Cāritta-niddesa

100.

Attā hi attano nātho,

Ko hi nātho paro siyā;

Attanā hi sudantena,

Nāthaṃ labhati dullabhaṃ.

101.

Attānañce piyaṃ jaññā,

Rakkheyya naṃ surakkhitaṃ;

Tiṇṇamaññataraṃ yāmaṃ,

Paṭijaggeyya paṇḍito.

102.

Attanā kurute lakkhiṃ,

A-lakkhiṃ kurutettanā;

Na hi lakkhiṃ a-lakkhiṃ vā,

Añño aññassa kārako.

103.

Na pīḷitā atta-dukkhena dhīrā,

Sukhapphalaṃ kammaṃ pariccajanti;

Sammohitāvāpi sukhena mattā,

Na pāpa-kammañca samācaranti.

104.

Yo neva nindaṃ nappasaṃsaṃ,

Ādiyati garahaṃ nopi pūjaṃ;

Sirīca lakkhīca apeti tamhā,

Āpo suvuṭṭhīva yathā thalamhā.

105.

Sādhu dhammaruci rājā,

Sādhu paññāṇavā naro;

Sādhu mittānama-ddubbho,

Pāpassa a-karaṃ sukhaṃ.

106.

Kalyāṇakārī kalyāṇaṃ,

Pāpakārī ca pāpakaṃ;

Yādisaṃ vapatte bījaṃ,

Tādisaṃ vahate phalaṃ.

107.

Jīvaṃ paññāya rakkheyya,

Dhanaṃ kammena rakkhaye;

Evaṃ hyarogo sukhito,

Porāṇaka-vaco idaṃ.

108.

Anupubbena medhāvī,

Thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva,

Niddame malamattano.

109.

Vācānurakkhī manasā susaṃvuto,

Kāyena ca nākusalaṃ kayirā;

Etetayo kammapathevisodhaye,

Ārādhaye maggamisi-ppaveditaṃ.

110.

A-sante nopaseveyya,

Sante seveyya paṇḍito;

A-santo nirayaṃ yanti,

Santo pāpenti suggatiṃ.

111.

A-karontopi ce pāpaṃ,

Karontaṃ mupasevati;

Saṅkiyo hoti pāpasmiṃ,

A-vaṇṇo cassa rūhati.

112.

Saṅghāgato aniṭṭhehi,

Ambopi madhurapphalo;

Tittapubbova pā eva,

Manusso tu sa-jīvako.

113.

Nihīna-sevito poso,

Nihīyati ca sabbadā;

Kadāci na ca hāyetha,

Tulyasevīpi attanā.

114.

Vaṇṇa-gandha-rasopeto ,

Amboyaṃ ahuvā pure;

Tameva pūjaṃ labhamāno;

Kenambo kaṭukapphalo.

115.

Pucimanda-parivāro ,

Ambo te dadhivāhana;

Mūlaṃ mūlena saṃsaṭṭhaṃ,

Sākhā sākhaṃ nisevare;

Asātta-sannivāsena,

Tenambo kaṭukapphalo.

116.

Pāmokkha-bhajanaṃ khippaṃ,

Attha-kāmo su-vuḍḍhiyaṃ;

Bhaje uttari attanā,

Tasmā udeti paṇḍito.

117.

Kāco kañcana-saṃsaggā,

Dhatte māra-katiṃ jutiṃ;

Tathā saṃsannidhānena,

Mūḷho yāti pavīṇataṃ.

118.

Kīṭopi sumano-saṅgā,

Ārohati sataṃ siro;

Asmāpi yāti devatvaṃ,

Mahabbhi suppatiṭṭhito.

119.

Sabbhireva samāsetha,

Sabbhi kubbetha sandhavaṃ;

Sataṃ saddhammamaññāya,

Paññaṃ labhati nāññato.

120.

Sabbhireva samāsetha,

Sabbhi kubbetha sandhavaṃ;

Sataṃ saddhammamaññāya,

Sabba-dukkhā pamuccatti.

121.

Sakiṃdeva kulaputta,

Sabbhi hoti samāgamo;

Sā naṃ saṅgati pāleti,

Nāsabbhi bahu saṅgamo.

122.

Seyyo a-mitto medhāvī,

Yañce bālānukampako.

123.

Sīlavantaṃ paññavantaṃ,

Divā nissaya-dāyakaṃ;

Bahussutaṃ gavesanto,

Bhajeyya attha-māmako.

124.

