VINAYAPITAKE VAJIRABUDDHI-TIKA

Vinayapitake Vajirabuddhi-tika

Paññāvisuddhāya dayāya sabbe;
Vimocitā yena vineyyasattā;
Taṃ
cakkhubhūtaṃ sirasā namitvā;
Lokassa lokantagatassa
dhammaṃ.
Saṅghañca sīlādiguṇehi yuttaMādāya sabbesu padesu sāraṃ;
Saṅkhepakāmena mamāsayena;
Sañcodito bhikkhuhitañca disvā.
Samantapāsādikasaññitāya;
Sambuddhaghosācariyoditāya;
Samāsato līnapade likhissaṃ;
Samāsato līnapade likhītaṃ.
Saññā nimittaṃ kattā ca, parimāṇaṃ payojanaṃ;
Sabbāgamassa pubbeva, vattabbaṃ vattumicchatāti. –
Vacanato
samantapāsādiketi saññā. Dīpantare bhikkhujanassa atthaṃ nābhisambhuṇātīti nimittaṃ. Buddhaghosoti garūhi
gahitanāmadheyyenā
ti kattā. Samadhikasattavīsatisahassamattena tassa ganthenāti parimāṇaṃ. Ciraṭṭhitatthaṃ dhammassāti
payojanaṃ.
Tatrāha – ‘‘vattabbaṃ vattumicchatāti yaṃ vuttaṃ, tattha kathaṃvidho vattā’’ti? Uccate –
Pāṭhatthavidūsaṃhīro, vattā suci amaccharo;
Catukkamapariccāgī, desakassa hitussukoti. (mahāni. aṭṭha. ganthārambhakathā);
Tatra paṭhīyateti
pāṭho. So hi anekappakāro atthānurūpo atthānanurūpo ceti. Kathaṃ? Sandhāyabhāsito byañjanabhāsito
sāvasesapāṭho niravasesapāṭho nīto neyyoti. Tatra anekatthavattā
sandhāyabhāsito nāma ‘‘mātaraṃ pitaraṃ hantvā’’tiādi (dha. pa.
294). Ekatthavattā
byañjanabhāsito nāma ‘‘manopubbaṅgamā dhammā’’tyādi (dha. pa. 1, 2; netti. 90, 92; peṭako. 14). Sāvaseso nāma
‘‘sabbaṃ, bhikkhave, āditta’’mityādi (mahāva. 54; saṃ. ni. 4.28). Viparīto
niravaseso nāma ‘‘sabbe dhammā sabbākārena buddhassa
bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’tyādi (mahāni. 156; paṭi. ma. 3.5). Yathā vacanaṃ, tathā avagantabbo
nīto nāma ‘‘aniccaṃ
dukkhamanattā’’tyādi. Yuttiyā anussaritabbo
neyyo nāma ‘‘ekapuggalo, bhikkhave’’tyādi (a. ni. 1.170).
Atthopi anekappakāro pāṭhattho sabhāvattho ñeyyattho pāṭhānurūpo pāṭhānanurūpo sāvasesattho niravasesattho nītattho
neyyatthotyādi. Tattha yo taṃtaṃsaññāpanatthamuccārīyate pāṭho, sa
pāṭhattho ‘‘sātthaṃ sabyañjana’’mityādīsu (pārā. 1; dī. ni.
1.190) viya. Rūpārūpadhammānaṃ lakkhaṇarasādi
sabhāvattho ‘‘sammādiṭṭhiṃ bhāvetī’’tyādīsu (vibha. 489; saṃ. ni. 5.3) viya. Yo
ñāyamāno hitāya bhavati, sa ñātumarahattā
ñeyyattho ‘‘atthavādī dhammavādī’’tyevamādīsu (dī. ni. 1.9, 194; 3.238; ma. ni. 1.411)
viya. Yathāpāṭhaṃ bhāsito
pāṭhānurūpo ‘‘cakkhu, bhikkhave, purāṇakamma’’nti (saṃ. ni. 4.146) bhagavatā vuttamato cakkhumapi
kammanti. Byañjanacchāyāya atthaṃ paṭibāhayamānena vutto
pāṭhānanurūpo. Vajjetabbaṃ kiñci apariccajitvā parisesaṃ katvā vutto
sāvasesattho ‘‘cakkhuñca paṭicca rūpe ca uppajjatī’’ti (saṃ. ni. 4.60; mahāni. 107) ca, ‘‘sabbe tasanti daṇḍassa, sabbe bhāyanti
maccuno’’tyādīsu (dha. pa. 129) viya. Viparīto
niravasesattho ‘‘sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca (dī. ni. 2.155; mahā.
287; netti. 114). Tatra, bhikkhave, ko mantā ko saddhātā…pe… aññatra diṭṭhapadehī’’tyādi (a. ni. 7.66). Saddavaseneva vedanīyo
nītattho ‘‘rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā’’tyādīsu (saṃ. ni. 1.151, 165; mahāva. 33) viya. Sammutivasena veditabbo
neyyattho ‘‘cattārome, bhikkhave, valāhakūpamāpuggalā’’tyādīsu viya (a. ni. 4.101; pu. pa. 157). Āha ca –
‘‘Yo attho saddato ñeyyo, nītatthaṃ iti taṃ vidū;
Atthassevābhisāmaggī, neyyattho iti kathyate’’ti.
Evaṃ pabhedagate pāṭhatthe vijānātīti
pāṭhatthavidū. Na saṃhīrate parapavādīhi dīgharattaṃ titthavāsenetyasaṃhīro.
Bhāvanāyāgamādhigamasampannattā vattuṃ sakkotīti
vattā, saṅkhepavitthāranayena hetudāharaṇādīhi avabodhayituṃ
samatthotyattho. Socayatyattānaṃ pare ceti
suci, dussīlyaduddiṭṭhimalavirahitotyattho. Dussīlo hi attānamupahantunādeyyavāco ca
bhavatyapattāhārācāro iva niccāturo vejjo. Duddiṭṭhi paraṃ upahanti, nāvassaṃ nissayo ca bhavatyahivāḷagahākulo iva kamalasaṇḍo.
Ubhayavipanno sabbathāpyanupāsanīyo bhavati gūthagatamiva chavālātaṃ gūthagato viya ca kaṇhasappo. Ubhayasampanno pana suci
sabbathāpyupāsanīyo sevitabbo ca viññūhi, nirupaddavo iva ratanākaro. Nāssa maccharotya
maccharo, ahīnācariyamuṭṭhītyattho.
Suttasuttānulomācariyavādaattanomatisaṅkhātassa catukkassāpariccāgī, tadatthasseva byākhyātetyattho. Atha vā
Page 1 sur 184
www.tipitaka.org Vipassana Research Institute

