SAMYUTTANIKAYO KHANDHAVAGGO

Samyuttanikayo Khandhavaggo Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire [suṃsumāragire (sī. syā. kaṃ. pī.)] bhesakaḷāvane migadāye. Atha

ĐỌC BÀI VIẾT

MAJJHIMANIKAYO MULAPANNASAPALI

Majjhimanikayo Mulapannasapali Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti.

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE VIMANAVATTHUPALI

Khuddakanikaye Vimanavatthupali ‘‘Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ; Alaṅkate malyadhare [mālyadhare (syā.)] suvatthe, obhāsasi vijjurivabbhakūṭaṃ. Tải sách PDF tại

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE UDANAPALI

Khuddakanikaye Udanapali Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE THERIGATHAPALI

Khuddakanikaye Therigathapali ‘‘Sukhaṃ supāhi therike, katvā coḷena pārutā; Upasanto hi te rāgo, sukkhaḍākaṃ va kumbhiya’’nti. Itthaṃ sudaṃ aññatarā therī apaññātā

ĐỌC BÀI VIẾT

NIDANAGATHA – KHUDDAKANIKAYE THERAGATHAPALI

Nidanagatha – Khuddakanikaye Theragathapali Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare; Suṇātha bhāvitattānaṃ, gāthā atthūpanāyikā [attūpanāyikā (sī. ka.)]. Yathānāmā yathāgottā, yathādhammavihārino; Yathādhimuttā sappaññā,

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE THERAPADANAPALI

Khuddakanikaye Therapadanapali Tathāgataṃ jetavane vasantaṃ, apucchi vedehamunī nataṅgo; ‘‘Sabbaññubuddhā kira nāma honti, bhavanti te hetubhi kehi vīra’’.     TẢI

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE SUTTANIPATAPALI

Khuddakanikaye Suttanipatapali Yo [yo ve (syā.)] uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi [osadhebhi (ka.)]; So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE MILINDAPANHAPALI

Khuddakanikaye Milindapanhapali Milindo nāma so rājā, sāgalāyaṃ puruttame; Upagañchi nāgasenaṃ, gaṅgā ca [gaṅgāva (sī. pī.)] yathā sāgaraṃ. Āsajja rājā citrakathiṃ,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app