Itthikathā

198.

Namātarā dhītuyā vāpi,

Bhagīniyā vicakkhaṇo;

Navivittāsane mante,

Nārī māyāvinīnanu.

199.

Vijjutānañca lolattaṃ,

Satthānañcatitikkhaṇaṃ;

Sīghataṃ vāyutejānaṃ,

Anukubbanti nāriyo.

200.

Dviguṇo thīna māhāro,

Buddhicāpi catugguṇo;

Chaguṇo hoti vāyāmo,

Kāmotva ṭṭha guṇobhave.

201.

Ekamekāyaitthīyā,

Aṭṭhaṭṭhapatino siyuṃ;

Sūrāca balavantoca,

Sabbākāmarasāharā;

Kareyya navame chandaṃ,

Unnattā hi napūrati.

202.

Lapanti saddhimaññena,

Passantaññaṃ savibbhamā;

Cittakaṃ cintayantaññaṃ,

Nārīnaṃnāma ko piyo.

203.

Jivhāsahassiko yo hi,

Jīve vassasataṃ naro;

Tena nikammuno vutto,

Thīdoso kiṃkhayaṃgato.

204.

Aggi āpo thiyo muḷho,

Sappo rājakulānica;

Payatanāpagantabbo,

Maccupāṇaharāniti.

205.

Itthīnaṃ dujjanā nañca,

Visāsonopapajjate;

Vīsassa siṅgino roga,

Nadīrājakulassaca.

206.

Satthaṃ sunicchitamatīpi vicintanīyaṃ,

Svārādhitopya vanipo parisaṅkanīyo;

Hatthaṅgatāpi yuvatīparirakkhanīyā,

Satthāvanīpayuvatīsu kutovasitthaṃ.

207.

Ayuttakammāraddhanaṃ virodho,

Saṅghassa yuddhañca mahābalehi;

Vissāsakammaṃ pamādāsu niccaṃ,

Dvārānimaccussa vadanti paññā.

208.

Vātaṃ jālena naro parāmase,

Osiñce sāgaraṃ ekapāṇinā;

Sakenatālena janeyya ghosaṃ,

Yo sabbabhāvaṃ pamadāsu osaje.

209.

Itthīpi hi ekacciyā,

Seyyā vuttāva muninā;

Bhaṇḍāna muttamaṃ itthī,

Aggupaṭṭhāyikātica.

210.

Yo naṃ bharati sabbadā,

Niccaṃ ātāpi ussuko;

Sabbakāmaharaṃ posaṃ,

Bhattāraṃ nātimaññati.

211.

Nācāpi sotthi bhattāraṃ,

Issācārena rosaye;

Bhattuca garunosabbe,

Paṭipūjeti paṇḍito.

212.

Uṭṭhāyikā anālāsā,

Saṅgahitaparijjanā;

Bhattu manāpaṃ carati,

Bhattakaṃ anurakkhati.

213.

Evaṃ vattati yānārī,

Bhattuchandavasānugā;

Manāpānāma tedevā,

Yattha sā upapajjati.

214.

Kokilānaṃ saro rūpaṃ,

Nārīrūpaṃ patibbataṃ;

Vijjā rūpa marūpānaṃ,

Khamā rūpaṃ tapassīnaṃ.

215.

Āneya kulajaṃ pañño,

Virūpamapi kaññakaṃ;

Hīnāyapi surūpāya,

Vivāhaṃsadisaṃ kare.

216.

Visamhāmatamādeyya ,

Amajjamhāpikañcanaṃ;

Nicamhāpyuttamāvijjā,

Ratanitthīpidukulā.

217.

Bālitthī makkhikātuṇḍaṃ,

Isīnañca kamaṇḍaluṃ;

Setambu phalaṃ tambulaṃ,

Nocchiṭṭhamupajāyate.

218.

Bālakko paṇṇadhūmoca,

Vuddhitthī pallalodakaṃ;

Āyukkhayakaraṃ niccaṃ,

Rattoca dadhibhojanaṃ.

219.

Thiyo seveyya naccantaṃ,

Sāduṃ bhuñjeyyanāhitaṃ;

Pūjaye mānaye vuddhe,

Guruṃ māyāya nobhaje.

220.

Ācāro kula mākhyāti,

Desa mākhyāti bhāsitaṃ;

Sambhavo pema mākhyāti,

Deha mākhyātibhojanaṃ.

221.

Dehītivacanādvārā ,

Dehaṭṭhāpañcadevatā;

Sajja niyanti dhī kitti,

Hirī sirī matīpica.

222.

Dehītivacanaṃ dukkhaṃ,

Natthītivacanaṃ tathā;

Vākyaṃdehītinatthīti,

Mābhaveyya bhavebhave.

223.

Bodhayanti nayācanti,

Dehīti pacchimājanā;

Passa vatthumadānassa,

Mābhavatūti īdiso.

224.

Mahā atyappakaṃ yāti,

Niguṇe guṇavāpiha;

Aṭṭhānaṭṭheyyabhāvena,

Gajindoiva dabbake.

225.

Mahantaṃ nissayaṃkatvā,

Khuddopyatimahā bhave;

Hemapabbatamāpajja,

Sovaṇṇākira pakkhino.

