SAMYUTTANIKAYE SALAYATANAVAGGATIKA

Samyuttanikaye Salayatanavaggatika

Cakkhatīti cakkhu, ñāṇaṃ, yathāsabhāvato ārammaṇassa jānanena samavisamaṃ ācikkhantaṃ
viya pavattatīti attho. Tathā maṃsacakkhu. Tampi hi rūpadassane cakkhatīti
cakkhu. Buddhānaṃyeva
cakkhūti
buddhacakkhu, asādhāraṇato hi sattasantānesu sassatucchedadiṭṭhi
anulomikañāṇayathābhūtañāṇānañceva kāmarāgānusayādīnañca yāthāvato vibhāvitañāṇaṃ
āsayānusayañāṇaṃ indriyaparopariyattañāṇañca. Heṭṭhimā tayo maggā catusaccadhammesu vuttākārena
pavattiyā dhamme cakkhūti
dhammacakkhu, tathā tesaṃ phalāni taṃtaṃpaṭipakkhesu
paṭippassaddhipahānavasena pavattanato. Samantato sabbadhammesu cakkhukiccasādhanato
samantacakkhu, sabbaññutaññāṇaṃ. Dibbavihārasannissayena laddhabbato devānaṃ dibbacakkhu
viyāti taṃ
dibbacakkhu, abhiññāviseso. Ālokaṃ vaḍḍhetvā rūpadassanato ‘‘ālokapharaṇenā’’ti
vuttaṃ. ‘‘Idaṃ dukkhaṃ ariyasaccanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ
udapādī’’tiādinā (saṃ. ni. 5.1081; mahāva. 15) nayena āgatattā catusaccaparicchedakañāṇaṃ
‘‘paññācakkhū’’ti vuttaṃ. Tadidaṃ ‘‘vipassanāñāṇa’’nti vadanti,
‘‘vipassanāmaggaphalapaccavekkhaṇañāṇānī’’ti apare.
Paccayabhūtehi etehi abhisambharīyantīti sambhārā, upatthambhabhūtā catusamuṭṭhānikarūpā.
Saha sambhārehīti
sasambhāraṃ. Mahābhūtānaṃ upādāya pasīdatīti pasādo. Akkhikūpake
akkhipaṭalehī
ti ubhohi akkhidalehi. Sambhavoti āpodhātumeva sambhavabhūtamāha. Idha ‘‘terasa
sambhārā’’
ti vuttaṃ. Aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 596) pana saṇṭhānena saddhiṃ ‘‘cuddasa
sambhārā’’ti āgataṃ. Tattha
saṇṭhānanti vaṇṇāyatanameva parimaṇḍalādisaṇṭhānabhūtaṃ. Visuṃ
vacanaṃ pana nesaṃ tathābhūtānaṃ atathābhūtānañca āpodhātuvaṇṇāyatanānaṃ yathāvutte
maṃsapiṇḍe vijjamānattā. Sambhavassa catudhātunissitehi saha vuttassa dhātuttayanissitatā yojetabbā.
Diṭṭhimaṇḍaleti abhimukhaṃ ṭhitānaṃ paṭibimbapaññāyanaṭṭhānabhūte cakkhusaññitāya diṭṭhiyā
pavattiṭṭhānabhūte maṇḍale.
Sanniviṭṭhanti etena cakkhupasādassa anekakalāpagatabhāvo dassito.
Tathā hi so satta akkhipaṭalāni abhibyāpetvā vattati. Yasmā so satta akkhipaṭalāni byāpetvā ṭhitehi attano
nissayabhūtehi katūpakāraṃ taṃnissiteheva āyuvaṇṇādīhi anupālitaparivāritaṃ
tisantatirūpasamuṭṭhāpakehi utucittāhārehi upatthambhiyamānaṃ hutvā tiṭṭhati.
Rūpadassanasamatthanti attānaṃ nissāya pavattaviññāṇassa vasena rūpāyatanadassanasamatthaṃ.
Vitthārakathāti tassa cakkhuno sotādīnañca hetupaccayādivasena ceva lakkhaṇādivasena ca
vitthārakathā.
Sammasanacāracittanti vipassanāya pavattiṭṭhānabhūtaṃ vipassitabbaṃ cittaṃ. Keci
‘‘vipassanupagatakiriyamayacitta’’nti vadanti, taṃ tesaṃ matimattaṃ. Tīṇi lakkhaṇāni dassetvā
vipassanaṃ ussukkāpetvā arahattassa pāpanavasena desanāya pavattattā.
Ajjhattāniccasuttavaṇṇanā niṭṭhitā.

Samyuttanikaye Salayatanavaggatika

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Trả lời

Từ điển
Youtube
Live Stream
Tải app