KHUDDAKANIKAYE JATAKA-ATTHAKATHA 4

Khuddakanikaye Jataka-atthakatha

Vivarathimāsaṃ dvāranti idaṃ satthā jetavane viharanto catunnaṃ paribbājikānaṃ pabbajjaṃ
ārabbha kathesi. Vesāliyaṃ kira licchavirājūnaṃ satta sahassāni satta satāni satta ca licchavī vasiṃsu.
Te sabbepi pucchāpaṭipucchācittakā ahesuṃ. Atheko pañcasu vādasatesu byatto nigaṇṭho vesāliyaṃ
sampāpuṇi, te tassa saṅgahaṃ akaṃsu. Aparāpi evarūpā nigaṇṭhī sampāpuṇi. Rājāno dvepi jane vādaṃ
kāresuṃ, ubhopi sadisāva ahesuṃ. Tato licchavīnaṃ etadahosi ‘‘ime dvepi paṭicca uppanno putto byatto
bhavissatī’’ti. Tesaṃ vivāhaṃ kāretvā dvepi ekato vāsesuṃ. Atha nesaṃ saṃvāsamanvāya paṭipāṭiyā
catasso dārikāyo eko ca dārako jāyi. Dārikānaṃ ‘‘saccā, lolā, avadhārikā, paṭicchādā’’ti nāmaṃ akaṃsu,
dārakassa ‘‘saccako’’ti. Te pañcapi janā viññutaṃ pattā mātito pañca vādasatāni, pitito pañca
vādasatānīti vādasahassaṃ uggaṇhiṃsu. Mātāpitaro dārikānaṃ evaṃ ovadiṃsu ‘‘sace koci gihī
tumhākaṃ vādaṃ bhindissati, tassa pādaparicārikā bhaveyyātha. Sace pabbajito bhindissati, tassa
santike pabbajeyyāthā’’ti.
Aparabhāge mātāpitaro kālamakaṃsu. Tesu kālakatesu saccakanigaṇṭho tattheva vesāliyaṃ
licchavīnaṃ sippaṃ sikkhāpento vasi. Bhaginiyo jambusākhaṃ gahetvā vādatthāya nagarā nagaraṃ
caramānā sāvatthiṃ patvā nagaradvāre sākhaṃ nikhaṇitvā ‘‘yo amhākaṃ vādaṃ āropetuṃ sakkoti gihī
vā pabbajito vā, so etaṃ paṃsupuñjaṃ pādehi vikiritvā pādeheva sākhaṃ maddatū’’ti dārakānaṃ vatvā
bhikkhāya nagaraṃ pavisiṃsu. Athāyasmā sāriputto asammaṭṭhaṭṭhānaṃ sammajjitvā rittaghaṭesu
pānīyaṃ upaṭṭhapetvā gilāne ca paṭijaggitvā divātaraṃ sāvatthiṃ piṇḍāya pavisanto taṃ sākhaṃ disvā
dārake pucchi, dārakā taṃ pavattiṃ ācikkhiṃsu. Thero dārakeheva pātāpetvā maddāpetvā ‘‘yehi ayaṃ
sākhā ṭhapitā, te katabhattakiccāva āgantvā jetavanadvārakoṭṭhake maṃ passantū’’ti dārakānaṃ vatvā
nagaraṃ pavisitvā katabhattakicco vihāradvārakoṭṭhake aṭṭhāsi. Tāpi paribbājikā bhikkhāya caritvā āgatā
sākhaṃ madditaṃ disvā ‘‘kenāyaṃ madditā’’ti vatvā ‘‘sāriputtattherena, sace tumhe vādatthikā,
jetavanadvārakoṭṭhakaṃ gacchathā’’ti dārakehi vuttā puna nagaraṃ pavisitvā mahājanaṃ sannipātetvā
vihāradvārakoṭṭhakaṃ gantvā theraṃ vādasahassaṃ pucchiṃsu. Thero taṃ vissajjetvā ‘‘aññaṃ kiñci
jānāthā’’ti pucchi. ‘‘Na jānāma, sāmī’’ti. ‘‘Ahaṃ pana vo kiñci pucchāmī’’ti. ‘‘Puccha, sāmi, jānantiyo
kathessāmā’’ti.
Thero ‘‘ekaṃ nāma ki’’nti pucchi. Tā na jāniṃsu. Thero vissajjesi. Tā ‘‘amhākaṃ, sāmi, parājayo,
tumhākaṃ jayo’’ti āhaṃsu. ‘‘Idāni kiṃ karissathā’’ti? ‘‘Amhākaṃ mātāpitūhi ayaṃ ovādo dinno ‘sace
vo gihī vādaṃ bhindissati, tassa pajāpatiyo bhaveyyātha. Sace pabbajito, tassa santike pabbajeyyāthā’ti,
pabbajjaṃ no dethā’’ti. Thero ‘‘sādhū’’ti vatvā tā uppalavaṇṇāya theriyā santike pabbājesi. Tā sabbāpi
na cirasseva arahattaṃ pāpuṇiṃsu. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
‘‘āvuso, sāriputtatthero catunnaṃ paribbājikānaṃ avassayo hutvā sabbā arahattaṃ pāpesī’’ti. Satthā
āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na,
bhikkhave, idāneva, pubbepesa etāsaṃ avassayo ahosi, idāni pana pabbajjābhisekaṃ dāpesi, pubbe
rājamahesiṭṭhāne ṭhapesī’’ti vatvā atītaṃ āhari.
Page 1 sur 261
www.tipitaka.org Vipassana Research Institute

Atīte kāliṅgaraṭṭhe dantapuranagare kāliṅgarāje rajjaṃ kārente assakaraṭṭhe pāṭalinagare assako
nāma rājā rajjaṃ kāresi. Kāliṅgo sampannabalavāhano sayampi nāgabalo paṭiyodhaṃ na passati. So
yujjhitukāmo hutvā amaccānaṃ ārocesi ‘‘ahaṃ yuddhatthiko, paṭiyodhaṃ pana na passāmi, kiṃ
karomā’’ti. Amaccā ‘‘attheko, mahārāja, upāyo, dhītaro te catasso uttamarūpadharā, tā pasādhetvā
paṭicchannayāne nisīdāpetvā balaparivutā gāmanigamarājadhāniyo carāpetha. Yo rājā tā attano gehe
kātukāmo bhavissati, tena saddhiṃ yuddhaṃ karissāmā’’ti vadiṃsu. Rājā tathā kāresi. Tāhi
gatagataṭṭhāne rājāno bhayena tāsaṃ nagaraṃ pavisituṃ na denti, paṇṇākāraṃ pesetvā bahinagareyeva
vasāpenti. Evaṃ sakalajambudīpaṃ vicaritvā assakaraṭṭhe pāṭalinagaraṃ pāpuṇiṃsu. Assakopi
nagaradvārāni pidahāpetvā paṇṇākāraṃ pesesi. Tassa nandiseno nāma amacco paṇḍito byatto
upāyakusalo. So cintesi ‘‘imā kira rājadhītaro sakalajambudīpaṃ vicaritvā paṭiyodhaṃ na labhiṃsu,
evaṃ sante jambudīpo tuccho nāma ahosi, ahaṃ kāliṅgena saddhiṃ yujjhissāmī’’ti. So nagaradvāraṃ
gantvā dovārike āmantetvā tāsaṃ dvāraṃ vivarāpetuṃ paṭhamaṃ gāthamāha

Khuddakanikaye Jataka-atthakatha

Tải sách PDF tại đây

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app