KHUDDAKANIKAYE NETTIPPAKARANA-ATTHAKATHA

Khuddakanikaye Nettippakarana-atthakatha

Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;
Vande nipuṇagambhīra-vicitranayadesanaṃ.
Vijjācaraṇasampannā, yena niyyanti lokato;
Vande tamuttamaṃ
dhammaṃ, sammāsambuddhapūjitaṃ.
Sīlādiguṇasampanno, ṭhito maggaphalesu yo;
Vande
ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.
Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;
Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.
Ṭhitiṃ ākaṅkhamānena, ciraṃ saddhammanettiyā;
Dhammarakkhitanāmena, therena abhiyācito.
Padumuttaranāthassa, pādamūle pavattitaṃ;
Passatā abhinīhāraṃ, sampattaṃ yassa matthakaṃ.
Saṃkhittaṃ vibhajantānaṃ, eso aggoti tādinā;
Ṭhapito etadaggasmiṃ, yo mahāsāvakuttamo.
Chaḷabhiñño vasippatto, pabhinnapaṭisambhido;
Mahākaccāyano thero, sambuddhena pasaṃsito.
Tena yā bhāsitā netti, satthārā anumoditā;
Sāsanassa sadāyattā, navaṅgassatthavaṇṇanā.
Tassā gambhīrañāṇehi, ogāhetabbabhāvato;
Kiñcāpi dukkarā kātuṃ, atthasaṃvaṇṇanā mayā.
Saha saṃvaṇṇanaṃ yasmā, dharate satthusāsanaṃ;
Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.
Tasmā tamupanissāya, ogāhetvāna pañcapi;
Nikāye peṭakenāpi, saṃsanditvā yathābalaṃ.
Suvisuddhamasaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;
Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.
Pamādalekhaṃ vajjetvā, pāḷiṃ sammā niyojayaṃ;
Upadesaṃ vibhāvento, karissāmatthavaṇṇanaṃ.
Page 1 sur 138
www.tipitaka.org Vipassana Research Institute

