Gharāvāsa-niddesa

171.

Dukkhaṃ gahabbataṃ sādhu,

Saṃvibhajjañca bhojanaṃ;

A-hāso attha-lobhesu,

Attha-byāpatti abyatho.

172.

Yodha sītañca uṇhañca,

Tiṇā bhiyyo na maññati;

Karaṃ purisa-kiccāni,

So sukhā na vihāyati.

173.

Paṇḍito sīla-sampanno,

Saṇhā ca paṭibhānavā;

Nivāta-vutti atthaddho,

Tādiso labhate yasaṃ.

174.

Uṭṭhānako analaso,

Āpadāsu na vedhati;

Acchinnavutti medhāvī,

Tādiso labhate yasaṃ.

175.

Saṅgāhako mitta-karo,

Vadaññū vītta-maccharo;

Netā vi-netā anu-netā,

Tādiso labhate yasaṃ.

176.

Uṭṭhānavako satīmato,

Suci-kammassa nisammakārino;

Saññatassa dhamma-jīvino,

A-ppamattassa yasobhi-vaḍḍhati.

177.

Dveva tāta padākāni,

Yattha sabbaṃ patiṭṭhitaṃ;

A-laddhassa ca yo lābho,

Laddhassa anurakkhaṇā.

178.

Catudhā vibhaje bhoge,

Paṇḍito gharamāvasaṃ;

Ekena bhogaṃ bhuñjeyya,

Dvīhi kammaṃ payojaye;

Catutthañca nidhāpeyya,

Āpadāsu bhavissati.

179.

Añjanānaṃ khayaṃ disvā,

Upacikānañca ācayaṃ;

Madhūnañca samāhāraṃ,

Paṇḍitto gharamāvase.

180.

Vibhavaṃ rakkhato laddhaṃ,

Parihāni na vijjati;

Ārakkhamhi a-santamhi,

Laddhaṃ laddhaṃ vinassati.

181.

Paññā natthi dhanaṃ natthi,

Yassa loke na vindati;

Putta-dārā na pīyanti,

Tassa mittaṃ sukhāvahaṃ.

182.

Cattāro ca veditabbā,

Mittā ceva suhadā ca;

Upakāro suhadopi,

Samāna-sukha-dukkho ca;

Atthakkhāyīnukampako,

Tathā mitto veditabbo.

183.

Bhogā naṭṭhena jiṇṇena,

A-mitena ca bhojane;

Na tiṭṭhanti ciraṃ disvā,

Taṃ paṇḍito ghare vase.

184.

Ati-sītaṃ ati-uṇhaṃ,

Ati-sāyamidaṃ ahu;

Iti vissaṭṭha-kammantte,

Atthā accenti māṇave.

185.

Na divā suppa-sīlena,

Rattinaṭṭhānadessinā;

Niccaṃ mattena soṇḍena,

Sakkā āvasituṃ gharaṃ.

186.

Hananti bhogā dummedhaṃ,

No ce pāra-gavesino;

Bhoga-taṇhāya dummedho,

Hanti aññeva attanaṃ.

187.

Dujjīvitamajīvimhā ,

Yesaṃ no na dadāmase;

Vijjamānesu bhogesu,

Dīpaṃ nā kamha mattano.

188.

Saṭṭhi-vassa-sahassāni ,

Paripuṇṇāni sabbaso;

Niraye paccamānānaṃ,

Kadā anto bhavissati.

189.

Natthi anto kuto anto,

Na anto patidissati;

Tadā hi pakataṃ pāpaṃ,

Mama tuyhañce mārisā;

190.

Sohaṃ nūna ito gantā,

Yoni laddhāna mānusaṃ;

Vadaññū sīla-sampanno,

Kāhāmi kusalaṃ bahuṃ.

191.

Mā gijjhe paccaye macco,

Bahu-dosā hi paccayā;

Caranto paccaye ñāyā,

Ubhayatthāpi vaḍḍhati.

192.

A-laddhā vittaṃ tappati,

Pubbe a-samudānitaṃ;

Na pubbe dhanamesissaṃ,

Iti pacchānutappati.

193.

Kūṭavedī pure āsiṃ,

Pisuṇo piṭṭhi-maṃsiko;

Caṇḍo ca pharuso cāpi,

Iti pacchānutappati.

194.

Pāṇātipātī pure āsiṃ,

Luddo cāpi anariyo;

Bhūtānaṃ nānukampiyaṃ,

Iti pacchānutappati.

195.

Bahūsu vata santīsu,

Anāpādāsu itthisu;

Para-dāraṃ asevissaṃ,

Iti pacchānutappati.

196.

Bahumhi tava santamhi,

Anna-pāne upaṭṭhite;

Na pubbe adadaṃ dānaṃ,

Iti pacchānutappati.

197.

Mātaraṃ pitarañcāpi,

Jiṇṇakaṃ gata-yobbanaṃ;

Pahu santo na posissaṃ,

Iti pacchānukappati.

198.

Ācariyamanusatthāraṃ ,

Sabba-kāma-rasāharaṃ;

Pitaraṃ atimaññissaṃ,

Iti pacchānutappati.

199.

Samaṇe brāhmaṇe cāpi,

Sīlavante bahussute;

Na pubbe payirupāsissaṃ,

Iti pacchānutappati.

200.

Sādhu hoti tapo ciṇṇo,

Santo ca payirupāsito;

Na pubbeva tapociṇṇo,

Iti pacchānutappati.

201.

Yo ca etāni ṭhānāni,

Yoniso paṭipajjati;

Karaṃ purisa-kiccāni,

Sa pacchā nānutappati.

202.

Na sādhāraṇa-dārassa,

Na bhuñje sādhumekako;

Na seve lokāyatikaṃ,

Netaṃ paññāya vaḍḍhanaṃ.

203.

Sīlavā vatta-sampanno,

A-ppamatto vicakkhaṇo;

Nivātta-vutti atthaddho,

Surato sakhito mudu.

204.

Saṅgahetā ca mittānaṃ,

Saṃvibhāgī vīdhānavā;

Tappeyya anna-pānena,

Sadā samaṇa-brāhmaṇe.

205.

Dhamma-kāmo sutā-dhāro,

Bhaveyya paripucchako;

Sakkaccaṃ payirupāseyya,

Sīlavante bahussutte.

206.

Gharamāvasamānassa ,

Gahaṭṭhassa sakaṃ gharaṃ;

Khemā vutti siyā evaṃ,

Evaṃ nu assa saṅgaho.

207.

A-byapajjo siyā evaṃ,

Sacca-vādī ca māṇavo;

Asmā lokā paraṃ lokaṃ,

Evaṃ pecca na socati.

208.

Sukhā matteyyatā loke,

Atho petteyyatā sukhā;

Sukhā sāmaññatā loke,

Atho brahmaññatā sukhā.

209.

Pathavī veḷukaṃ pattaṃ,

Cakkavāḷaṃ sucipphalaṃ;

Sineru vammiko khuddo,

Samuddo pātiko yathā.

210.

Brahmāti mātā-pitaro,

Pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ,

Pajānamanukampakā.

211.

Tasmā hi ne namaseyya,

Sakkareyya ca paṇḍito;

Annena atho pānena,

Vatthena sayanena ca.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app