2. Maraṇassatiniddesa

1.

Maraṇassati micchanto, tāva buddhavaco suṇa;

Avikkhittena cittena, sambuddha vacanaṃ hidaṃ.

2.

Animitta manaññātaṃ, maccānaṃ idha jīvitaṃ;

Kasirañca parittañca, tañca dukkhena saṃyutaṃ.

3.

Na hi so pakkamo atthi, yena jātā namiyyare;

Jarampi patvā maraṇaṃ, evaṃdhammā hi pāṇino.

4.

Phalāna miva pakkānaṃ, pāto patanato bhayaṃ;

Evaṃ jātāna maccānaṃ, niccaṃ maraṇa to bhayaṃ.

5.

Yathāpi kumbhakārassa, katā mattikabhājanā;

Sabbe bhedapariyantā, evaṃ maccāna jīvitaṃ.

6.

Daharāca mahantāca, yebālā yeca paṇḍitā;

Sabbe maccuvasaṃ yanti, sabbe maccuparāyanā.

7.

Tesaṃ maccuparetānaṃ, gacchataṃ paralokato;

Napitā tāyate puttaṃ, ñātivāpana ñātake;

8.

Pekkhataññeva ñātīnaṃ, passa lālappataṃ puthu;

Ekamekova maccānaṃ, go vajjhoviya niyyati.

9.

Eva mabbhāhato loko, maccunāca jarāyaca;

Tasmā dhīrā nasocanti, viditvā loka pariyāyaṃ.

10.

Aññepi passa gamane, yathā kammupage nare;

Maccuno vasamāgamma, phandantevidha pāṇino.

11.

Yena yenahi maññanti,

Tatotassa hi aññathā;

Etādiso vinābhāvo,

Passa lokassa pariyāyanti.

[Sulla sutte vuttaṃ.]

12.

Yathāpi selā vipulā,

Nabhaṃ āhacca paccatā;

Samantā anupari yeyyuṃ,

Nippothentā catuddisā.

13.

Evaṃ jarāca maccuca,

Adhivattanti pāṇine;

Khattiyebrāhmaṇe vesse,

Sudde caṇḍāla pakkuse;

Nakiñci parivajjeti,

Sabbamevā bhimaddati.

14.

Na tattha hatthi naṃ bhummi, na rathānaṃ napattiyā;

Na cāpi mantayuddhena, sakkā jetuṃ dhanenavā.

15.

Tasmāhi paṇḍito poso,

Sampassaṃ attha mattano;

Buddhe dhamme ca saṅgheca,

Dhīro saddaṃ nivesaye.

16.

Yo dhammacārī kāyena, vācāya uda cetasā;

Idhevanaṃ pasaṃsanti, paccasagge pamodatīti.

[Pabbatū mama sutte vuttaṃ.]

17.

Yathā vārivaho pūro, vahe rukkhe pakūlaje;

Evaṃ jarāmaraṇena, vuyhante sabba pāṇino.

18.

Daharāpi hi miyyanti,

Narāca athanāriyo;

Tattha ko visāseposo,

Daharo mhītijīvite.

19.

Sāya meke nidissanti, pāto diṭṭhā bahujjanā;

Pāto eke nadissanti, sāyaṃ diṭṭhā bahujjanā.

20.

Ajjeva kiccaṃ ātappaṃ, ko jaññā maraṇaṃ suve;

Nahi no saṅkaraṃ tena, mahāsenana maccunāti.

[Jātakesuvuttaṃ.]

21.

Natthetthañño nusāsanto, sayaṃvattāna movada;

Jineritā nusārena, bhikkhu saṃsāra bhīruko.

22.

Ahivāpi maṃ ḍaṃseyya, aññepi visadhārino;

Apiyāpica ghāteyyuṃ, uppajjeyyuṃ rujāpime.

23.

Maccusenā vudhāsaṅkhyā, bāhirajjhattu paddavā;

Tehāyu pīḷitaṃchejjaṃ, marissa majjavā suve.

24.

Aḷakkā hi gavādīhi, corādīhi arīhipi;

Abhiṇha sannipātehi, rujā chanavutīhipi.

25.

Bahūna mupakārehi, annodakādikehipi;

Marissaṃ pīḷito niccaṃ, nirujjheyyāyu ajjavā.

26.

Bahvāvudhe visajjeti, nilleṇaṃ maccuniddayo;

Vasantaṃ bhavasaṅgāme, namutto koci āvudhā;

27.

