ANGUTTARANIKAYO PANCAKANIPATAPALI

Anguttaranikayo Pancakanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca –
‘‘Pañcimāni, bhikkhave, sekhabalāni
[sekkhabalāni (ka.)]. Katamāni pañca? Saddhābalaṃ,
hirībalaṃ
[hiribalaṃ (sī. pī.)], ottappabalaṃ, vīriyabalaṃ [viriyabalaṃ (sī. syā. kaṃ. pī.)], paññābalaṃ –
imāni kho, bhikkhave, pañca sekhabalāni.
‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘saddhābalena samannāgatā bhavissāma
sekhabalena, hirībalena samannāgatā bhavissāma sekhabalena, ottappabalena samannāgatā bhavissāma
sekhabalena, vīriyabalena samannāgatā bhavissāma sekhabalena, paññābalena samannāgatā bhavissāma
sekhabalenā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Idamavoca bhagavā. Attamanā te bhikkhū
bhagavato bhāsitaṃ abhinandunti. Paṭhamaṃ.

Anguttaranikayo Pancakanipatapali

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app