Appamādāvaha pakiṇṇakaniddesa

1.

Saṃvijjanti dha lokasmiṃ,

Bahū jīvitakappanā;

Gahetvā patta muñcho yo,

Jīvikānaṃ sa lāmako.

2.

Sukulāca tadupagā, kāmabhogā napekkhino;

Na bhayaṭṭā na iṇaṭṭā, neva ājīva kāraṇā.

3.

Nālaṃva gihinā brahma, cariyāya akhaṇḍitaṃ;

Gharāvāso tisambādho, pabbajjāva nirālayā.

4.

Bhavapaṅkā pamuccāma, tivittiṇṇā bhayānakā;

Paṭipatti yimāyāti, katvā tadupagā ime.

5.

Uttiṭṭhe nappamajjeyya, dhammaṃ caritaṃ sucare;

Dhammacārī sukhaṃseti, asmiṃloke paramhica.

6.

Svāgatā vata tebhikkhū, pattā sambuddhaputta taṃ;

Gihi bandhana pucchijja, sukhitā sāsane ratā.

7.

Katapuñña visesāva, ete suladdha dullabhā;

Chaṭṭetvāpi mahārajjaṃ, nedisaṃ laddha maññadā.

8.

Svāgatā sugatī hontu, māduggatī pamādino;

Dussīlā ce gamissanti, apāyaṃ tibhayānakaṃ.

9.

Gihibhogā parīhinno, sāmaññattañca dūbhato;

Paridhaṃsamāno pakireti, chavālātaṃva nassati.

10.

Kuso yathā duggahito, hatthamevā nukantati;

Sāmaññaṃ dupparāmaṭṭhaṃ, nirayā yupa kaḍḍhati.

11.

Yaṃkiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃkataṃ;

Saṅkassaraṃ brahmacariyaṃ, nataṃhoti mahapphalaṃ.

12.

Kariyāce kariyā venaṃ, daḷhamenaṃ parakkame;

Sithilohi paribbajo, bhiyyo ākirate rajaṃ.

13.

Iti vuttaṃ munindena, nussaraṃ ani vattito;

Sadā alina cittena, careyya buddhasāvako.

14.

Rāgaṃ asubhacintāya, dosaṃ mettāya vāraye;

Maraṇena dhajaṃmānaṃ, sambuddhe tikkha saddhiko.

15.

Asubhā kāmavitakkaṃ, mettā byāpāda takkitaṃ;

Vihiṃsaṃ karuṇāyeva, nivāreyya sadāsato.

16.

Buddhāṇatti sadātīto, micchāvitakka pīḷito;

Pāpadhammehi saṃkiṇṇo, soniccāpāya gāmiko.

17.

Dhovitvā pattimalāni, punātikkama saṃvuto;

Micchāvitakka sañchedī, dūro apāya gāmito.

18.

Khīṇāsavatta buddhattaṃ, niyyānika ntarā yikaṃ;

Sīhanādaṃ catuṭṭhāne, vesārajjo jino nadi.

19.

Sīlaṃ niyyānikaṃ nāma, āpatti antarāyikaṃ;

Antarāya manāpajja, niyyāneva patiṭṭhatu.

20.

Niyyānikāca asubhā, subhasaññā ntarāyikā;

Antarāya manāpajja, niyyāneva patiṭṭhatu.

21.

Nānāpatti pakiṇṇopi, pārājikā vasesako;

So mityatta paṇīdhīhi, lajjīyeva visodhako.

22.

Alajjīkamma kiṇṇopi,

Saṃvejetvā sumittiko;

Lajjīyeva visodhento,

Matakova asodhako.

23.

Yo pubbeva pamajjitvā, pacchāso nappamajjati;

Somaṃ lokaṃ pabhāseti, abbhāmuttovacandimā.

24.

Dhuraṃkatvā dhipatayo, yo puññesu parakkame;

Tassa niyyānikaṃ kammaṃ, kiṃnāmakaṃ nasijjhate.

25.

Paccate munino bhattaṃ, thokaṃthokaṃ ghareghare;

Piṇḍikāyeva jīvantu, māpajjantu anesanaṃ.

26.

Dhoveyyā pattimagāni, vuṭṭhāna desanambuhi;

Saṃvarissanti cittena, sīlaṃ dhotassa nimmalaṃ.

