SAMYUTTANIKAYE SALAYATANAVAGGA-ATTHAKATHA

Samyuttanikaye Salayatanavagga-atthakatha

Saḷāyatanavaggassa paṭhame cakkhunti dve cakkhūni – ñāṇacakkhu ceva maṃsacakkhu ca.
Tattha
ñāṇacakkhu pañcavidhaṃ – buddhacakkhu, dhammacakkhu, samantacakkhu, dibbacakkhu,
paññācakkhūti. Tesu buddhacakkhu nāma āsayānusayañāṇañceva indriyaparopariyattañāṇañca, yaṃ –
‘‘buddhacakkhunā lokaṃ volokento’’ti (mahāva. 9; ma. ni. 1.283; 2.338) āgataṃ. Dhammacakkhu nāma
heṭṭhimā tayo maggā tīṇi ca phalāni, yaṃ – ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (mahāva.
16; ma. ni. 2.395) āgataṃ. Samantacakkhu nāma sabbaññutaññāṇaṃ, yaṃ – ‘‘pāsādamāruyha
samantacakkhū’’ti (mahāva. 8; ma. ni. 1.282; 2.338) āgataṃ. Dibbacakkhu nāma ālokapharaṇena
uppannaṃ ñāṇaṃ, yaṃ – ‘‘dibbena cakkhunā visuddhenā’’ti (pārā. 13; ma. ni. 2.341) āgataṃ.
Paññācakkhu nāma catusaccaparicchedakañāṇaṃ, yaṃ – ‘‘cakkhuṃ udapādī’’ti (sa. ni. 5.1081; mahāva.
15) āgataṃ.
Maṃsacakkhupi duvidhaṃ – sasambhāracakkhu, pasādacakkhūti. Tesu yvāyaṃ akkhikūpake
akkhipaṭalehi parivārito maṃsapiṇḍo, yattha catasso dhātuyo vaṇṇagandharasojā sambhavo jīvitaṃ
bhāvo cakkhupasādo kāyapasādoti saṅkhepato terasa sambhārā honti. Vitthārato pana catasso dhātuyo
vaṇṇagandharasojā sambhavoti ime nava catusamuṭṭhānavasena chattiṃsa, jīvitaṃ bhāvo cakkhupasādo
kāyapasādoti ime kammasamuṭṭhānā tāva cattāroti cattārīsa sambhārā honti. Idaṃ sasambhāracakkhu
nāma. Yaṃ panettha setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhimaṇḍale sanniviṭṭhaṃ
rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Tassa tato paresañca sotādīnaṃ
vitthārakathā visuddhimagge vuttāva.
Tattha yadidaṃ pasādacakkhu, taṃ gahetvā bhagavā –
cakkhuṃ, bhikkhave, aniccantiādimāha.
Tattha – ‘‘catūhi kāraṇehi aniccaṃ udayabbayavantatāyā’’tiādinā nayena vitthārakathā heṭṭhā
pakāsitāyeva.
Sotampi pasādasotameva adhippetaṃ, tathā ghānajivhākāyā. Manoti
tebhūmakasammasanacāracittaṃ. Iti idaṃ suttaṃ chasu ajjhattikāyatanesu tīṇi lakkhaṇāni dassetvā
kathite bujjhanakānaṃ ajjhāsayena vuttaṃ.

Samyuttanikaye Salayatanavagga-atthakatha

Tải sách PDF tại đây

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app