Iti atthaṃ asaṅkiṇṇaṃ, nettippakaraṇassa me;
Vibhajantassa sakkaccaṃ, nisāmayatha sādhavoti.
Tattha kenaṭṭhena netti? Saddhammanayanaṭṭhena
netti. Yathā hi taṇhā satte kāmādibhavaṃ nayatīti
‘‘bhavanettī’’ti vuccati, evamayampi veneyyasatte ariyadhammaṃ nayatīti saddhammanayanaṭṭhena
‘‘nettī’’ti vuccati. Atha vā nayanti tāyāti
netti. Nettippakaraṇena hi karaṇabhūtena dhammakathikā
veneyyasatte dassanamaggaṃ nayanti sampāpentīti, nīyanti vā ettha etasmiṃ pakaraṇe adhiṭṭhānabhūte
patiṭṭhāpetvā veneyyā nibbānaṃ sampāpiyantīti
netti. Na hi nettiupadesasannissayena vinā
aviparītasuttatthāvabodho sambhavati. Tathā hi vuttaṃ – ‘‘tasmā nibbāyitukāmenā’’tiādi. Sabbāpi hi
suttassa atthasaṃvaṇṇanā nettiupadesāyattā, netti ca suttappabhavā, suttaṃ
sammāsambuddhappabhavanti.
Sā panāyaṃ netti pakaraṇaparicchedato tippabhedā hāranayapaṭṭhānānaṃ vasena. Paṭhamañhi
hāravicāro, tato nayavicāro, pacchā paṭṭhānavicāroti. Pāḷivavatthānato pana
saṅgahavāravibhāgavāravasena duvidhā. Sabbāpi hi netti saṅgahavāro vibhāgavāroti vāradvayameva hoti.
Tattha
saṅgahavāro ādito pañcahi gāthāhi paricchinno. Sabbo hi pakaraṇattho ‘‘yaṃ loko
pūjayate’’tiādīhi pañcahi gāthāhi apariggahito nāma natthi. Nanu cettha paṭṭhānaṃ asaṅgahitanti?
Nayidamevaṃ daṭṭhabbaṃ, mūlapadaggahaṇena paṭṭhānassa saṅgahitattā. Tathā hi vakkhati – ‘‘aṭṭhārasa
mūlapadā kuhiṃ daṭṭhabbā sāsanapaṭṭhāne’’ti. Mūlapadapaṭṭhānāni hi atthanayasaṅkhārattikā viya
aññamaññaṃ saṅgahitāni.
Vibhāgavāro pana uddesaniddesapaṭiniddesavasena tividho. Tesu ‘‘tattha katame soḷasa hārā’’ti
ārabhitvā yāva ‘‘bhavanti aṭṭhārasa padānī’’ti ayaṃ uddesavāro. ‘‘Assādādīnavatā’’ti ārabhitvā yāva
‘‘tettiṃsā ettikā nettī’’ti ayaṃ niddesavāro. Paṭiniddesavāro pana hāravibhaṅgavāro hārasampātavāro
nayasamuṭṭhānavāro sāsanapaṭṭhānavāroti catubbidho. Tesu ‘‘tattha katamo desanāhāro’’ti ārabhitvā yāva
‘‘ayaṃ pahānena samāropanā’’ti ayaṃ hāravibhaṅgavāro. Tattha ‘‘katamo desanāhārasampāto’’ti
ārabhitvā yāva ‘‘anupādisesā ca nibbānadhātū’’ti ayaṃ hārasampātavāro. Etthāha –
hāravibhaṅgahārasampātavārānaṃ kiṃ nānākaraṇanti? Vuccate – yattha anekehipi udāharaṇasuttehi eko
hāro niddisīyati, ayaṃ hāravibhaṅgavāro. Yattha pana ekasmiṃ sutte aneke hārā sampatanti, ayaṃ
hārasampātavāro. Vuttañhetaṃ
peṭake
‘‘Yattha ca sabbe hārā, sampatamānā nayanti suttatthaṃ;
Byañjanavidhiputhuttā, sā bhūmī hārasampāto’’ti.
Nayasamuṭṭhānasāsanapaṭṭhānavāravibhāgo pākaṭo eva. Sāsanapaṭṭhānavāro pana saṅgahavāre viya
uddesaniddesavāresupi na sarūpato uddhaṭoti. Etthāha – ‘‘idaṃ nettippakaraṇaṃ mahāsāvakabhāsitaṃ,
bhagavatā anumodita’’nti ca kathametaṃ viññāyatīti? Pāḷito eva. Na hi pāḷito aññaṃ pamāṇataraṃ atthi.
Yā hi catūhi mahāpadesehi aviruddhā pāḷi, sā pamāṇaṃ. Tathā hi agarahitāya ācariyaparamparāya
peṭakopadeso viya idaṃ nettippakaraṇaṃ ābhataṃ. Yadi evaṃ kasmāssa nidānaṃ na vuttaṃ.
Sāvakabhāsitānampi hi
subhasutta- (dī. ni. 1.444 ādayo) anaṅgaṇasutta- (ma. ni. 1.57 ādayo)
kaccāyanasaṃyuttādīnaṃ nidānaṃ bhāsitanti? Nayidaṃ ekantikaṃ. Sāvakabhāsitānaṃ
buddhabhāsitānampi hi ekaccānaṃ paṭisambhidāmagganiddesādīnaṃ dhammapadabuddhavaṃsādīnañca
nidānaṃ na bhāsitaṃ, na ca tāvatā tāni appamāṇaṃ, evamidhāpi daṭṭhabbaṃ.
Nidānañca nāma suttavinayānaṃ dhammabhaṇḍāgārikaupālittherādīhi mahāsāvakeheva bhāsitaṃ,
idañca mahāsāvakabhāsitaṃ, theraṃ muñcitvā anaññavisayattā imissā vicāraṇāyāti kimetena
nidānagavesanena, atthoyevettha gavesitabbo, yo pāḷiyā aviruddhoti. Atha vā pāḷiyā
atthasaṃvaṇṇanābhāvato na imassa pakaraṇassa visuṃ nidānavacanakiccaṃ atthi,
paṭisambhidāmagganiddesādīnaṃ viyāti daṭṭhabbaṃ.
Page 2 sur 138
www.tipitaka.org Vipassana Research Institute

