Mittakathā

113.

Katvāna kusalaṃkammaṃ,

Katvācā kusalaṃ pure;

Sukhitadukkhitā honti,

So bālo yo napassati.

114.

Sayaṃkatena pāpena,

Aniṭṭhaṃ labhate phalaṃ;

Te me so me janentīti,

Punāguṃ kurute jaḷo.

115.

Kālakhepena hāpeti,

Dānasīlādikaṃ jaḷo;

Athirampi thiraṃ maññe,

Attānaṃ sassatīsamaṃ.

116.

Bālova pāpakaṃ katvā,

Nataṃchaṭṭetumussahe;

Kiṃ byagghatādi gacchanto,

Padaṃ makkhetumussahe.

117.

Paranassanato naṭṭho,

Pureva paranāsako;

Sīghaṃvā dassanaṃ yāti,

Tiṇaṃ pāsādajjhāpakaṃ.

118.

Bhojanā methunā niddā,

Gave poseca vijjati;

Vijjā viseso posassa,

Tatohīno gosamo bhave.

119.

Muḷhasisso padesena,

Kunārībharaṇenaca;

Khalasatthūhisaṃyogā,

Paṇḍitopyavasīdati.

120.

Dvecimekaṇṭakā tikkhā,

Sarīrasobhitā kāme;

Nidhano yoca kāmeti,

Yocakuppatyanissāro.

121.

Nidhanocāpi kāmeti,

Dubbalo kalahaṃpiyo;

Mandasattho vivādatthi,

Tividhaṃ muḷhalakkhaṇaṃ.

122.

Appasuto sute appe,

Bahuṃmaññati mānavo;

Sindhudakama passanto,

Kūpetoyaṃva maṇḍuko.

123.

Tadamināpi jānāti,

Sobbhesu padaresuca;

Sunantā yanti kusumbhā,

Tuṇhīyanti mahodadhi.

124.

Yaṃ ūnakaṃ taṃ sunati,

Yaṃ pūraṃ santameva taṃ;

Aḍḍhakumbhūpamo bālo,

Rahato pūrova paṇḍito.

125.

Budhehibhāsamānopi ,

Khalo bahutaketavo;

Ghaṃsiyamāno aṅgāro,

Nilamattaṃ nagacchati.

126.

Cārutā paradārāya,

Dhanaṃ lokatappatiyā;

Pasutaṃ sādhunāsāya,

Khale khalatarā guṇā.

127.

Ito hassataraṃ loke,

Kiñci tassa navijjati;

Dujjanotica yaṃāha,

Sajjanaṃ dujjano sayaṃ.

128.

Rogaṇḍacaṅkuro tejo,

Visamassataro ghaṇo;

Avināsiya samanti,

Na khaloca sanissayaṃ.

129.

Navinā paravādena,

Ramante dujjanā khalu;

Na sā sabbarase bhutvā,

Vinā vacce natussati.

130.

Tappate yāti sandhānaṃ,

Davo bhavati vanataṃ;

Muduṃ dujjanacittaṃ kiṃ,

Lohena upamīyate.

131.

Tasmā dujjanasaṃsaggaṃ,

Āsīvisa mivoragaṃ;

Ārakā parivajjeyya,

Bhūtikāmo vicakkhaṇo.

132.

Dujjanena hi saṃsaggo,

Sattutāpi nayujjate;

Tatto dahati aṅgāro,

Santātu kālataṃkaro.

133.

Dujjano vajjanīyova,

Vijjāyālaṅkatopi ce;

Maṇinā laṅkato santo,

Sappo kiṃ nabhayaṅkaro.

134.

Aggino dahato dāyaṃ,

Sakhābhavati māluto;

Sova dīpaṃtu nāseti,

Khale nattheva mittatā.

135.

Nasmase katapāpamhi,

Nasmase alikavādini;

Nasmasettatthapaññamhi,

Atisantepi nasmase.

136.

Māretuṃ kittakā sakkā,

Dujjanā gagaṇūpamā;

Māritā kodhacittetu,

Mārito honti dujjanā.

137.

Bhūmi kaṇṭakasaṃkiṇṇā,

Chādituṃ nevasakyate;

Upāhana mattakena,

Channā bhavati medanī.

138.

Sattā sadāpasevanti,

Sodakaṃ vāpiādikaṃ;

Sabhogaṃ sadhanañcevaṃ,

Tucchāce te jahanti te.