Pāpa-mitte vivajjetvā,

Bhajeyyuttama-puggalaṃ;

Ovāde cassa tiṭṭheyya,

Patthento a-calaṃ sukhaṃ.

125.

Na bhaje pāpake mitte,

Na bhaje purisādhame;

Bhajetha mittte kalyāṇe,

Bhajetha purisuttame.

126.

Anavajjaṃ mukhamboja,

Manavajjā ca bhāratī;

Alaṅkatāva sobhante,

Kiṃsu te niralaṅkatā.

127.

Na hi vaṇṇena sampannā,

Mañjukā piya-dassinā;

Kharā vācā piyā hoti,

Asmiṃ loke paramhi ca.

128.

Nanu passasimaṃ kāḷiṃ,

Dubbaṇṇaṃ tilakāhataṃ;

Kolilaṃ saṇha-vācena,

Bahūnaṃ pāṇinaṃ piyaṃ.

129.

Tasmā sakhila-vācāya,

Manta-bhāṇī anuddhato;

Atthaṃ dhammañca dīpeti,

Madhuraṃ tassa bhāsitaṃ.

130.

Tameva vācaṃ bhāseyya,

Yā sattānaṃ na tāpaye;

Pare ca na vihiṃseyya,

Sā ve vācā subhāsitā.

131.

Piyaṃ vācaṃva bhāseyya,

Yā vācā paṭinanditā;

Yaṃ anādāya pāpāni;

Paresaṃ bhāsate piyaṃ.

132.

Saccaṃ ve amatā vācā,

Esa dhammo sanantano;

Sacce atthe ca dhamme ca,

Āhu santo patiṭṭhitā.

133.

Subhāsitañca dhammañca,

Piyañca saccameva ca;

Catu-aṅgehi sampannaṃ,

Vācaṃ bhāseyya paṇḍito.

134.

Manāpameva bhāseyya,

Nāmanāpaṃ kudācanaṃ;

Manāpaṃ bhāsamānassa,

Siddhaṃ piyosadhaṃ bhave.

135.

Yaṃ vadeyya taṃ kareyya,

Yaṃ na vade na taṃ kare;

A-karontaṃ bhāsamānaṃ,

Parijānanti paṇḍitā.

136.

Rahovādaṃ na bhāseyya,

Na sammukhā khiṇaṃ bhaṇe;

A-taramānova bhaṇeyya,

Taramānova no bhaṇe.

137.

Māvoca pharusaṃ kiñci,

Vuttā paṭivadeyyuṃ taṃ;

Dukkhā hi sārambhakathā,

Paṭidaṇḍā phuseyyuṃ taṃ.

138.

Saka-yuttaṃ kare kammaṃ,

Saka-yuttaṃ vaciṃ bhaṇe;

A-yuttake dhanaṃ naṭṭhaṃ,

A-yutte jīvitaṃ khaye.

139.

Ye vuḍḍhamapacāyanti,

Narā dhammassa dhakāvidā;

Diṭṭhe dhammeva pāsaṃsā,

Samparāye ca suggatiṃ.

140.

Porī-kathaṃ-va bhāseyya,

Yuttā kathā hi pūrino;

Bhāti-mattañca bhātāti,

Pitu-mattaṃ pitā iti.

141.

Dānañca piya-vajjañca,

Attha-cariyā ca yā idha;

Samānattatā dhammesa,

Tattha tattha yathārahaṃ.

142.

Sakiṃ vadanti rājāno,

Sakiṃṃ samaṇa-brāhmaṇā;

Sakiṃva purisā loke,

Esadhammo sanantano.

143.

Eka-vācaṃva dvevācaṃ,

Bhaṇeyya anukampako;

Taduttari na bhāseyya,

Dāsovayyassa santike.

144.

Tasseva tena pāpiyo,

Yo kuddhaṃ paṭikujjhatti;

Kuddhaṃ a-paṭikujjhanto,

Saṅgāmaṃ jeti dujjayaṃ.

145.

Ubhinnamatthaṃ carati,

Attano ca parassa ca;

Paraṃ saṃkupitaṃ ñatvā,

Yo sato upasammati.

Attānaṃ rakkhanto paraṃ rakkhati,

Paraṃ rakkhanto attānaṃ rakkhati.

146.

Sīla-samādhi-paññānaṃ ,

Khantī padhāna-kāraṇaṃ;

Sabbepi kusalā dhammā,

Khantyāyattāva vaḍḍhare.

147.