226.

Bahūna mappasārānaṃ,

Ekibhāvo hidujjayo;

Tiṇena vaṭṭate rajju,

Tāya nāgopi bandhate.

227.

Asahāyo samatthopi,

Tejasi kiṃ karissati;

Nivātasaṇṭhito aggi,

Sayamevūpasammati.

228.

Khantuṃ tapanajotejo,

Sakkāhoti na vaṇṇajo;

Bhūpādīhi katodaṇḍo,

Sakkāhoti na bhaccajo.

229.

Thīsaṃsagge kutosuddho,

Maṃsabhakkhe kutodayā;

Surāpāṇe kutosaccaṃ,

Pakodhamhi kutotapo.

230.

Thīyā guyhaṃ nasaṃseyya,

Amittassaca paṇḍito;

Yocā missena saṃhīro,

Hadayattheno yonaro.

231.

Guyhamattha

Sambodhayati yonaro;

Mantabhedabhayā tassa,

Dāsabhūto titikkhati.

232.

Vahe amitta khandhena,

Yāvakāle anāgate;

Tamheva cāgate kāle,

Bhinde ghaṭami vuppale.

233.

Khalaṃ sālaṃ pasuṃ khettaṃ,

Gantvācassa abhikkhaṇaṃ;

Mitaṃ dhaññaṃ nidhāpeyya,

Mitañca pācaye ghare.

234.

Kodhaṃ lobhaṃ madaṃ mānaṃ,

Tandiṃ missaṃ pamattakaṃ;

Soṇṭhaṃniddhālukaṃ makkhaṃ,

Maccherañca jahe budho.

235.

Kodho abbhantare jāto,

Dhūvaṃ nāseti kodhanaṃ;

Vatthālaṅkārapuṇṇāyaṃ,

Mañjūsāyaṃ sikhīyathā.

236.

Uppajjate sace kodho;

Āvajje kakacūpamaṃ;

Uppajje ce rase taṇhā,

Puttamaṃsūpamaṃ sare.

237.

Guṇa maddhisamaṃ makkhe,

Parena kalahe sati;

Addhisamaṃ pakāseti,

Aṇumattaṃvavajjakaṃ.

238.

Tasseva tena pāpīyo,

Yo kuddhaṃ paṭikujjhati;

Kuddha mapaṭikujjhanto,

Saṅgāmaṃ jeti dujjayaṃ.

239.

Rāgonāma manosallaṃ,

Guṇatthavaratakkaro;

Rāhu vijjāsasaṅkassa,

Tapodhanahutāsano.

240.

Pamādo jāyate madā,

Pamādā jāyate khayo;

Khayā padosā jāyanti,

Madaṃ kiṃ najahe budho.

241.

Namanti phalinorukkhā,

Namanti vibudhājanā;

Sukkhakaṭṭhañca muḷhoca,

Bhijjateva nanamanti.

242.

Ṭhāne vuddhāna mokāsaṃ,

Dade vuddhāpacāyiko;

Nanu tālo ajīvopi,

Samīpa ññe paronato.

243.

Garukātabbaposesu,

Niccavuttiṃ karoti yo;

Nicattaṃ so pahantāna,

Uttamatte patiṭṭhati.

244.

Yattha posaṃ najānanti,

Jātiyā vinayena vā;

Na tattha mānaṃ kariyā,

Vasa maññātakejane.

245.

Aññātavāsaṃ vasatā,

Jātavedasamenāpi;

Khamitabbaṃ sapaññena,

Api dāsassa tajjitaṃ.

246.

Dhanadhaññāpayogesu,

Tathā vijjāgamesuca;

Dūteca byavahāreca,

Cattalajjo sadā bhave.

247.

Nahi koci kate kicce,

Kattāraṃ sammapekkhate;

Tasmā sabbānikammāni,

Sāvasesāni kāraye.

248.

Iṇaseso aggiseso,

Sattuseso tayoime;

Punappunaṃpi vaḍḍhanti,

Tasmā sesaṃ nakāraye.

249.

Natthi vijjāsamaṃ vittaṃ,

Natthi byādhisamo ripu;

Natthi attasamaṃ pemaṃ,

Natthi kammaparaṃ balaṃ.

250.

Attanā kurute lakkhī,

Alakkhīcāpi attanā;

Nahi lakkhī alakkhīca,

Añño aññassa kurute.

251.

Sayaṃ āyaṃ vayaṃ raññā,

Sayaṃ jaññā katākataṃ;

Attanāva bhavakkheyya,

Katāni akatānica.

252.

Upakāraṃ hiteneva,

Sattunā sattu muddhare;

Pādalaggaṃ karaṭṭhena,

Kaṇṭakena kaṇṭakaṃ.

253.

Name namantassa bhaje bhajantaṃ,

Kiccāni krupassa kareyya kiccaṃ;

Nā natthakāmassa kareyya atthaṃ,

Asambhajantaṃpi nasambhajeyya.

254.

Caje cajantaṃ navataṃ kariyā,

Apetacittena nasambhajeyya;

Dijo dumaṃ khīṇaphala mañatvā,

Aññaṃ sapekkheyya mahāti loko.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app