paccakkhānumānasaddatthāpattippabhedassa pamāṇacatukkassāpariccāgī.
‘‘Ekaṃsavacanaṃ ekaṃ, vibhajjavacanāparaṃ;
Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye’’ti. –
Evaṃ vuttacatukkassa vā apariccāgī; Hitussuko iti sotūnaṃ hitāyossuko, tesamavabodhanaṃ pati patthetī tyattho; So eso
sucittā piyo; Catukkassa apariccāgittā garu; Asaṃhīrattā bhāvanīyo; Desakattā vattā; Hitussukattā vacanakkhamo;
Pāṭhatthaviduttā gambhīrakathaṃ kattā; Amaccharattā no caṭṭhāne niyojakoti;
‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;
Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako’’. (a. ni. 7.37; netti. 113) –
Itiabhihito desako;
Sotā idāni abhidhīyate –
Dhammācariyagaru saddhā-paññādiguṇamaṇḍito;
Asaṭhāmāyo sotāssa, sumedho amatāmukho.
Tattha dhammagaruttā kathaṃ na paribhavati, ācariyagaruttā kathikaṃ na paribhavati, saddhāpaññādiguṇapaṭimaṇḍitattā attānaṃ
na paribhavati, asaṭhāmāyattā amatābhimukhattā ca avikkhittacitto bhavati, sumedhattā yonisomanasikarotītyattho. Vuttañhetaṃ –
‘‘Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu
sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ
suṇāti ekaggacitto, yoniso ca manasi karotī’’ti (a. ni. 5.151).
Taṃlakkhaṇappattattā bhāvanā bhavati savanassetyutto sotā.

Vinayapitake Vajirabuddhi-tika

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Trả lời

Từ điển
Youtube
Live Stream
Tải app