27.

Buddhāṇātikkamāpatti , niggahe rāgadosake;

Natthi sañcicca āpatti, lajīva so pavuccati.

28.

Vāṇijja kasikādīhi, nāhāreṭṭhi dhasāsane;

Dhura dvayaṃva kiccaṃ taṃ, nāññakiccehi hāpaye.

29.

Niggaṇheyya sakaṃcittaṃ, kiṭṭhādiṃ viya duppasuṃ;

Satimā sampajānoca, care sabbiriyāpathe.

30.

Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;

Bandheyyevaṃ sakaṃcittaṃ, satiyā rammaṇe daḷhaṃ.

31.

Adhisīlādhicittānaṃ, adhipaññāya sikkhanaṃ;

Bhikkhu kiccattayaṃ etaṃ, karontova subhikkhuko.

32.

Pañcāṭṭha dasa sīlāni, nādhisīlaṃ taduttari;

Pātimokkhaṃ adhisīlaṃ, pabbatā dhika meruva.

33.

Pātimokkhaṃ visodhento, appeva jīvitaṃ jahe;

Paññattaṃ lokanāthena, nabhinde sīlasaṃvaraṃ.

34.

Sīlenā tikkamaṃ thullaṃ, pariyuṭṭhaṃ samādhinā;

Paññāyā nusayaṃ saṇhaṃ, kilesaṃ bhikkhu bhindati.

35.

Sāsanassādi sīlaṃva, majjhe tassa samādhiva;

Paññāva pariyosānaṃ, kalyāṇāva imetayo.

36.

Mahāpuññe ṭhitaṃ sīlaṃ, samādhi appanā gataṃ;

Catumagga yutā paññā, etaṃ sikkhattayaṃ mataṃ.

37.

Sīlanalakkhaṇaṃ sīlaṃ, dussīlya dhaṃsanaṃ rasaṃ;

Hirottappa padaṭṭhānaṃ, suci paccupaṭṭhānakaṃ.

38.

Sasīlagutti nāthoca, dunnigaho visārado;

Dhammaṭṭhītīti pañcete, guṇā venayike matā.

39.

Ādi kalrāṇa saṃvedī, sīlamattaṭṭha bhikkhavo;

Uddhaṃ kalyāṇa lābhāya, alino anivattiko.

40.

Dhovitvā pattimalāni, vuṭṭhāna desana mbuhi;

Suddhasīle ṭhitoyeva, evaṃ cinteyya paññavā.

41.

Sampuddhorasa puttāva, buddhurojā nussāvanā;

Sambhūtā pitu dāyādā, puttānāma sabhāvato.

42.

Khīraṃ pitvāva jīvanti, jātāpi idha puttakā;

Pariyatti jinakkhīraṃ, pitvāva jinaputtakā.

43.

Dāyoca nāma buddhassa, dhammāmisa vasādvidhā;

Maggañāṇā dayo dhammo, cattāro paccayāmisā.

44.

Cira māmisa dāyādā, rājapūjādi gāhino;

Dāyā missaggahaṃ nicchi, saddhamma garuko jino.

45.

Lakkha kappa catussaṅkhya, kālaṃ vicita niccitaṃ;

Dhammadāyaṃ navindamhā, buddhaputtāpi yemayaṃ.

46.

Buddhavārita dāyādā, saddhammadāya bāhirā;

Puttāpi satthudāsābhā, bhuttamattā hi dāsakā.

47.

Bhaddanta rāhulasseva, dāyaṃ nopi adā jino;

Nādiyimhā pamādāya, taṃ dāyaṃ kusalantakaṃ.

48.

Dhammadāyādā mebhikkhave tumhebhavatha,

Māāmisa dāyādā;

Iti vuttaṃ munindena,

Sāvakesu dayāvatā.

49.

Imāya buddhavācāya, buddhasantaka taṃ sare;

Dvinnaṃ āmisaa dāyāda, bhāvassaca nivāraṇaṃ.

50.

Rajje caṇḍālaputtāva, saddhammacakka vattino;

Puttā hontāpi dāyesmiṃ, nirāsā tiva ninditā.

51.