Mahabbalā mahāpaññā, mahiddhikā mahaddhanā;

Namuttā sammāsambuddho, sabbalokādhipo api;

28.

Mayā samā navā vuddhā, tadāvudhehi te matā;

Tathā hampi marissāmi, leṇaṃ puññaṃva me kataṃ.

29.

Pathabyāpādayo dhātthū,

Āhārā bhojanādayo;

Sītuṇha mutunāmetaṃ,

Dosā pittasemhānilā.

30.

Dhātvāhāru tudosānaṃ, samatte vāyu tiṭṭhati;

Visame taṅkhaṇaññeva, chejja mappaṃ parādhinaṃ.

31.

Dhātvā hārutu dosānaṃ, visamā svepyakallako;

Ussāhe kallakāleva, kiṃkareyyaakallako;

32.

Uppajjeyyuṃ rujā svepi, asāto dukkhamā kharā;

Puretaraṃva ārabbhe, māpacchā anutāpanaṃ.

33.

Sattānaṃ nīcakammānaṃ, saraṇopi bhayaṅkaro;

Nīcānīcaṃ najānāmi, maraṇāsannatampica.

34.

Kamma pīḷita sattānaṃ, taṅkhaṇampi bhayubbhavo;

Mareyya majjavā svevā, nayuttova pamajjituṃ.

35.

Puññakkhīṇā pajā khippaṃ, ahetunāpi nassaye;

Suddhacitto marissāmi, na kiliṭṭhena cetasā.

36.

Upacchedāpi me santi, bhavābhavacitā bahū;

Chejjaṃ tehāyu ajjāpi, sādhvāsumārabhe mataṃ;

37.

Kammā parādha sattānaṃ, vināse paccupaṭṭhite;

Anayo nayarūpena, buddhimākamya tiṭṭhati.

38.

Maraṇāsanna taññeva, cinteyya paññavā sato;

Evaṃ cintayanto santo, napāpaṃ kattu mussahe.

39.

Maraṇāsanna taññeva, cinteyya buddhasāvako;

Evaṃ cintayanto santo, kadācipi anuṇṇato.

40.

Addhāga maraṇaṃ pañño, puretaraṃva cintaye;

Kare kātabba kammañca, evaṃ so nānusocati.

41.

Maraṇāsanna saññī so, appamatto vicakkhaṇo;

Pattepi maraṇe kāle, na sammuḷho nasokavā.

42.

Maraṇā sannasaññī so, sodheti attano malaṃ;

Nimmalena cuto bhikkhu, natvevā pāya gāmiko.

43.

Sati āsanna maraṇe,

Dūrasaññī pamāda vā;

Yo karoti akātabbaṃ,

Tadā so atisocati.

44.

Sati āsannamaraṇe, dūrasaññī pamādavā;

Ākiṇṇo pāpadhammehi, pajjhāyi dummano tadā.

45.

Sati āsanna maraṇe, duṭṭho dosoti thaddhavā;

Abhinandati sādeti, tadāso atidukkhito.

46.

Sati āsannamaraṇe, tuvaṭaṃ na cikicchati;

Sañciccāpatti māpanno, tadā so paridevati.

47.

Sati āsanna maraṇe, gihīhi navakehica;

Saṃsaṭṭho na nulomehi, svativassu mukho tadā.

48.

Sati āsanna maraṇe, kuhako kuladūsako;

Micchājīva samāpanno, dunnimittova so cuto.

49.

Sasokī sahanandīca, dukkhe dukkho sukhe sukho;

Gihikammesu ussukko, passaṃ gijjhakūṭaṃ cuto.

50.

Marissanti anāvajja, kilesātura pīḷito;

Kimikhajjavaṇo sāva, bhanto kiṃ sugatiṃ vaje.

51.

Marissanti anāvajja, dhuradvayaṃ na pūrati;

Ganthaṃ vipassanaṃ tandī, kāruññoyeva so cuto.

52.

Marissanti anāvajja, kilesānaṃ vasānugo;

Sambuddhā-ṇaṃ vītikkanto, kāruñño natthi tassamo.

53.

Marissanti anāvajjaṃ, dhanamesī adhammato;

Puññe cintāpi nuppajji, nirayaṃ so manaṃ gato.

54.

Mareyyanti anāvajjaṃ, dhanaṃ cini adhammato;

Citaṃ citaṃ ihevetaṃ, tasmiṃgiddho sa pettiko.

55.

Atthā gehe nivattante, susāne mittabandhavā;

Sukataṃ dukkataṃ kammaṃ, gacchanta manugacchati.

