DIGHANIKAYE MAHAVAGGATTHAKATHA

Dighanikaye Mahavaggatthakatha

Evaṃ me sutaṃ…pe… karerikuṭikāyanti mahāpadānasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā –
karerikuṭikāyanti karerīti varuṇarukkhassa nāmaṃ, karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā
‘‘karerikuṭikā’’ti vuccati, yathā kosambarukkhassa dvāre ṭhitattā ‘‘kosambakuṭikā’’ti. Antojetavane kira
karerikuṭi kosambakuṭi gandhakuṭi salaḷāgāranti cattāri mahāgehāni, ekekaṃ satasahassapariccāgena
nipphannaṃ. Tesu salaḷāgāraṃ raññā pasenadinā kāritaṃ, sesāni anāthapiṇḍikena kāritāni. Iti bhagavā
anāthapiṇḍikena gahapatinā thambhānaṃ upari kāritāya devavimānakappāya karerikuṭikāyaṃ viharati.
Pacchābhattanti ekāsanikakhalupacchābhattikānaṃ pātova bhuttānaṃ antomajjhanhikepi
pacchābhattameva. Idha pana pakatibhattassa pacchato ‘‘pacchābhatta’’nti adhippetaṃ.
Piṇḍapātapaṭikkantānanti piṇḍapātato paṭikkantānaṃ, bhattakiccaṃ niṭṭhapetvā uṭṭhitānanti attho.
Karerimaṇḍalamāḷeti tasseva karerimaṇḍapassa avidūre katāya nisīdanasālāya. So kira
karerimaṇḍapo gandhakuṭikāya ca sālāya ca antare hoti, tasmā gandhakuṭīpi karerikuṭikāpi sālāpi –
‘‘karerimaṇḍalamāḷo’’ti vuccati.
Pubbenivāsapaṭisaṃyuttāti ‘‘ekampi jātiṃ, dvepi jātiyo’’ti evaṃ
vibhattena pubbenivutthakkhandhasantānasaṅkhātena pubbenivāsena saddhiṃ yojetvā pavattitā.
Dhammīti dhammasaṃyuttā.
Udapādīti aho acchariyaṃ dasabalassa pubbenivāsañāṇaṃ, pubbenivāsaṃ nāma ke anussaranti, ke
nānussarantīti. Titthiyā anussaranti, sāvakā ca paccekabuddhā ca buddhā ca anussaranti. Kataratitthiyā
anussaranti? Ye aggappattakammavādino, tepi cattālīsaṃyeva kappe anussaranti, na tato paraṃ. Sāvakā
kappasatasahassaṃ anussaranti. Dve aggasāvakā asaṅkhyeyyañceva kappasatasahassañca.
Paccekabuddhā dve asaṅkhyeyyāni kappasatasahassañca. Buddhānaṃ pana ettakanti paricchedo natthi,
yāvatakaṃ ākaṅkhanti, tāvatakaṃ anussaranti.
Titthiyā khandhapaṭipāṭiyā anussaranti, paṭipāṭiṃ muñcitvā na sakkonti. Paṭipāṭiyā anussarantāpi
asaññabhavaṃ patvā khandhappavattiṃ na passanti, jāle patitā kuṇṭhā viya, kūpe patitā paṅguḷā viya ca
honti. Te tattha ṭhatvā ‘‘ettakameva, ito paraṃ natthī’’ti diṭṭhiṃ gaṇhanti. Iti titthiyānaṃ
pubbenivāsānussaraṇaṃ andhānaṃ yaṭṭhikoṭigamanaṃ viya hoti. Yathā hi andhā yaṭṭhikoṭiggāhake
satiyeva gacchanti, asati tattheva nisīdanti, evameva titthiyā khandhapaṭipāṭiyāva anussarituṃ sakkonti,
paṭipāṭiṃ vissajjetvā na sakkonti.
Sāvakāpi khandhapaṭipāṭiyāva anussaranti, asaññabhavaṃ patvā khandhappavattiṃ na passanti.
Evaṃ santepi te vaṭṭe saṃsaraṇakasattānaṃ khandhānaṃ abhāvakālo nāma natthi. Asaññabhave pana
pañcakappasatāni pavattantīti tattakaṃ kālaṃ atikkamitvā buddhehi dinnanaye ṭhatvā parato anussaranti;
seyyathāpi āyasmā sobhito. Dve aggasāvakā pana paccekabuddhā ca cutipaṭisandhiṃ oloketvā
anussaranti. Buddhānaṃ cutipaṭisandhikiccaṃ natthi, yaṃ yaṃ ṭhānaṃ passitukāmā honti, taṃ tadeva
passanti.
Titthiyā ca pubbenivāsaṃ anussaramānā attanā diṭṭhakatasutameva anussaranti. Tathā sāvakā ca
paccekabuddhā ca. Buddhā pana attanā vā parehi vā diṭṭhakatasutaṃ sabbameva anussaranti.
Page 1 sur 196
www.tipitaka.org Vipassana Research Institute

Titthiyānaṃ pubbenivāsañāṇaṃ khajjopanakaobhāsasadisaṃ, sāvakānaṃ padīpobhāsasadisaṃ,
aggasāvakānaṃ osadhitārakobhāsasadisaṃ, paccekabuddhānaṃ candobhāsasadisaṃ, buddhānaṃ
saradasūriyamaṇḍalobhāsasadisaṃ. Tassa ettakāni jātisatāni jātisahassāni jātisatasahassānīti vā ettakāni
kappasatāni kappasahassāni kappasatasahassānīti vā natthi, yaṃ kiñci anussarantassa neva khalitaṃ, na
paṭighātaṃ hoti, āvajjanapaṭibaddhameva ākaṅkhamanasikāracittuppādapaṭibaddhameva hoti.
Dubbalapattapuṭe vegakkhittanārāco viya, sinerukūṭe vissaṭṭhaindavajiraṃ viya ca asajjamānameva
gacchati. ‘‘Aho mahantaṃ bhagavato pubbenivāsañāṇa’’nti evaṃ bhagavantaṃyeva ārabbha kathā
uppannā, jātā pavattāti attho. Taṃ sabbampi saṅkhepato dassetuṃ ‘‘itipi pubbenivāso, itipi
pubvenivāso’’ti ettakameva pāḷiyaṃ vuttaṃ. Tattha
itipīti evampi.

Dighanikaye Mahavaggatthakatha

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app