāvaraṇā thiyo.
77.
Ghatakumbhasamā nārī,
Tattaṅgāra samo pumā;
Tasmā ghatañca aggiñca,
Nekatra thapaye budho.
78.
Āhāro dviguṇo thīnaṃ,
Buddhi tāsaṃ catugguṇo;
Chaguṇo byavasāyo ca,
Kāmocaṭṭhaguṇo mato.
79.
Jiṇṇamannaṃ pasaṃseyya,
Bhariyaṃ gatayobbanaṃ;
Raṇā paccāgataṃ sūraṃ,
Sassañca gehamāgataṃ.
80.
Asantuṭṭhā dvijā naṭṭhā,
Santuṭṭhāiva pāthivā;
Salajjā gaṇikā naṭṭhā,
Nillajjā ca kulitthiyo.
81.
Avaṃsapatito rājā,
Mūḷhaputto ca paṇḍito;
Adhanena dhanaṃ pāpya,
Tiṇaṃva maññate janaṃ.
82.
Brahmahāpi naro pujjo,
Yassatthi vipulaṃ dhanaṃ;
Sasino tulyavaṃsopi,
Niddhano paribhūyate.
83.
Potthakaṭṭhā tu yāvijjā,
Parahatthagataṃ dhanaṃ;
Kiccakāle samuppanne,
Na sāvijjā na taddhanaṃ.
84.
Pādapānaṃ bhayaṃ vātā,
Padmānaṃ sisirā bhayaṃ;
Pabbatānaṃ vajīramhā,
Sādhūnaṃ dujjanā bhayaṃ.
85.
Paññe niyujjamāne tu,
Santi rañño tayoguṇā;
Yaso sagganivāso ca,
Vipulo ca dhanāgamo.
86.
Mūḷhe niyujjamānetu,
Khattiyassāguṇā tayo;
Ayaso catthanāso ca,
Narake gamanaṃ tathā.
87.
Bahūmūḷhasaṅghātehi,
Aññoññapasuvuttibhi;
Pacchādyante guṇā sabbe,
Meghehiva divākaro.
88.
Yassa khettaṃ nadītīre,
Bhariyāpi parappiyā;
Puttassa vinayo natthi,
Maccureva nasaṃsayo.
89.
Asambhābyaṃ navattabbaṃ,
Paccakkhamapi dissate;
Silā tarati pānīyaṃ,
Gītaṃ gāyati vānaro.
90.
Subhikkhaṃ kasake niccaṃ,
Niccaṃ sukha marogike;
Bhariyā bhattu piyā yassa,
Tassa niccossavaṃ gahaṃ.
91.
Helassa kammanāsāya,
Buddhināsāya niddhanaṃ;
Yācanā mānanāsāya,
Kulanāsāya bhojanaṃ.
92.
Sevitabbo mahāvakkho,
Phalacchāyā samanvito;
Yadi devā phalaṃ natthi,
Chāyā kena nivāraye.
93.
Paṭhame najjitā vijjā,
Dutīye najjitaṃ dhanaṃ;
Tatīye najjitaṃ puññaṃ,
Catutthe kiṃkarissati.
94.
Nadīkūleca ye vakkhā,
Parahatthagataṃ dhanaṃ;
Kiccaṃ thīgocaraṃ yassa,
Sabbaṃ taṃ viphalaṃ bhave.
95.
Kudesamāsajja kutotthasañcayo,
Kuputtamāsajja kuto jalañjalī;
Kugehiniṃ pāpya gahe kuto sukhaṃ,
Kusissamajjhāpayato kuto yaso.
96.
Kūpodakaṃ vaṭacchāyā,
Sāmā thīciṭṭhakālayaṃ;
Sītakāle bhave uṇhaṃ,
Gimhakāle ca sītalaṃ.
97.
Visaṃ caṅkamanaṃ rattiṃ,
Visaṃ raññonukulatā;
Visaṃ thīpi aññāsattā,
Visaṃ byādhi avekkhito.
98.
Duradhītā visaṃ vijjā,
Ajiṇṇe bhojanaṃ visaṃ;
Visaṃ goṭṭhī daliddassa,
Vuddhassa taruṇī visaṃ.
99.
Padose nihato pantho,
Patitā nihatā thiyo;
Appabījaṃ hataṃ khettaṃ,
Bhaccadosā hato pabhū.
100.
Hatamasottiyaṃ saddhaṃ,
Hato yañño tvadakkhiṇo;
Hatā rūpavatī vañjhā,
Hataṃ senamanāyakaṃ.
101.
Vedavedaṅga tattañño,
Japahomaparāyano;
Āsīvādavacoyutto,
Esa rājapurohito.
102.
Kulasīlaguṇopeto,
Sabbadhammaparāyano;
Pavīṇo pesanādyakkho,
Dhammādyakkho vidhīyate.
103.
Ayubbedakatābhyāso,
Sabbesaṃ piyadassano;
Ariyasīlaguṇopeto,
Esa vajjo vidhīyate.
104.
Sakiṃdutta gahitattho,
Lahuhattho jitakkharo;
Sabbasattha samālokī,
Pakaṭṭho nāma lekhako.
105.
Samattanītisattañño,
Vāhane pūjitassamo;
Sūravīraguṇopeto,
Senādhyakkho vidhīyate.
106.
Sucī vākyapaṭuppañño,
Paracittopalakkhako;
Dhīro yathāttha vādī ca,
Esa dūto vidhīyate.
107.
Puttanatta guṇopeto,
Satthañño piṭṭhapācako;
Sūro ca kathinoceva,
Sūpakāro sa uccate.
108.
Iṅgitā kāratattañño,
Balavā piyadassano;
Appamādī sadā dakkho,
Patihāro sa uccate.
109.
Yassa natthi sayaṃ paññā,
Satthaṃ tassa karoti kiṃ;
Locanehi vihīnassa,
Dappaṇo kiṃkarissati.
110.
Kiṃkarissanti vattāro,
Sotaṃ yattha navijjate;
Naggakapaṇake dese,
Rajaṇo kiṃkarissati.
TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)