56.

Mareyyanti anāvajjaṃ, ihatthaṃ vā nuyuñjati;

Samparāya manapekkho, sujuṃ vā pāyagāmiko.

57.

Mareyyanti samāvajja, dhammato dhana mesati;

Puññakārī suladdhena, maraṇepi sa modati.

58.

Pañcasīla sadārakkho, yathābalañca dāyako;

Kāle uposathāvāso, so niccaṃ sugatiṃ vajje.

59.

Dhovāpattimalaṃ khippaṃ, maccu addhā gamissati;

Micchāvitakka mucchijja, kara kātabbabhāvanaṃ.

60.

Atikkantā bahū ratyo, khepetvā mama jīvitaṃ;

Mandāyunā pamādena, yutto viharituṃ kathaṃ.

61.

Hāsantaṃ nandi mattānaṃ, maccusandhīhi tacchaye;

Kucchi meyyacuto ajja, ko hāsananditabbako.

62.

Maccusenāvudhā saṅkhyā, maraṇābhimukho ahaṃ;

Accāyitabba kālo yaṃ, ikkhitabba mudikkhatu.

63.

Puremarāmi daṭṭhabbaṃ,

Dakkheyyaṃ maccu essati;

Accāyitabba kālo yaṃ,

Nokāso hāsatuṭṭhiyā.

64.

Ākiṇṇamaccusenānaṃ , ajja svevā vināsinaṃ;

Addhā pahāya gāmīnaṃ, kiṃ pamāda vihārinā.

65.

Khaṇamattova paccakkho, ajja svevā atissati;

Samparāyo atidīgho, paramparo anantiko.

66.

Khaṇamattova paccakkho, maccunā taṃ jahissati;

Pahāya gamanīye-smiṃ, mahussāho niratthako.

67.

Samparāyo atidīgho, apātheyye suduttaro;

Mahussāhena kātabbo, tadattho dīghadassinā.

68.

Saddhā bandhatu pātheyyaṃ, tadesanaṃ iheva hi;

Bhavantare nalabbheyya, apātheyya tidukkhito.

69.

Saṃsāra taraṇatthāya, maholumpāni bandhatha;

Bhāvanā dāna sīlehi, tivittiṇṇo bhavaṇṇavo.

70.

Bhuñjaṃ bhuñjaṃ janaṃ kāme,

Kālākālā-budhontako;

Kantekanteti maṃsāso,

Pivaṃpivaṃva kaṃ migaṃ.

71.

Kāme kāmesanāyeyya,

Kālokālo mateṭṭhiyā;

Pūre pūretabbaṃ dhammaṃ,

Addhā addhāna saṃsaraṃ.

72.

Mareyyanti anubbiggo, pāpakaṃ kattumussahe;

Kareyya hāsanandiñca, cāpallañca pamāda vā.

73.

Mareyyamiti saṃviggo, leṇameva gavesati;

Na hāsi nevanandīca, na cāpallo kadācipi.

74.

Accuṭṭhita rujaggīhi, accāyāse bhayānake;

Nosadhe maraṇāsanne, katapuññaṃva sāta-daṃ.

75.

Ñātisaṅghā viyojentā, maraṇanta bhusāturā;

Sabbaṃ pahāya gantāpi, nanditabbāni puññino.

76.

Passantā sunimittāni, pākaṭāni sakammunā;

Sukhanti maraṇe kāle, numodantā katānica.

77.

Sāta-dātāni puññāni, evaṃ mahabbhaye api;

Sugatiṃ lahunetāni, kātabbāni puretaraṃ.

78.

Devadūte pakāsetvā, yamapuṭṭho sayaṃkataṃ;

Puññaṃ sarati ce satto, tadeva sugatiṃ vaje.

79.

Pāpa kaḍḍhampi niraye, manaṃ dukkhagataṃ pajaṃ;

Dukkhā moceti yaṃpuññaṃ, sadā kātabbameva taṃ.

80.

Pahāyakaṃva puññañhi, pahātabbaṃva pāpakaṃ;

Taṃ padīpandhakāraṃva, dvayaṃ otvā khukaṃ viya.

81.

Ñātisaṅghā viyojentā, maraṇanta bhusāturā;

Sabbaṃ pahāya gantāro, bhayānakāni pāpino.

82.

Passantā dunnimittāni, pākaṭāni sakammunā;

Maraṇe atidukkhanti, nutāpentā katānica.