139.

Dhanahīnaṃ caje mitto,

Puttadārā sahodarā;

Atthavantaṃva sevanti,

Attho loke mahāsakhā.

140.

Na rūpinī na paññāṇo,

Nakulīno padhānatā;

Kāle vipattisampatte,

Dhanimāva visesatā.

141.

Kalyāṇamittaṃ kantāraṃ,

Yuddhaṃ sabhāyaṃ bhāsituṃ;

Asatthā gantu micchanti,

Muḷhā tecaturojanā.

142.

Ahitā paṭisedhoca,

Hitesuca payojanaṃ;

Byasanesva pariccāgo,

Saṅkhepā mittalakkhaṇaṃ.

143.

Āture byasanepatte,

Dubbhikkhe sattu viggahe;

Rājadvāre susāneca,

Yo tiṭṭhati sabandhavo.

144.

So bandhu yo hiteyutto,

So pitā yo tu posako;

So ñāti yatra visāso,

Sā bhariyā yatra nibbūti.

145.

Hitesino sumittoca,

Viññūca dullabhā janā;

Yatho sadhaṃca sāduṃca,

Rogahārīca sujano.

146.

Agaruko anālasso,

Asaṭṭhoca saccavā suci;

Aluddho atthakāmoca,

Ediso suhaduttamo.

147.

Yo dhuvāni pariccajja,

Adhūvānyupasevati;

Dhuvāpi tassa nassanti,

Adhuvesu kathāvakā.

148.

Luddhamatthenagaṇheyya ,

Thaddha mañjalikammunā;

Chandānuvattiyā muḷhaṃ,

Yathābhūtena paṇḍitaṃ.

149.

Uttamaṃ pāṇipātena,

Sūraṃ bhedena vijaye;

Nicaṃ dabbapadānena,

Vikkamena samaṃ jaye.

150.

Yassayassa hi yobhāvo,

Tenatena hi taṃnaraṃ;

Anupavissa medhāvī,

Khippamattavasaṃ naye.

151.

Yena icchati sambandhaṃ,

Tena tīṇi nakāraye;

Vivāda matthasambandhaṃ,

Parokkhe dāradassanaṃ.

152.

Accābhikkhaṇasaṃsaggā,

Asammosaraṇenaca;

Etena mittā jīranti,

Akāle yācanāyaca.

153.

Tasmā nābhikkhaṇaṃ gacche,

Nacagacche cirāciraṃ;

Kālena yācaṃ yāceyya,

Evaṃ mittā najīraye.

154.

Ete bhiyyo samaṃ yanti,

Sandhi tesaṃ najīrati;

Yo adhippannaṃ sahati,

Yoca jānāti desanaṃ.

155.

Sace santā vivādanti,

Khippaṃ sandhiraye puna;

Bālā pattāva bhijjanti,

Na te samathamajjhaguṃ.

156.

Yenamittena saṃsaggo,

Yogakkhemo vihīyati;

Pubbeva jjhābhavantassa,

Rakkhe akkhiva paṇḍito.

157.

Yenamittena saṃsaggā,

Yogakkhemo pavaḍḍhati;

Kareyyattasamaṃ vutti,

Sabbakiccesu paṇḍito.

158.

Guṇo sabbaññutulyopi,

Sīdate ko anissayo;

Anaggha mapimāṇikkaṃ,

Hemaṃ nissāya sobhate.

159.

Pabbepabbe kamenucchu,

Visesarasivaggato;

Tathā sumittiko sādhu,

Viparitova dujjano.

160.

Teneva muninā vuttaṃ,

Yekecilokiyādhammā;

Tathā nibbānagāmīno,

Santi lokuttarādhammā.

161.

Kalyāṇamitta 1 māgamma,

Sabbe te honti pāṇinaṃ;

Tasmā kalyāṇamittesu,

Kātabbo ādaro sadā.

162.

Yo ve kataññū katavediko dhiro,

Kalyāṇamitto daḷhabhattica hoti;

Dukkhitassa sakkaccaṃ kareti kiccaṃ,

Tathāvidhaṃ sappurisāti vadanti.

163.

Yassahi dhammaṃ puriso vijaññā,

Yecassa kaṅkhaṃ vinayanti santo;

Tañhissa dīpañca parāyanañca,

Na tena mittaṃ jirayetha pañño.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app