GANTHARAMBHAKATHA – KHUDDAKANIKAYE ITIVUTTAKA-ATTHAKATHA

Gantharambhakatha – Khuddakanikaye Itivuttaka-atthakatha

Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;
Vande nipuṇagambhīra-vicitranayadesanaṃ.
Vijjācaraṇasampannā, yena niyyanti lokato;
Vande tamuttamaṃ
dhammaṃ, sammāsambuddhapūjitaṃ.
Sīlādiguṇasampanno, ṭhito maggaphalesu yo;
Vande
ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.
Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;
Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.
Ekakādippabhedena, desitāni mahesinā;
Lobhādīnaṃ pahānāni, dīpanāni visesato.
Suttāni ekato katvā, itivuttapadakkharaṃ;
Dhammasaṅgāhakā therā, saṅgāyiṃsu mahesayo.
Itivuttakamicceva, nāmena vasino pure;
Yaṃ khuddakanikāyasmiṃ, gambhīratthapadakkamaṃ.
Tassa gambhīrañāṇehi, ogāhetabbabhāvato;
Kiñcāpi dukkarā kātuṃ, atthasaṃvaṇṇanā mayā.
Sahasaṃvaṇṇanaṃ yasmā, dharate satthu sāsanaṃ;
Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.
Tasmā taṃ avalambitvā, ogāhetvāna pañcapi;
Nikāye upanissāya, porāṇaṭṭhakathānayaṃ.
Nissitaṃ vācanāmaggaṃ, suvisuddhaṃ anākulaṃ;
Mahāvihāravāsīnaṃ, nipuṇatthavinicchayaṃ.
Punappunāgataṃ atthaṃ, vajjayitvāna sādhukaṃ;
Yathābalaṃ karissāmi,
itivuttakavaṇṇanaṃ.
Iti ākaṅkhamānassa, saddhammassa ciraṭṭhitiṃ;
Vibhajantassa tassatthaṃ, nisāmayatha sādhavoti.
Tattha
itivuttakaṃ nāma ekakanipāto, dukanipāto, tikanipāto, catukkanipātoti
Page 1 sur 180
www.tipitaka.org Vipassana Research Institute

catunipātasaṅgahaṃ. Tampi vinayapiṭakaṃ, suttantapiṭakaṃ, abhidhammapiṭakanti tīsu piṭakesu
suttantapiṭakapariyāpannaṃ; dīghanikāyo majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo,
khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ; suttaṃ, geyyaṃ, veyyākaraṇaṃ,
gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallanti navasu sāsanaṅgesu
itivuttakaṅgabhūtaṃ.
‘‘Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;
Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027) –
Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu
katipayadhammakkhandhasaṅgahaṃ. Suttato ekakanipāte tāva sattavīsati suttāni, dukanipāte dvāvīsati,
tikanipāte paññāsa, catukkanipāte terasāti dvādasādhikasuttasatasaṅgahaṃ. Tassa nipātesu ekakanipāto
ādi, vaggesu pāṭibhogavaggo, suttesu lobhasuttaṃ. Tassāpi ‘‘vuttañhetaṃ bhagavatā’’tiādikaṃ āyasmatā
ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panāyaṃ paṭhamamahāsaṅgīti vinayapiṭake
tantimāruḷhā eva. Yo panettha nidānakosallatthaṃ vattabbo kathāmaggo, sopi sumaṅgalavilāsiniyā
dīghanikāya-aṭṭhakathāya vitthārato vuttoyevāti tattha vuttanayeneva veditabbo.

Gantharambhakatha - Khuddakanikaye Itivuttaka-atthakatha

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app