Khamā-khagga-karetassa ,

Dujjano kiṃ karissati;

A-tiṇe patito vahni,

Sayamevūpasammati.

148.

Sussusā savaṇañceva,

Gahaṇaṃ dhāraṇaṃ tathā;

Uhāpohatthaviññāṇaṃ,

Tatva-ññāṇañcadhīguṇaṃ.

149.

Yassete caturo dhammā,

Atthi posesu paṇḍita;

Saccaṃ dhammo dhīti cāgo,

Diṭṭhaṃ so ativattati.

150.

Vejjo purohito mantī,

Vedaññotra catutthako;

Pabhāta-kāle daṭṭhabbā,

Niccaṃ sva-sīrimicchatā.

151.

Mittānaṃ santikaṃ gacche,

Kāle na rattiyaṃ kisaṃ;

Ce bahuṃ bhijje cinitvā,

Taṃ mittesu samākare.

152.

Na paresaṃ vilomāni,

Na paresaṃ katākataṃ;

Attanova avekkheyya,

Katāni a-katāni ca.

153.

Desa-jāti-pubbe-carā ,

Anu-carā jano kare;

Paresaṃ vedhakaṃ māyaṃ,

Taṃ jānitvā sakhaṃ kare.

154.

Parittaṃ dārumāruyha,

Yathā sīde mahaṇṇave;

Evaṃ kusītamāgamma,

Sādhu-jīvīpi sīdati;

Tasmā taṃ parivajjeyya,

Kusītaṃ hīna-vīriyaṃ.

155.

Alasañca pamādo ca,

Anuṭṭhānaṃ a-saṃyamo;

Niddā tandi ca te chidde,

Sabbaso taṃ vivajjaye.

156.

Cajeyya dummittaṃ bālaṃ,

Āsīvisaṃva māṇavo;

Bhañjeyya pāpakaṃ kammaṃ,

Naḷāgāraṃva kuñjaro.

157.

Na hi aññañña-cittānaṃ,

Itthīnaṃ purisāna vā;

Nānāvīkatvā saṃsaggaṃ,

Tādisaṃ pica nāsmase.

158.

Nāsmase kata-pāpamhi,

Nāsmase alika-vādine;

Nāsmate attatthapaññamhi,

Atta-santepi nāsmate.

159.

Ghatāsanaṃ kuñjaraṃ kaṇha-sappaṃ,

Muddhā-bhisittaṃ pamadā ca sabbā;

Ete naro niccasato bhajetha,

Tesaṃ have dubbidū sabba-bhāvo.

160.

Itthīnaṃ dujjanāna-ñca,

Vissāso no-pa pajjate;

Vise siṅgimhi nadiyaṃ,

Roge rāja-kulamhi ca.

161.

Itthi-dhutto surā-dhutto,

Akkha-dhutto ca yo naro;

Laddhaṃ laddhaṃ vināseti,

Taṃ parābhavato mukhaṃ.

162.

Pāpa-mitto pāpa-sakho,

Pāpa-ācāra gocaro;

Asmā lokā paramhā ca,

Ubhayā dhaṃsate naro.

163.

Maccherena yasaṃ hataṃ,

Kuppanena guṇo hato;

Kūṭena nassate saccaṃ,

Khuddena dhamma-rakkhanaṃ.

164.

Akkha-devī dhanāni ca,

Vināso hoti āpadā;

Ṭhiti hatā pamādo ca,

Dvijaṃ bhikkhuñca nassati.

165.

Pesuññena kulaṃ hataṃ,

Mānena hitamattano;

Duccaritena mānuso,

Daliddāyādaro hato.

166.

A-mānanā yattha siyā,

Santānaṃpi vimānanā;

Hīna-sammānanāvāpi,

Na tattha vasatiṃ vase.

167.

Yatthālaso ca dakkho ca,

Sūro bhīru ca pūjiyā;

Na tattha santo vasanti,

A-visesa-kare nare.

168.

No ce assa sakā-buddhi,

Vinayo vā su-sikkhito;

Vane andha-mahiṃsova,

Careyya bahuko jano.

169.

Phalaṃ ve kadaliṃ hanti,

Phalaṃ veḷuṃ phalaṃ naḷaṃ;

Sakkāro kā-purisaṃ hanti,

Gabbho assatariṃ yathā.

170.

Vajjañca vajjato ñatvā,

A-vajjañca a-vajjato;

Sammādiṭṭhi-samādānā,

Sattā gacchantti suggatiṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app