Micchājīva samāpannā, accāsā paccayāmise;

Mahājānīya sampattā, moghakatvā tidullabhaṃ.

52.

Gihikāme pahāyāgo, paravantosu laggito;

Gaṅgātiṇṇo taḷākamhi, nimuggovā tinindito.

53.

Cīvare piṇḍapāteca, paccaye sayanāsane;

Etesu taṇha mākāsi, mālokaṃ punarāgami.

54.

Itivuttā nusārena, paccavekkhaṇa suddhiyā;

Āmisesu hane āsaṃ, puttamaṃsu pamaṃ saraṃ.

55.

Seyyo ayoguḷo bhutto,

Tatto aggisikhūpamo;

Yañce bhuñjeyya dussīlo,

Raṭṭhapiṇḍaṃ asaññato.

56.

Itivuttaṃ nucintento, vajje dussīla bhāvato;

Sīle ṭhitova bhuñjeyya, māditta guḷakaṃ gili.

57.

Annāna matho pānānaṃ,

Khādanīyāna mathopi vatthānaṃ;

Laddhāna sannidhiṃ kariyā,

Naca parittase tāni alabhamāno.

58.

Aññāhi lābhupanisā, aññā nibbāna gāminī;

Sakkāraṃ nābhinandeyya, viveka manubrūhaye.

59.

Akatvā āmise āsaṃ,

Saddhammeyeva āsiko;

Appamatto samāraddho,

Dhammadāyaṃ labhissati.

60.

Pariyattiṃ vinā seyyaṃ, nalabhanti budhāapi;

Seyyatthikova sikkheyya, neva pūjādi kāraṇā.

61.

Bhavanissaraṇatthaṃva , sikkhe nā laggadūpamo;

Tathūpamāya sikkhanto, apāyesu patissati.

62.

Sikkhitena amānatthaṃ, nasādhu mānathaddhiko;

Mudubhāvāya sikkhitvā, damento muduko bhave.

63.

Rāgaṃ dosaṃ dhajaṃmānaṃ, sikkhantopi vivajjaye;

Daharāpi hi miyyanti, natthi vassaggato mataṃ.

64.

Saddhaṃtikkheyya buddhena, rāgaṃ asubha cintayā;

Maraṇena dhajaṃmānaṃ, dosaṃ mettāya vāraye.

65.

Etehi caturakkhehi, ganthaṃ sikkheyya saṃ vuto;

Sikkhantassehi rakkhehi, nakoci saṃkilesiko.

66.

Buddhavācampi sajjhāya, etepi manasīkara;

Vutto dhammavihārīti, ediso sāsane varo.

67.

Garūna mupadesena,

Caturakkho susīlavā;

Appassutopi pāsaṃso,

Bhiyyoyeva bahussuto.

68.

Sātaṃ sevakkhaṇevappaṃ, taṃhetvā nantādukkhanti;

Dhīro āsaṃ hane kāme, khuradhāramadhūpame.

69.

Yodha kāme sukhaṃmaññi,

Na so dukkhā vimuccati;

Mātāhi byaggha manvento,

Vacho mutto kathaṃbhayā.

70.

Tiracchā peta laddhabbe, nāsaṃ kāmasukhe kare;

Bhāyitabba sukhaṃ tañhi, tasmiṃ laggā mahātapā.

71.

Laddhā kāmasukhaṃ bālā, pamodanti napaṇḍitā;

Pasupakkhībhi laddhabbaṃ, anantadukkha kāraṇaṃ.

72.

Laddhā dhammaratiṃviññū, modanti na apaṇḍitā;

Anoma satta paribhogaṃ, bhaganissaraṇāvahaṃ.

73.

Hīnakammaṃ paṭicchannaṃ, kāmassādaṃ napatthaye;

Dhamme pītiñca pāmojjaṃ, pattheyya sādhusampato.

74.

Pariggaṇhanti yekāme, hiṃ santite tadatthikā;

Pariccattaṃ na hiṃ santi, muttaṃ vaṇṇenti sādhavo.

75.

Niccupakkamma puṭṭhopi, kāyo verīvasā nugo;

Aciraṃyeva bhūsāyī, yuttova ta mupekkhituṃ.

76.

