KHUDDAKANIKAYE NETTIPPAKARANAPALI

Khuddakanikaye Nettippakaranapali

Yaṃ loko pūjayate, salokapālo sadā namassati ca;
Tasseta sāsanavaraṃ, vidūhi ñeyyaṃ naravarassa.
Dvādasa padāni suttaṃ, taṃ sabbaṃ byañjanañca attho ca;
Taṃ viññeyyaṃ ubhayaṃ, ko attho byañjanaṃ katamaṃ.
Soḷasahārā netti
[nettī (ka.)], pañcanayā sāsanassa pariyeṭṭhi;
Aṭṭhārasamūlapadā, mahakaccānena
[mahākaccānena (sī.)] niddiṭṭhā.
Hārā byañjanavicayo, suttassa nayā tayo ca suttattho;
Ubhayaṃ pariggahītaṃ, vuccati suttaṃ yathāsuttaṃ.
Yā ceva desanā yañca, desitaṃ ubhayameva viññeyyaṃ;
Tatrāyamānupubbī, navavidhasuttantapariyeṭṭhīti.
Saṅgahavāro.

Khuddakanikaye Nettippakaranapali

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app