KHUDDAKANIKAYE THERAGATHA-ATTHAKATHA

Khuddakanikaye Theragatha-atthakatha

Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;
Vande nipuṇagambhīra-vicitranayadesanaṃ.
Vijjācaraṇasampannā, yena niyyanti lokato;
Vande tamuttamaṃ
dhammaṃ, sammāsambuddhapūjitaṃ.
Sīlādiguṇasampanno, ṭhito maggaphalesu yo;
Vande
ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.
Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;
Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.
Yā tā subhūtiādīhi, katakiccehi tādihi;
Therehi bhāsitā gāthā, therīhi ca nirāmisā.
Udānanādavidhinā, gambhīrā nipuṇā subhā;
Suññatāpaṭisaṃyuttā, ariyadhammappakāsikā.
Theragāthāti nāmena, therīgāthāti tādino;
Yā khuddakanikāyamhi, saṅgāyiṃsu mahesayo.
Tāsaṃ gambhīrañāṇehi, ogāhetabbabhāvato;
Kiñcāpi dukkarā kātuṃ,
atthasaṃvaṇṇanā mayā.
Sahasaṃvaṇṇanaṃ yasmā, dharate satthu sāsanaṃ;
Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.
Tasmā taṃ avalambitvā, ogāhetvāna pañcapi;
Nikāye upanissāya, porāṇaṭṭhakathānayaṃ.
Suvisuddhaṃ asaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;
Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.
Yāsaṃ attho duviññeyyo, anupubbikathaṃ vinā;
Tāsaṃ tañca vibhāvento, dīpayanto vinicchayaṃ.
Yathābalaṃ karissāmi, atthasaṃvaṇṇanaṃ subhaṃ;
Sakkaccaṃ theragāthānaṃ, therīgāthānameva ca.
Page 1 sur 266
www.tipitaka.org Vipassana Research Institute

Iti ākaṅkhamānassa, saddhammassa ciraṭṭhitiṃ;
Tadatthaṃ vibhajantassa, nisāmayatha sādhavoti.
Kā panetā
theragāthā therīgāthā ca, kathañca pavattāti, kāmañcāyamattho gāthāsu vuttoyeva
pākaṭakaraṇatthaṃ pana punapi vuccate – tattha theragāthā tāva subhūtittherādīhi bhāsitā. Yā hi te attanā
yathādhigataṃ maggaphalasukhaṃ paccavekkhitvā kāci udānavasena, kāci attano
samāpattivihārapaccavekkhaṇavasena, kāci pucchāvasena, kāci parinibbānasamaye sāsanassa
niyyānikabhāvavibhāvanavasena abhāsiṃsu, tā sabbā saṅgītikāle ekajjhaṃ katvā ‘‘theragāthā’’icceva
dhammasaṅgāhakehi saṅgītā. Therīgāthā pana theriyo uddissa desitā.
Tā pana vinayapiṭakaṃ, suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu
suttantapiṭakapariyāpannā. Dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo,
khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannā, suttaṃ, geyyaṃ, veyyākaraṇaṃ,
gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallanti navasu sāsanaṅgesu
gāthaṅgasaṅgahaṃ gatā.
‘‘Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;
Caturāsītisahassāni, ye me dhammā pavattino’’ti.
Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu
katipayadhammakkhandhasaṅgahaṃ gatā.
Tattha theragāthā tāva nipātato ekanipāto ekuttaravasena yāva cuddasanipātāti cuddasanipāto
soḷasanipāto vīsatinipāto tiṃsanipāto cattālīsanipāto paññāsanipāto saṭṭhinipāto sattatinipātoti
ekavīsatinipātasaṅgahā. Nipātanaṃ nikkhipananti nipāto. Eko ekeko gāthānaṃ nipāto nikkhepo etthāti
ekanipāto. Iminā nayena sesesupi attho veditabbo.
Tattha ekanipāte dvādasa vaggā. Ekekasmiṃ vagge dasa dasa katvā vīsuttarasataṃ therā, tattikā eva
gāthā. Vuttañhi –
‘‘Vīsuttarasataṃ therā, katakiccā anāsavā;
Ekakamhi nipātamhi, susaṅgītā mahesibhī’’ti.
Dukanipāte ekūnapaññāsa therā, aṭṭhanavuti gāthā; tikanipāte soḷasa therā, aṭṭhacattālīsa gāthā;
catukkanipāte terasa therā, dvepaññāsa gāthā; pañcakanipāte dvādasa therā, saṭṭhi gāthā; chakkanipāte
cuddasa therā, caturāsīti gāthā; sattakanipāte pañca therā, pañcatiṃsa gāthā; aṭṭhakanipāte tayo therā,
catuvīsati gāthā; navakanipāte eko thero, nava gāthā; dasanipāte satta therā, sattati gāthā; ekādasanipāte
eko thero, ekādasa gāthā; dvādasanipāte dve therā, catuvīsati gāthā; terasanipāte eko thero, terasa gāthā;
cuddasanipāte dve therā, aṭṭhavīsati gāthā; pannarasanipāto natthi, soḷasanipāte dve therā, dvattiṃsa
gāthā; vīsatinipāte dasa therā, pañcacattālīsādhikāni dve gāthāsatāni; tiṃsanipāte tayo therā, sataṃ pañca
ca gāthā; cattālīsanipāte eko thero, dvecattālīsa gāthā; paññāsanipāte eko thero, pañcapaññāsa gāthā;
saṭṭhinipāte eko thero, aṭṭhasaṭṭhi gāthā; sattatinipāte eko thero, ekasattati gāthā. Sampiṇḍetvā pana
dvesatāni catusaṭṭhi ca therā, sahassaṃ tīṇi satāni saṭṭhi ca gāthāti. Vuttampi cetaṃ –
‘‘Sahassaṃ honti tā gāthā, tīṇi saṭṭhi satāni ca;
Therā ca dve satā saṭṭhi, cattāro ca pakāsitā’’ti.
Therīgāthā pana ekanipāto ekuttaravasena yāva navanipātāti navanipāto ekādasanipāto,
dvādasanipāto, soḷasanipāto, vīsatinipāto, tiṃsanipāto, cattālīsanipāto, mahānipātoti
soḷasanipātasaṅgahā. Tattha ekanipāte aṭṭhārasa theriyo, aṭṭhāraseva gāthā; dukanipāte dasa theriyo,
vīsati gāthā; tikanipāte aṭṭha theriyo, catuvīsati gāthā; catukkanipāte ekā therī, catasso gāthā;
Page 2 sur 266
www.tipitaka.org Vipassana Research Institute

pañcakanipāte dvādasa theriyo saṭṭhi gāthā; chakkanipāte aṭṭha theriyo aṭṭhacattālīsa gāthā;
sattanipāte tisso theriyo, ekavīsati gāthā; aṭṭha nipātato paṭṭhāya yāva soḷasanipātā ekekā theriyo
taṃtaṃnipātaparimāṇā gāthā; vīsatinipāte pañca theriyo, aṭṭhārasasatagāthā; tiṃsanipāte ekā therī,
catuttiṃsa gāthā; cattālīsanipāte ekā therī, aṭṭhacattālīsa gāthā; mahānipātepi ekā therī, pañcasattati
gāthā. Evamettha nipātānaṃ gāthāvaggānaṃ gāthānañca parimāṇaṃ veditabbaṃ.

Khuddakanikaye Theragatha-atthakatha

Tải sách PDF tại đây

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app