Rakkhitopi aguttova, kāyo bhayamukhe ṭhito;

Tasmā kāya mupekkhitvā, caredhamma machambhito.

77.

Puṭṭho puṭṭhopi yaṃkāyo, bhuvi rogāsayīsayī;

Kataṃkataṃ mudhāto na, tadatthaṃ duccare care.

78.

Pāpaṃ karoti yobālo,

Puṭṭhuṃ kāyaṃ tidubbharaṃ;

Bhūmyaṃ kāyaṃ ṭhapetvāna,

Anātho so apāyiko.

79.

Verīvasā nugaṃ kāyaṃ,

Bālo poseti duccaro;

Posento niraye pakko,

Kāyo bhūmyaṃ vikāragū.

80.

Pāpaṃ mākara kāyatthaṃ, kāyo verī vasānugo;

Bhūmyaṃ sessati vekārī, pāpiko nirayaṃ gato.

81.

Amayhaṃ mayhasaññāya,

Kāyaṃ rogavasānugaṃ;

Posaṃ patto mahājāniṃ,

Nokāso dhamma mikkhituṃ.

82.

Kāyāpekkhāya nokāso,

Dhammaṃ daṭṭhuṃ rahogato;

Upekkhāyeva okāso,

Dukkhitā mha apekkhayā.

83.

Citta saṃsodhakā pakkā, kāyasaṃsodhakā navā;

Sodhe cittaṃva pakkatthaṃ, nakāyaṃ bhavabhīruko.

84.

Cittasaṅkharaṇaṃ sādhu, taṃ saṅkhataṃ pabhassaraṃ;

Nasādhu kāyasaṅkhāro, saṅkhatopyasubhova so.

85.

Sabhāva malinaṃ kāyaṃ, nimmalāya kathaṃ kare;

Āgantumalinaṃ cittaṃ, sakkā kātuṃ sunimmalaṃ.

86.

Ādhibyādhi parotāya, ajjasvevā vināsinā;

Kohināma sarīrāya, dhammāpetaṃ samācare.

87.

Sabhāvajegucchaṃ kāyaṃ, sobhetuṃnevasakkuṇe;

Cittaṃ vā laṅkataṃ sobhaṃ, sīlādi gandhavāsitaṃ.

88.

Sace bhāyatha dukkhassa, sace vo dukkha mappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvivā yadivā raho.

89.

Kilesā gantumalaṃcittaṃ, pabhassara sabhāvikaṃ;

Tadāgantumalaṃ dhova, cittaṃ dhote pabhassaraṃ.

90.

Kilesā gantumalaṃcittaṃ, upakkamena sodhaye;

Suvisuddha manāyeva, uttariṃsu bhavaṇṇavā.

91.

Kāye malamupekkhāya, citte malaṃva dhovatu;

Citte hi nimmalesanto, pūtikāyopi pūjito.

92.

Kāyarogaṃ titikkhāya, cittarogaṃ cikicchatu;

Sukhito kāyarogīpi, citte nirāmaye sati.

93.

Kāyaroge bahū vejjā, buddhuttiva manogade;

Idhāpi kāyiko santo, anantāva manorujā.

94.

Sīsadaḍḍha mupekkhāya, nibbātu rāgapāvakaṃ;

Khippaṃ asubha saññāya, niccadaḍḍhaṃ bhavebhave.

95.

Subhāya uṭṭhitaṃ rāgaṃ, asubhāya nivāraye;

Sorāgo sāditaṃ jantuṃ, catvāpāyaṃ nayissati.

96.

Paṇḍitānaṃ malaṃ māno, sottukkaṃsena pākaṭo;

Mākho attāna mukkaṃse, māvibhāve sakaṃmalaṃ.

97.

Guṇaṃ paṭicca guṇīnaṃ, ahaṃmāno samuṭṭhahe;

Maraṇaṃ anucintāya, dhajaṃmānaṃ nipātaya.

98.

Eko kāyavivekesī, katvā kilesaniggahaṃ;

Vase cittavivekesī, ubho padhi vivekādā.

99.

Adiṭṭhe asute ṭhāne, vaseyya mocanatthiko;

Assādaṃhi nivāretuṃ, diṭṭhe sute tidukkaraṃ.

100.

