Itthikaṇḍa

295.

Āsā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā;

Tasmā tāyo hitvāna, brūheyya vivekaṃ sudhī.

Āsā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sāratthā ca pagabbhā ca, sikhī sabbaghaso yathā;

Tā hitvā pabbajissāmi, vivekamanubrūhayaṃ.

296.

Loke hi aṅganā nāma, kodhanā mittabhedikā;

Pisukā akataññū ca dūrato parivajjaye.

297.

Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, nāsaṃ kujjhanti paṇḍitā.

298.

Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ, labhamāne nivātake.

299.

Ghaṭakumbhasamā nārī, tatthaṅgārasamo pumā;

Tasmā ghatañca aggiñca, nekatra ṭhapaye budho.

300.

Itthīnañca dhanaṃ rūpaṃ, purisānaṃ vijjā dhanaṃ;

Bhikkhūnañca dhanaṃ sīlaṃ, rājānañca dhanaṃ balaṃ.

301.

Pañcāratyā sugandhabbā, sattāratyā dhanuggahā;

Ekamāsā subhariyā, aḍḍhamāsā sissā malā.

302.

Jiṇṇe annaṃ pasaṃseyya, dārañca gatayobbane;

Raṇapunāgate sūraṃ, sassañca gehamāgate.

303.

Dvitipati nārī ceva, vihāradviti bhikkhu ca;

Sakuṇo dvitipāto ca, katamāyābahutarā.

304.

Ratti vinā na candimā, vīcivinā ca sāgaro;

Haṃsavinā pokkharaṇī, pativinā kaññā sobhe.

305.

Asantuṭṭhā yatī naṭṭhā, santuṭṭhāpi ca patthi vā;

Salajjā gaṇikā naṭṭhā, nillajjā ca kulitthiyo.

306.

Corīnaṃ bahubuddhīnaṃ, yāsu saccaṃ sudullabhaṃ;

Thīnaṃ bhāvo durājāno, macchassevo’dake gataṃ.

307.

Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

308.

Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

309.

Itthīpi hi ekacciyā, seyyā posa janādhipa;

Medhāvinī sīlavatī, sassudevā patibbatā;

310.

Tassā yo jāyati poso,

Sūro hosa disampati;

Tādisā subhagiyā putto,

Rajjampi anusāsati.

311.

Sallape asihatthena, pisācenāpi sallape;

Āsīvisampi āsīde, yena daṭṭho na jīvati;

Na tveva eko ekāya, mātugāmena sallape.

312.

Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

313.

Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthavicintikā.

314.

Kūpodakaṃ vaṭacchāyā, sāmāthī iṭṭhakālayaṃ;

Sītakāle bhave uṇhaṃ, uṇhakāle ca sītalaṃ.

315.

Itthiyo ekacciyāpi, seyyā vuttāva muninā;

Bhaṇḍānaṃ uttamā itthī, aggūpaṭṭhāyikā iti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app