Idāni etasmiṃ pakaraṇe nānappakārakosallatthaṃ ayaṃ vibhāgo veditabbo – sabbameva cetaṃ
pakaraṇaṃ sāsanapariyeṭṭhibhāvato ekavidhaṃ, tathā ariyamaggasampādanato vimuttirasato ca.
Byañjanatthavicārabhāvato duvidhaṃ, tathā saṅgahavibhāgabhāvato dhammavinayatthasaṃvaṇṇanato
lokiyalokuttaratthasaṅgahaṇato rūpārūpadhammapariggāhakato lakkhaṇalakkhiyabhāvato
pavattinivattivacanato sabhāgavisabhāganiddesato sādhāraṇāsādhāraṇadhammavibhāgato ca.
Tividhaṃ puggalattayaniddesato tividhakalyāṇavibhāgato pariññattayakathanato
pahānattayūpadesato sikkhattayasaṅgahaṇato tividhasaṃkilesavisodhanato mūlagītianugītisaṅgītibhedato
piṭakattayatthasaṃvaṇṇanato hāranayapaṭṭhānappabhedato ca.
Catubbidhaṃ catuppaṭisambhidāvisayato catunayadesanato
dhammatthadesanāpaṭivedhagambhīrabhāvato ca. Pañcavidhaṃ abhiññeyyādidhammavibhāgato
pañcakkhandhaniddesato pañcagatiparicchedato pañcanikāyatthavivaraṇato ca. Chabbidhaṃ
chaḷārammaṇavibhāgato chaajjhattikabāhirāyatanavibhāgato ca. Sattavidhaṃ
sattaviññāṇaṭṭhitiparicchedato. Navavidhaṃ suttādinavaṅganiddesato. Cuddasavidhaṃ
suttādhiṭṭhānavibhāgato. Soḷasavidhaṃ aṭṭhavīsatividhañca sāsanapaṭṭhānappabhedato.
Caturāsītisahassavidhaṃ caturāsītisahassadhammakkhandhavicārabhāvatotiādinā nayena
pakaraṇavibhāgo veditabbo.
Tattha
sāsanapariyeṭṭhibhāvatoti sakalaṃ nettippakaraṇaṃ sikkhattayasaṅgahassa navaṅgassa
satthusāsanassa atthasaṃvaṇṇanābhāvato.
Ariyamaggasampādanatoti
dassanabhūmibhāvanābhūmisampādanato.
Vimuttirasatoti sāsanassa amatapariyosānattā vuttaṃ.
Byañjanatthavicārabhāvatoti hārabyañjanapadakammanayānaṃ byañjanavicārattā
atthapadaatthanayānaṃ atthavicārattā vuttaṃ.
Saṅgahavibhāgabhāvo parato āvi bhavissati.
Dhammavinayatthasaṃvaṇṇanatoti sakalassāpi pariyattisāsanassa dhammavinayabhāvato vuttaṃ.
Lakkhaṇalakkhiyabhāvatoti nettivacanassa lakkhaṇattā udāharaṇasuttānañca lakkhiyattā vuttaṃ.
Sabhāgavisabhāganiddesatoti samānajātiyā dhammā sabhāgā, paṭipakkhā visabhāgā,
taṃvicārabhāvatoti attho.
Sādhāraṇāsādhāraṇadhammavibhāgatoti
pahānekaṭṭhasahajekaṭṭhatādisāmaññena ye dhammā yesaṃ dhammānaṃ nāmavatthādinā sādhāraṇā
tabbidhuratāya asādhāraṇā ca, taṃvibhāgato duvidhanti attho.
Puggalattayaniddesatoti ugghaṭitaññuādi puggalattayaniddesato. Tividhakalyāṇavibhāgatoti
ādikalyāṇādivibhāgato.
Mūlagītianugītisaṅgītibhedatoti paṭhamaṃ vacanaṃ mūlagīti, vuttasseva
atthassa saṅgahagāthā anugīti, taṃtaṃsuttatthayojanavasena vippakiṇṇassa pakaraṇassa saṅgāyanaṃ
saṅgīti, sā therassa parato pavattitāti veditabbā, etāsaṃ tissannaṃ bhedato tividhanti attho.
Pañcakkhandhaniddesatoti rūpādipañcakkhandhasīlādipañcadhammakkhandhaniddesato pañcavidhanti
attho.
Suttādhiṭṭhānavibhāgatoti lobhadosamohānaṃ alobhādosāmohānaṃ kāyavacīmanokammānaṃ
saddhādipañcindriyānañca vasena cuddasavidhassa suttādhiṭṭhānassa vibhāgavacanato cuddasavidhanti
attho. Sesaṃ suviññeyyanti na papañcitaṃ.

Khuddakanikaye Nettippakarana-atthakatha

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app