Namo tassa bhagavato arahato sammāsambuddhassa

Lokanīti

1. Paṇḍitakaṇḍo

1.

Lokanītiṃ pavakkhāmi,

Nānāsatthasamuddhaṭaṃ;

Māgadheneva saṅkhepaṃ,

Vanditvā ratanatthayaṃ.

2.

Nītiloke purisassa sāro,

Mātā pitā ācariyoca mitto;

Tasmā hi nītiṃ puriso vijaññā,

Ñāṇī mahā hoti bahussutoca.

3.

Alasassa kuto sippaṃ,

Asippassa kuto dhanaṃ;

Adhanassa kuto mittaṃ,

Amittassa kuto sukhaṃ;

Asukhassa kuto puññaṃ,

Apuññassa kuto varaṃ.

4.

Sippā samaṃ dhanaṃ natthi,

Sippaṃ corā nagaṇhare;

Idha loke sippaṃ mittaṃ,

Paraloke sukhāvahaṃ.

5.

Appakaṃ nātimaññeyya,

Citte sutaṃ nidhāpaye;

Vammikodakabindūva,

Cirena paripūrati.

6.

Khuddoti nātimaññeyya,

Vijjaṃ vā sippameva vā;

Ekampi pariyodātaṃ,

Jīvitakappakāraṇaṃ.

7.

Sele sele na māṇikaṃ,

Gaje gaje na muttikaṃ;

Vane vane na candanaṃ,

Ṭhāne ṭhāne na paṇḍitaṃ.

8.

Paṇḍito sutasampanno,

Yattha atthīti ce suto;

Mahussāhena taṃ ṭhānaṃ,

Gantabbaṃva sutesinā.

9.

Sine sippaṃ sine dhanaṃ,

Sine pabbatamāruhaṃ;

Sine kāmassa kodhassa,

Ime pañca sine sine.

10.

Suti sammuti saṅkhyāca,

Yogā nīti visesakā;

Gandhabbā gaṇikā ceva,

Dhanu bedā ca pūraṇā.

11.

Tikicchā itihāsā ca,

Joti māyā ca chandati;

Ketu mantā ca saddā ca,

Sippāṭṭhārasakā ime.

12.

Apuṭṭho paṇḍito bherī,

Pajjunno me hoti pucchito;

Bālo puṭṭho apuṭṭhopi,

Bahumpi bhaṇate sadā.

13.

Potthakesu ca yaṃ sippaṃ,

Parahatthesu yaṃ dhanaṃ;

Yathākicce samuppanne,

Na taṃ sippaṃ na taṃ dhanaṃ.

14.

Jalappamāṇaṃ kumuddanālaṃ,

Kulappamāṇaṃ vinayo pamāṇaṃ;

Byattippamāṇaṃ kathītavākyaṃ,

Pathaviyā pamāṇaṃ tiṇa milātaṃ.

15.

Appassuto sutaṃ appaṃ,

Bahuṃ maññati mānavā;

Sindhūdakaṃ apassanto,

Kūpe toyaṃva maṇḍuko.

16.

Pathamaṃ parājaye sippaṃ,

Dutiyaṃ parājaye dhanaṃ;

Tatiyaṃ parājaye dhammaṃ,

Catutthaṃ kiṃ karissati.

17.

Byatta putra kimalaso,

Abyatto bhārahārako;

Byattako pūjito loke,

Byatta putra dine dine.

18.

Mātā verī pitā satru,

Kena bāle na sikkhitā;

Sabhāmajjhe na sobhanti,

Haṃsamajjhe bakoyathā.

19.

Kaṇṭakaṃ giri ko tikkhati,

Ko añjanaṃ migakkhikaṃ;

Uppathaṃ pallale ko sugandhaṃ,

Kula-putta-rūpo ko pavattati;

Sāmaṃ-bhāvo.

20.

