VINAYAPITAKE PACITTIYA-ATTHAKATHA

Vinayapitake Pacittiya-atthakatha

Tattha musāvādavaggassa tāva paṭhamasikkhāpade hatthakoti tassa therassa nāmaṃ. Sakyānaṃ puttoti sakyaputto. Buddhakāle kira sakyakulato
asīti purisasahassāni pabbajiṃsu, tesaṃ so aññataroti.
Vādakkhittoti ‘‘vādaṃ karissāmī’’ti evaṃ parivitakkitena vādena paravādisantikaṃ khitto
pakkhitto pahito pesitoti attho. Vādamhi vā sakena cittena khitto. Yatra yatra vādo tatra tatreva sandissatītipi vādakkhitto.
Avajānitvā avajānātīti attano
vāde kañci dosaṃ sallakkhento ‘‘nāyaṃ mama vādo’’ti avajānitvā puna kathento kathento niddosataṃ sallakkhetvā ‘‘mameva ayaṃ vādo’’ti paṭijānāti.
Paṭijānitvā avajānātīti kismiñcideva vacane ānisaṃsaṃ sallakkhento ‘‘ayaṃ mama vādo’’ti paṭijānitvā puna kathento kathento tattha dosaṃ
sallakkhetvā ‘‘nāyaṃ mama vādo’’ti avajānāti.
Aññenaññaṃ paṭicaratīti aññena kāraṇena aññaṃ kāraṇaṃ paṭicarati paṭicchādeti ajjhottharati, ‘‘rūpaṃ
aniccaṃ jānitabbato’’ti vatvā puna ‘‘jātidhammato’’tiādīni vadati. Kurundiyaṃ pana ‘‘etassa paṭicchādanahetuṃ aññaṃ bahuṃ kathetī’’ti vuttaṃ.
Tatrāyaṃ adhippāyo – yaṃ taṃ paṭijānanañca avajānanañca, tassa paṭicchādanatthaṃ ‘‘ko āha, kiṃ āha, kismiṃ āhā’’ti evamādi bahuṃ bhāsatīti. Puna
mahāaṭṭhakathāyaṃ ‘‘avajānitvā paṭijānanto paṭijānitvā avajānanto eva ca aññenaññaṃ paṭicaratī’’ti vuttaṃ.
Sampajānamusā bhāsatīti jānanto musā
bhāsati.
Saṅketaṃ katvā visaṃvādetīti purebhattādīsu ‘‘asukasmiṃ nāma kāle asukasmiṃ nāma padese vādo hotū’’ti saṅketaṃ katvā saṅketato pure vā
pacchā vā gantvā ‘‘passatha bho, titthiyā na āgatā parājitā’’ti pakkamati.

Vinayapitake Pacittiya-atthakatha

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app