Adiṭṭhe asute raññe, vaseyyi ndriyagopako;

Vāretuṃ visayākiṇṇe, cakkhusotaṃ tidukkaraṃ.

101.

Rāgaṃ asati uppannaṃ, santābhujena vāraye;

Bāhire rāga muppannaṃ, anto asubhacintayā.

102.

Rāgaṃ chindāti buddhāṇaṃ, saraṃ bhikkhu rahogato;

Passaṃ kāyedha jegucchaṃ, labheyyā siṭṭhamocanaṃ.

103.

Kāyaṃ asubhatopassa, kallakāleva dassanaṃ;

Moghaṃ kālaṃ nakhīyeyya, bhaveyyuṃsvepiāturā.

104.

Kāyaṃ jegucchatopassa, bālyanto paccavekkhiya;

Ādo kiñci jigucchāya, jiguccheyyāyatiṃ bhusaṃ.

105.

Kāyādinava mikkheyya, dāni kiñcipi dassanaṃ;

Āyatiṃ maggalābhāya, bhaveyya upanissa yo.

106.

Itthīna maṅgamaṅgāni, napasseyya nacintaye;

Tadāsā ubhato bhaṭṭhā, sugatyā sāsanāpica.

107.

Itthirūpa sarākaḍḍhā, bhaṭṭhā bahūva sāsanā;

Ihāpi dukkhitā hutvā, te pecca atidukkhino.

108.

Puṃmano pariyādāya, itthirūpasarā ṭhitā;

Tassama mañña mekampi, navijjateva sabbadhi.

109.

Sallape asihatthena, pisācenāpi sallape;

Āsade āsivisepi, aggikkhandhepi āsade;

Natveva mātugāmena, ekekāya supesalo.

110.

Kāmaṃ asubhacintāya, byāpādaṃ snehacetasā;

Vihiṃsaṃ karuṇāyehi, vitakkaggī tayosame.

111.

Asameta vitakkaggī, thusarāsimhi khāṇuva;

Athirā sāsane tāpī, tepacchāatitāpino.

112.

Asubhā pagame lokā, taṃ mettāyupasaṅkame;

Subhāvitāhi etāhi, jaheloke piyāpiyaṃ.

113.

Gataṭṭhitādo uppanne, vitakkaggī tayo same;

Ātāpī pahitattoti, evaṃbhūto pavuccati.

114.

Vivādappatto dutīyo, keneko vivadissati;

Tassate saggakāmassa, ekatta muparocitaṃ.

115.

Sinihappatto dutīyo, kamekā sinihissati;

Tassate mokkhakāmassa, ekatta muparocitaṃ.

116.

Purato pacchatovāpi, aparo ce navijjati;

Tasseva phāsu bhavati, ekassa vasato vane.

117.

Sukhañca kāma mayikaṃ, dukkhañca pavivekikaṃ;

Pavivekaṃ dukkhaṃ seyyo, yañce kāmamayaṃ sukhaṃ.

118.

Yoca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.

119.

Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānussī rati hoti, sammādhammaṃ vipassato.

120.

Yatoyato sammasati, khandhānaṃ udayabbayaṃ;

Labhati pītipāmojjaṃ, amataṃ taṃ vijānataṃ.

121.

Iccuttaṃ dhammapāmojjaṃ, vivekajaṃ rasādhikaṃ;

Icchanto sīlavā bhikkhu, anivattita vīriyo.

122.

Vanā vāse vasitvāna, appicchādiguṇāvaho;

Pali bodhe samucchijja, bhāveyyevaṃrahogato.

123.

Kāye jegucchapuñjāni, rūpaṃ ruppanabhāvato;

Tassitā vedanā saññā, saṅkhārāca tatopare.

124.

Viññāṇañca imepañca, khandhā rāsatthato matā;

Tecānicca dukkhā nattā, upādā vayadhammino.

125.

Pheṇapiṇḍū pamaṃ rūpaṃ, vedanā pupphuḷūpamā;

Marīcikūpamā saññā, saṅkhārā kadalūpamā.

126.

Māyūpamanti viññāṇaṃ, dassite sabba dassinā;

Upamāhi samasse yya, pañcakkhandhe asārake.

127.

