5. Itthikaṇḍo

94.

Kokilānaṃ saddaṃ rūpaṃ,

Nārīrūpaṃ patibbatā;

Vijjā rūpaṃ a-rūpānaṃ,

Khamā rūpaṃ tapassinaṃ.

95.

Itthīnañca dhanaṃ rūpaṃ,

Purisānaṃ vijjā dhanaṃ;

Bhikkhūnañca dhanaṃ sīlaṃ,

Rājānañca dhanaṃ balaṃ.

96.

Tapassino kisā sobhā,

Thūlā sobhā catuppadā;

Purisā vijjavā sobhā,

Itthī sobhāsa sāmikā.

97.

Pañca ratyā sugandhabbā,

Satta ratyā dhanuggahā;

Eka māsā subhariyā,

Aḍḍha māsā sissā malā.

98.

Hiṃ ramati paṅa,

Haṅa ramati poka.

Thī ramati pu,

Khu ramati dhaṃ.

99.

Jiṇṇamannaṃ pasaṃseyya,

Dārañca gatayobbanaṃ;

Raṇā punāgatā sūraṃ,

Sassañca gehamāgataṃ.

100.

Dvatti-patikā nārī ca,

Bhikkhu dvatti-vihāriko;

Dvatti-pāsa-mutto pakkhī,

Kata-māyā bahūtharaṃ.

101.

Dujjanaṃ pahārādame,

Mittaṃ dame a-bhāṇikā;

Itthiñca byasanā dame,

Rāginaṃ appa bhojanā.

102.

Na ratti vinā candimā,

Vīciṃ vinā ca aṇṇavo;

Haṃsaṃ vinā pokkharaṇī,

Patiṃ kaññāca sobhate.

103.

Patinā janito bhogo,

Itthiyāva saṃgoppito;

Purisova hi padhāno,

Itthī suttaṃva sūciyā.

104.

Sabbānadī vaṅkanadī,

Sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ,

Labhamāne nivātake.

105.

Vivādasīliṃ usūyabhāṇiniṃ,

Sampassataṇhiṃ bahupākabhuttiniṃ;

Aggantabhuttiṃ paragehavāsiniṃ,

Nāriṃ caje puttasatampi pūmā.

106.

Bhuttesu maṇḍesu janīva kantinī,

Guyheca ṭhāne bhaginīva hiriṇī;

Kammesu pattesu karoti dāsīva,

Bhayesu mantī sayanesu rāmaye;

Rūpīsu sikkhī kupanesu khantinī,

Sā nārī seṭṭhāti vadanti paṇḍitā;

Kāyassa bhedāca divebhaveyya sā.

107.

Sāmā migakkhī tanumajjhagattā,

Sūrū sukesī samadantapantī;

Gambhīranābhī yuvatī susīlī,

Hīne kule jātāpi vivāhyā.

108.

Saradaṃratu-kālānaṃ,

Bhariyānaṃ rūpavatī;

Jeṭṭho padhānaṃ puttānaṃ,

Disānaṃ uttarādisā.

109.

Yā icche puriso hotuṃ,

Jāti jāti punappunaṃ;

Sāmikaṃ apacāyeyya,

Indaṃva pāricārikā.

110.

Yo icche puriso hotuṃ,

Jāti jāti punappunaṃ;

Paradānaṃ vivajjeyya,

Dhotapādova kaddamaṃ.

111.

Atikkanta vayo poso,

Āneti timbaruttaniṃ;

Tassā issā asaddhāti,

Taṃ parābhavato mukhaṃ.

Itthikaṇḍo niṭṭhito.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app