KHUDDAKANIKAYE SUTTANIPATA-ATTHAKATHA

Khuddakanikaye Suttanipata-atthakatha

Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;
Yo khuddakanikāyamhi, khuddācārappahāyinā.
Desito lokanāthena, lokanissaraṇesinā;
Tassa suttanipātassa, karissāmatthavaṇṇanaṃ.
Ayaṃ suttanipāto ca, khuddakesveva ogadho;
Yasmā tasmā imassāpi, karissāmatthavaṇṇanaṃ.
Gāthāsatasamākiṇṇo, geyyabyākaraṇaṅkito;
Kasmā suttanipātoti, saṅkhamesa gatoti ce.
Suvuttato savanato, atthānaṃ suṭṭhu tāṇato;
Sūcanā sūdanā ceva, yasmā suttaṃ pavuccati.
Tathārūpāni suttāni, nipātetvā tato tato;
Samūhato ayaṃ tasmā, saṅkhamevamupāgato.
Sabbāni cāpi suttāni, pamāṇantena tādino;
Vacanāni ayaṃ tesaṃ, nipāto ca yato tato.
Aññasaṅkhānimittānaṃ, visesānamabhāvato;
Saṅkhaṃ suttanipātoti, evameva samajjhagāti.
1. Uragavaggo
1. Uragasuttavaṇṇanā
Evaṃ samadhigatasaṅkho ca yasmā esa vaggato uragavaggo, cūḷavaggo, mahāvaggo,
aṭṭhakavaggo, pārāyanavaggoti pañca vaggā honti; tesu uragavaggo ādi. Suttato uragavagge dvādasa
suttāni, cūḷavagge cuddasa, mahāvagge dvādasa, aṭṭhakavagge soḷasa, pārāyanavagge soḷasāti sattati
suttāni. Tesaṃ uragasuttaṃ ādi. Pariyattipamāṇato aṭṭha bhāṇavārā. Evaṃ
vaggasuttapariyattipamāṇavato panassa –
‘‘Yo uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi;
So bhikkhu jahāti orapāraṃ, urago jiṇṇamiva tacaṃ purāṇa’’nti. –
Ayaṃ gāthā ādi. Tasmā assā ito pabhuti atthavaṇṇanaṃ kātuṃ idaṃ vuccati –
Page 1 sur 310
www.tipitaka.org Vipassana Research Institute

‘‘Yena yattha yadā yasmā, vuttā gāthā ayaṃ imaṃ;
Vidhiṃ pakāsayitvāssā, karissāmatthavaṇṇana’’nti.
Kena panāyaṃ gāthā vuttā, kattha, kadā, kasmā ca vuttāti? Vuccate – yo so bhagavā
catuvīsatibuddhasantike laddhabyākaraṇo yāva vessantarajātakaṃ, tāva pāramiyo pūretvā tusitabhavane
uppajji, tatopi cavitvā sakyarājakule upapattiṃ gahetvā, anupubbena katamahābhinikkhamano
bodhirukkhamūle sammāsambodhiṃ abhisambujjhitvā, dhammacakkaṃ pavattetvā deva-manussānaṃ
hitāya dhammaṃ desesi, tena bhagavatā sayambhunā anācariyakena sammāsambuddhena vuttā. Sā ca
pana āḷaviyaṃ. Yadā ca bhūtagāmasikkhāpadaṃ paññattaṃ, tadā tattha upagatānaṃ
dhammadesanatthaṃ vuttāti. Ayamettha saṅkhepavissajjanā. Vitthārato pana
dūrenidānaavidūrenidānasantikenidānavasena veditabbā. Tattha
dūrenidānaṃ nāma dīpaṅkarato yāva
paccuppannavatthukathā,
avidūrenidānaṃ nāma tusitabhavanato yāva paccuppannavatthukathā,
santikenidānaṃ nāma bodhimaṇḍato yāva paccuppannavatthukathāti.
Tattha yasmā avidūrenidānaṃ santikenidānañca dūrenidāneyeva samodhānaṃ gacchanti, tasmā
dūrenidānavasenevettha vitthārato vissajjanā veditabbā. Sā panesā jātakaṭṭhakathāyaṃ vuttāti idha na
vitthāritā. Tato tattha vitthāritanayeneva veditabbā. Ayaṃ pana viseso – tattha paṭhamagāthāya
sāvatthiyaṃ vatthu uppannaṃ, idha āḷaviyaṃ. Yathāha –
‘‘Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana
samayena āḷavakā bhikkhū navakammaṃ karontā rukkhaṃ chindantipi chedāpentipi. Aññataropi
āḷavako bhikkhu rukkhaṃ chindati. Tasmiṃ rukkhe adhivatthā devatā taṃ bhikkhuṃ etadavoca
– ‘mā, bhante, attano bhavanaṃ kattukāmo mayhaṃ bhavanaṃ chindī’ti. So bhikkhu anādiyanto
chindiyeva. Tassā ca devatāya dārakassa bāhuṃ ākoṭesi. Atha kho tassā devatāya etadahosi –
‘yaṃnūnāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyya’nti. Atha kho tassā devatāya etadahosi –
‘na kho metaṃ patirūpaṃ, yāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyyaṃ, yaṃnūnāhaṃ
bhagavato etamatthaṃ āroceyya’nti. Atha kho sā devatā yena bhagavā tenupasaṅkami;
upasaṅkamitvā bhagavato etamatthaṃ ārocesi. ‘Sādhu, sādhu devate, sādhu kho tvaṃ, devate,
taṃ bhikkhuṃ jīvitā na voropesi. Sacajja tvaṃ, devate, taṃ bhikkhuṃ jīvitā voropeyyāsi,
bahuñca tvaṃ, devate, apuññaṃ pasaveyyāsi. Gaccha tvaṃ, devate, amukasmiṃ okāse rukkho
vivitto, tasmiṃ upagacchā’’’ti (pāci. 89).
Evañca pana vatvā puna bhagavā tassā devatāya uppannakodhavinayanatthaṃ –
‘‘Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye’’ti. (dha. pa. 222) –
Imaṃ gāthaṃ abhāsi. Tato ‘‘kathañhi nāma samaṇā sakyaputtiyā rukkhaṃ chindissantipi,
chedāpessantipi, ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī’’ti evaṃ manussānaṃ ujjhāyitaṃ
sutvā bhikkhūhi ārocito bhagavā – ‘‘bhūtagāmapātabyatāya pācittiya’’nti (pāci. 90) imaṃ sikkhāpadaṃ
paññāpetvā tattha upagatānaṃ dhammadesanatthaṃ –
‘‘Yo uppatitaṃ vineti kodhaṃ,
Visaṭaṃ sappavisaṃva osadhehī’’ti. –
Imaṃ gāthaṃ abhāsi. Evamidaṃ ekaṃyeva vatthu tīsu ṭhānesu saṅgahaṃ gataṃ – vinaye, dhammapade,
suttanipāteti. Ettāvatā ca yā sā mātikā ṭhapitā –
‘‘Yena yattha yadā yasmā, vuttā gāthā ayaṃ imaṃ;
Vidhi pakāsayitvāssā, karissāmatthavaṇṇana’’nti. –
Sā saṅkhepato vitthārato ca pakāsitā hoti ṭhapetvā atthavaṇṇanaṃ.

Khuddakanikaye Suttanipata-atthakatha

Tải sách PDF tại đây

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app