Yāva byāti nimmissati,

Koṭilakkhātahiṃkhaṇe;

Khandhā bhijjanti hutvāna,

Aniccānāma te tato.

128.

Bhaya pīḷitato dukkhā, anattā avidheyyato;

Khandhāva honti bhijjanti, añño koci nalabbhati.

129.

Khandhā niccā khayaṭṭhena, bhayaṭṭhena dukhācate;

Anattā sārakaṭṭhena, iti passe punappunaṃ.

130.

Bhāṇūdaye kayaṃ enti, hemante patitussavā;

Rāgā mānāca sabbevaṃ, satyā niccānupassane.

131.

Sīhanādaṃ vanesutvā, saṃvejenti sasotakā;

Vehapphalāpi lokevaṃ, jinerita tilakkhaṇaṃ.

132.

Vedanādīni nāmāni, nāmarūpadvayaṃva te;

Taṇhāvijjāca kammādi, nāmarūpassa paccayā.

133.

Nāmarūpaṃ pariggayha, tato tassaca paccayaṃ;

Hutvā abhāvato niccā, udayabbaya pīḷanā.

134.

Dukkhā avasavattittā, anattātitilakkhaṇaṃ;

Āropetvāva saṅkhāre, sammasanto punappunaṃ.

135.

Pāpuṇeyyā nupubbena,

Sabbasaṃyojana kkhayaṃ;

Tampatto arahā bhikkhu,

Bhavatiṇṇo sunibbuto.

136.

Natumhaṃ bhikkhave rūpaṃ, taṃ jahethāti vuttato;

Memetanti upādānaṃ, pañcakkhandhe vināsaye.

137.

Puttā matthi dhanā matthi, iti bālo vihaññati;

Attāpi attano natthi, kutoputtokutodhanaṃ.

138.

Iccutta manucintāya, attāti atthimetivā;

Saññaṃ nāseyya khandhāva, atthīti ābhuje budho.

139.

Khandhanāsa manābhujja, mato me puttako iti;

Socanti paridevanti puttonatthi nasomato.

140.

Bhijjamānesu khandhesu, attasaññī anattesu;

Nādikāla viparitā, mahājānīyataṃ gatā.

141.

Bhijjamānesu khandhesu, laggā rattā mamāyitā;

Nārīpumādi saññāya, viparetā anādike.

142.

Nādikāla viparito, attasaññī anattani;

Bhijjamānesu khandhesu, jaha ttāti mamāyanaṃ.

143.

Abhiṇhuppattiyāyeva, bhijjamāno naññayati;

Aniccalakkhaṇaṃ channaṃ, taṃ cinteyya supaññavā.

144.

Asanteyeva laggantā, namuccanti bhavattayā;

Natthi santesu laggantā, rūpakkhandhā dike svidha.

145.

Taṇhā gijjhati metanti, māno ahanti maññati;

Diṭṭhi gaṇhāti attāti, ete papañcakā tayo.

146.

Mame ta maha mattāti, papañcānaṃ vasānugo;

Gaṇhanto bhava paṅkamhi, nimmuggova bhayānake.

147.

Name nāhaṃ naattāti, etehi vivadaṃ kare;

Vivadantāva muccanti, bhavapaṅkā bhayānakā.

148.

Name nāhaṃ naattāti, daṭṭhabbanti jineritaṃ;

Tatheva sabbadā maññe, mā papañca vasānugo.

149.

Loko vivadi buddhena, nalokena kadāciso;

Anattāti jinuddiṭṭhaṃ, loko attāti maññati.

150.

Mo lokena samo hotu,

Tassamo kiṃtaduttare;

Andhibhūto ayaṃloko,

Sambuddhassa virodhiko.

151.

Sambuddhassa vasaṃ nvetu, sanjhādi bhayatajjito;

Tabbasaṃyeva anvento, bhavatiṇṇo bhavissati.

152.

Anattāti girā saccā, attāti vacanaṃ musā;

Musāya vivade loko, buddhena sacca vādinā.

153.

Turaṅgavajagāmamhā, purime camakya kānane;

Vasatā aggadhammena, therena racito ayaṃ.

154.

Arimatteyya buddhassa,

Dhamma ssutakkhaṇe bhave;

Khīṇāsavo mahāpañño,

Puññena tena sāvakoti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app