83.

Paṭipīḷāni pāpāni, evaṃ mahabbhaye sati;

Duggatiṃ lahunetāni, yuttova parivajjituṃ.

84.

Devadūte pakāsetvā, yamarājena pucchito;

Pamādassanti cikkhanto, mahaggimhi turaṃ pati.

85.

Puññaṃ akarivā māvā, yamarājinda pucchito;

Pamādassanti cikkhanto, mahādukkhaṃ turaṃ gami.

86.

Pāpaṃ akarivā māvā, pucchito yamasāminā;

Pamādassanti cikkhanto, tattaṃ guḷaṃ turaṃ gili.

87.

Jātamattā tijiṇṇāca, āturāca matā vudhā;

Devadūte ime pañca, disvā saṃviggataṃ vaje.

88.

Coditā devadūtehi, ye pamajjanti mānavā;

Te dīgharattaṃ socanti, hina kāyū pagānarā.

89.

Dhuradvaya manārabbha, gihikammādike rato;

Kathaṃ gijjhakūṭaṃ sesaṃ, petāvāsaṃ atissati.

90.

Pariyatti masikkhanto,

Nāraddho paṭipattiyaṃ;

Alaso dubbitakko so,

Kiṃ taṃselaṃ atissati.

92.

Mocanatthāya pabbajja, saṃkiliṭṭhā pamādino;

Sugatyāpica te bhaṭṭhā, atidūrāva muttito.

93.

Sīdanteva jale khittā, silā mahāva khuddakā;

Patanti khuddakenāpi, apāyaṃ pāpa kammunā.

94.

Patantā khuddakeneva, bahūhi puna pīḷitā;

Mokkhokāsaṃ navindanti, pāpaṃ khuddampi nācare.

95.

Jegucchitthūdarāgamma , punāpi tattha niccagū;

Dukkhāti dukkha saṃkiṇṇo, haṭṭhuṃ tuṭṭhuṃ nasakkuṇe.

96.

Atibyāpiguṇo puñño,

Mahāyaso sirindharo;

Kucchiyaṃ retasi vāso,

Atīva lajjitabbako.

97.

Maccudukkhaṃ khaṇaṃyeva, atidukkhaṃ taduttari;

Mātugāmudare sandhi, patiṭṭhānaṃ bhayānakaṃ.

98.

Maccudukkhaṃ khaṇaṃyeva, atidukkhaṃ cirattanaṃ;

Āma pakkantare sandhi, patiṭṭhānaṃ bhayānakaṃ.

99.

Duggatyaṃṭhātu taṃdukkhaṃ, suṇa uccakuleapi;

Kucchiyaṃ atisambādhe, jalābumhi jigucchite.

100.

Miḷha semhādi saṃkiṇṇe, ati duggandha vāsite;

Gūthakūpe kimīviya, tamejā mūlakammato.

101.

Paramāṇukāyo ṭhāti, dukkhī nerayiko viya;

Dhuvāturo sukhāmisso, āma pakkāsayantare;

102.

Vedanaṭṭova saṃvaḍḍho, acittoviya niccalo;

Dasamāsantare kacce, bahū maranti pāṇino.

103.

Paripakko pamuñcho so,

Atisambādha yonito;

Malākiṇṇena gattena,

Accāyāso vijāyati.

104.

Evaṃ maccuñca sandhiñca, vijāyanañca bheravaṃ;

Passaṃ nibbindanto santo, virajjeyya bhavanduke.

105.

Evaṃ maccuñca sandiñca, anussara mabhiṇhaso;

Rājaseṭṭhi bhavādimpi, naiccheyya tadanvitaṃ.

106.

Bhave dukkha macintetvā, bhavāsāya pavattitaṃ;

Puññaṃ punappunaṃ deti, sandhiṃ na nibbutiṃ varaṃ.

107.

Bhave dukkhaṃ vibhāyitvā, nibbindena pavattitaṃ;

Puññaṃ bhava matikkamma, nibbānaṃ deti nibbutiṃ.

108.

Bhave dukkhaṃ saritvāna, maccusandhi sayādikaṃ;

Tibhavesu virajjeyyā, ditta geheva sāmiko.

109.

Santo puññāni karonto, sandhidukkha manussaraṃ;

Nibbinda yutta cittena, vajjeyya bhavasāta to.

110.

Puñña nibbatta ṭhānepi, jegucche sandhisambhavo;

Bhava sāta vasā tasmā, dhīro taṃ lagganaṃ caje.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app