Na rasaṃ akotambulaṃ,

Adhanassa, laṅkatampi;

Alonakantu byañjanaṃ,

Byākaraṇaṃ asippassa.

21.

Sussusā sutasampanno,

Sutāpaññāya pavaḍḍhati;

Paññāya atthaṃ jānāti,

Ñāto attho sukhāvaho.

22.

Bhojanaṃ methunaṃ niddā,

Goṇe posepi vijjati;

Vijjā viseso posassa,

Taṃ hīno gosamo bhave.

23.

Natthi vijjāsamaṃmittaṃ,

Naca byādhisamo ripu;

Naca attasamaṃ pemaṃ,

Naca kammasamaṃ balaṃ.

24.

Haṃso majjhe na kākānaṃ,

Sīho gunnaṃ na sobhate;

Gadrabhamajjhe turaṅgo,

Bālamajjhe ca paṇḍito.

25.

Yāvajīvampi ce bālo,

Paṇḍitaṃ payirupāsati;

Na so dhammaṃ vijānāti,

Dabbi sūparasaṃ yathā.

26.

Muhuttamapi ce viññū,

Paṇḍitaṃ payirupāsati;

Khippaṃ dhammaṃ vijānāti,

Jivhā sūparasaṃ yathā.

27.

Vinā satthaṃ na gaccheyya,

Sūro saṅgāmabhūmiyaṃ;

Paṇḍitvāddhagū vāṇijo,

Videsagamano tathā.

28.

Dhananāsaṃ manotāpaṃ,

Ghare duccaritāni ca;

Vañcanañca avamānaṃ,

Paṇḍito na pakāsaye.

29.

Pattānurūpakaṃ vākyaṃ,

Sabhāvarūpakaṃ piyaṃ;

Attānurūpakaṃ kodhaṃ,

Yo jānāti sa paṇḍito.

30.

A-dhanassa rasaṃ khādā,

A-balassa hathā narā;

A-paññassa vākya-kathā,

Ummattaka-samā ime.

31.

Anavhāyaṃ gamayanto,

A-pucchā bahu-bhāsako;

Atta-guṇaṃ pakāsento,

Ti-vidhaṃ hīna-lakkhaṇaṃ.

32.

Appa-rūpo bahuṃ bhāso,

Appa-pañño pakāsito;

Appa-pūro ghaṭo khobhe,

Appa-khīrā gāvī cathe.

33.

Maṇḍūkepi ukre sīhe,

Kākaggahe piye piye;

A-paṇḍīpi paṇḍī hutvā,

Dhīrā pucche vaye vaye.

34.

Maṇḍūkepi ukre sīhe,

Sūkarepi uhe dīpe;

Biḷāre sadise byagghe,

Sabba dhīre sippa-same.

35.

Na titti rājā dhanamhi,

Paṇḍitopi su-bhāsite;

Cakkhuṃpi piya-dassane,

Jale sāgaro na titti.

36.

Rūpa-yobbana-sampannā,

Visātha-kutha-sambhavā;

Vijjā-hīnā na sobhanti,

Nigandhā iva kiṃsukā.

37.

Hīne putto rājāmacco,

Bāla-putto ca paṇḍito;

A-dhanassa dhanaṃ bahu,

Purisānaṃ na maññatha.

38.

Yo sippa-lobhena,

Bahuṃ gaṇhāti taṃ sippaṃ;

Mūgova supinaṃ passaṃ,

Kathetumpi na ussahe.

39.

Bhijjetuṃ kumbhakāro,

Sobhetuṃ kumbha ghaṭṭati;

Na khipituṃ apāyesu,

Sissānaṃ vuḍḍhi-kāraṇā.

40.

Taggarañca palāsena,

Yo naro upanayhati;

Pattāpi surabhi vāyanti,

Evaṃ dhīrūpasevanā.

Paṇḍitakaṇḍo niṭṭhito.

* Bài viết trích trong Niti-gantha-sangaho >> Añña, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app