BUDDHAGUṆAGĀTHĀVALĪ

Dvematikapali Bhikkhupatimokkhapali

Suṇātu me bhante saṅgho? Ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya.
Kiṃ saṅghassa pubbakiccaṃ? Pārisuddhiṃ āyasmanto ārocetha, pātimokkhaṃ uddisissāmi, taṃ sabbeva santā sādhukaṃ suṇoma manasi karoma. Yassa siyā āpatti, so
āvikareyya, asantiyā āpattiyā tuṇhī bhavitabbaṃ, tuṇhībhāvena kho panāyasmante ‘‘parisuddhā’’ti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti,
evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti. Yo pana bhikkhu yāvatatiyaṃ anusāviyamāne saramāno santiṃ āpattiṃ nāvikareyya, sampajānamusāvādassa
hoti. Sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā, tasmā saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvikātabbā, āvikatā
hissa phāsu hoti.
Uddiṭṭhaṃ kho āyasmanto nidānaṃ. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha
parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Nidānaṃ niṭṭhitaṃ.

Dvematikapali Bhikkhupatimokkhapali

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Trả lời

Từ điển
Youtube
Live Stream
Tải app