ANGUTTARANIKAYO DASAKANIPATAPALI

Anguttaranikayo Dasakanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
‘‘Kimatthiyāni, bhante, kusalāni sīlāni kimānisaṃsānī’’ti? ‘‘Avippaṭisāratthāni kho, ānanda,
kusalāni sīlāni avippaṭisārānisaṃsānī’’ti.
‘‘Avippaṭisāro pana, bhante, kimatthiyo kimānisaṃso’’ti? ‘‘Avippaṭisāro kho, ānanda, pāmojjattho
pāmojjānisaṃso’’ti
[pāmujjattho pāmujjānisaṃsoti (sī. syā. pī.) a. ni. 11.1].
‘‘Pāmojjaṃ pana, bhante, kimatthiyaṃ kimānisaṃsa’’nti? ‘‘Pāmojjaṃ kho, ānanda, pītatthaṃ
pītānisaṃsa’’nti.
‘‘Pīti pana, bhante, kimatthiyā kimānisaṃsā’’ti? ‘‘Pīti kho, ānanda, passaddhatthā
passaddhānisaṃsā’’ti.
‘‘Passaddhi pana, bhante, kimatthiyā kimānisaṃsā’’ti? ‘‘Passaddhi kho, ānanda, sukhatthā
sukhānisaṃsā’’ti.
‘‘Sukhaṃ pana, bhante, kimatthiyaṃ kimānisaṃsa’’nti? ‘‘Sukhaṃ kho, ānanda, samādhatthaṃ
samādhānisaṃsa’’nti.
‘‘Samādhi pana, bhante, kimatthiyo kimānisaṃso’’ti? ‘‘Samādhi kho, ānanda,
yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso’’ti.
‘‘Yathābhūtañāṇadassanaṃ pana, bhante, kimatthiyaṃ kimānisaṃsa’’nti?
‘‘Yathābhūtañāṇadassanaṃ kho, ānanda, nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsa’’nti.
‘‘Nibbidāvirāgo pana, bhante kimatthiyo kimānisaṃso’’ti? ‘‘Nibbidāvirāgo kho, ānanda,
vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso
[… nisaṃsoti (sī. ka.)].
‘‘Iti kho, ānanda, kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni; avippaṭisāro pāmojjattho
pāmojjānisaṃso; pāmojjaṃ pītatthaṃ pītānisaṃsaṃ; pīti passaddhatthā passaddhānisaṃsā; passaddhi
sukhatthā sukhānisaṃsā; sukhaṃ samādhatthaṃ samādhānisaṃsaṃ; samādhi
yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso; yathābhūtañāṇadassanaṃ
nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ; nibbidāvirāgo vimuttiñāṇadassanattho
Page 1 sur 141
www.tipitaka.org Vipassana Research Institute

vimuttiñāṇadassanānisaṃso. Iti kho, ānanda, kusalāni sīlāni anupubbena aggāya parentī’’ti
[arahattāya pūrentīti (syā.)]. Paṭhamaṃ.

Dasakanipa¦ätapa¦äl¦úi

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app