ANGUTTARANIKAYO CATUKKANIPATAPALI

Anguttaranikayo Catukkanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme. Tatra kho bhagavā
bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā
etadavoca –
‘‘Catunnaṃ, bhikkhave, dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ
sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ? Ariyassa, bhikkhave, sīlassa
ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva
tumhākañca. Ariyassa, bhikkhave, samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ
sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyāya, bhikkhave, paññāya ananubodhā
appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyāya,
bhikkhave, vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ
mamañceva tumhākañca. Tayidaṃ, bhikkhave, ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi
anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā,
ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo’’ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
‘‘Sīlaṃ samādhi paññā ca, vimutti ca anuttarā;
Anubuddhā ime dhammā, gotamena yasassinā.
‘‘Iti buddho abhiññāya, dhammamakkhāsi bhikkhunaṃ;
Dukkhassantakaro satthā, cakkhumā parinibbuto’’ti. paṭhamaṃ;

Anguttaranikayo Catukkanipatapali

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app