KHUDDAKANIKAYE JATAKA-ATTHAKATHA 10

Khuddakanikaye Jataka-atthakatha

Catudvāramidaṃ nagaranti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha
kathesi. Paccuppannavatthu navakanipātassa paṭhamajātake vitthāritameva. Idha pana satthā taṃ
bhikkhuṃ ‘‘saccaṃ kira tvaṃ bhikkhu dubbaco’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘pubbepi tvaṃ
bhikkhu dubbacatāya paṇḍitānaṃ vacanaṃ akatvā khuracakkaṃ āpādesī’’ti vatvā atītaṃ āhari.
Atīte kassapadasabalassa kāle bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino eko putto mittavindako
nāma ahosi. Tassa mātāpitaro sotāpannā ahesuṃ, so pana dussīlo assaddho. Atha naṃ aparabhāge pitari
kālakate mātā kuṭumbaṃ vicārentī āha – ‘‘tāta, tayā dullabhaṃ manussattaṃ laddhaṃ, dānaṃ dehi,
sīlaṃ rakkhāhi, uposathakammaṃ karohi, dhammaṃ suṇāhī’’ti. Amma, na mayhaṃ dānādīhi attho, mā
maṃ kiñci avacuttha, ahaṃ yathākammaṃ gamissāmīti. Evaṃ vadantampi naṃ ekadivasaṃ
puṇṇamuposathadivase mātā āha – ‘‘tāta, ajja abhilakkhito mahāuposathadivaso, ajja uposathaṃ
samādiyitvā vihāraṃ gantvā sabbarattiṃ dhammaṃ sutvā ehi, ahaṃ te sahassaṃ dassāmī’’ti. So
‘‘sādhū’’ti dhanalobhena uposathaṃ samādiyitvā bhuttapātarāso vihāraṃ gantvā divasaṃ vītināmetvā
rattiṃ yathā ekampi dhammapadaṃ kaṇṇaṃ na paharati, tathā ekasmiṃ padese nipajjitvā niddaṃ
okkamitvā punadivase pātova mukhaṃ dhovitvā gehaṃ gantvā nisīdi.
Mātā panassa ‘‘ajja me putto dhammaṃ sutvā pātova dhammakathikattheraṃ ādāya āgamissatī’’ti
yāguṃ khādanīyaṃ bhojanīyaṃ paṭiyādetvā āsanaṃ paññapetvā tassāgamanaṃ paṭimānentī taṃ ekakaṃ
āgataṃ disvā ‘‘tāta, dhammakathiko kena na ānīto’’ti vatvā ‘‘na mayhaṃ dhammakathikena attho’’ti
vutte ‘‘tena hi yāguṃ pivā’’ti āha. So ‘‘tumhehi mayhaṃ sahassaṃ paṭissutaṃ, taṃ tāva me detha,
pacchā pivissāmī’’ti āha. ‘‘Piva, tāta, pacchā dassāmī’’ti. ‘‘Gahetvāva pivissāmī’’ti. Athassa mātā
sahassabhaṇḍikaṃ purato ṭhapesi. So yāguṃ pivitvā sahassabhaṇḍikaṃ gahetvā vohāraṃ karonto na
cirasseva vīsasatasahassaṃ uppādesi. Athassa etadahosi – ‘‘nāvaṃ upaṭṭhapetvā vohāraṃ karissāmī’’ti.
So nāvaṃ upaṭṭhapetvā ‘‘amma, ahaṃ nāvāya vohāraṃ karissāmī’’ti āha. Atha naṃ mātā ‘‘tvaṃ tāta,
ekaputtako, imasmiṃ ghare dhanampi bahu, samuddo anekādīnavo, mā gamī’’ti nivāresi. So ‘‘ahaṃ
gamissāmeva, na sakkā maṃ nivāretu’’nti vatvā ‘‘ahaṃ taṃ, tāta, vāressāmī’’ti mātarā hatthe gahito
hatthaṃ vissajjāpetvā mātaraṃ paharitvā pātetvā antaraṃ katvā gantvā nāvāya samuddaṃ pakkhandi.
Nāvā sattame divase mittavindakaṃ nissāya samuddapiṭṭhe niccalā aṭṭhāsi. Kāḷakaṇṇisalākā
kariyamānā mittavindakasseva hatthe tikkhattuṃ pati. Athassa uḷumpaṃ datvā ‘‘imaṃ ekaṃ nissāya
bahū mā nassantū’’ti taṃ samuddapiṭṭhe khipiṃsu. Tāvadeva nāvā javena mahāsamuddaṃ pakkhandi.
Sopi uḷumpe nipajjitvā ekaṃ dīpakaṃ pāpuṇi. Tattha phalikavimāne catasso vemānikapetiyo addasa. Tā
sattāhaṃ dukkhaṃ anubhavanti, sattāhaṃ sukhaṃ. So tāhi saddhiṃ sattāhaṃ dibbasampattiṃ anubhavi.
Atha naṃ tā dukkhānubhavanatthāya gacchamānā ‘‘sāmi, mayaṃ sattame divase āgamissāma, yāva
mayaṃ āgacchāma, tāva anukkaṇṭhamāno idheva vasā’’ti vatvā agamaṃsu. So taṇhāvasiko hutvā
tasmiṃyeva phalake nipajjitvā puna samuddapiṭṭhena gacchanto aparaṃ dīpakaṃ patvā tattha
rajatavimāne aṭṭha vemānikapetiyo disvā eteneva upāyena aparasmiṃ dīpake maṇivimāne soḷasa,
aparasmiṃ dīpake kanakavimāne dvattiṃsa vemānikapetiyo disvā tāhi saddhiṃ dibbasampattiṃ
Page 1 sur 309
www.tipitaka.org Vipassana Research Institute

anubhavitvā tāsampi dukkhaṃ anubhavituṃ gatakāle puna samuddapiṭṭhena gacchanto ekaṃ
pākāraparikkhittaṃ catudvāraṃ nagaraṃ addasa. Ussadanirayo kiresa, bahūnaṃ nerayikasattānaṃ
kammakaraṇānubhavanaṭṭhānaṃ mittavindakassa alaṅkatapaṭiyattanagaraṃ viya hutvā upaṭṭhāsi.
So ‘‘imaṃ nagaraṃ pavisitvā rājā bhavissāmī’’ti cintetvā khuracakkaṃ ukkhipitvā sīse
paccamānaṃ nerayikasattaṃ addasa. Athassa taṃ tassa sīse khuracakkaṃ padumaṃ viya hutvā
upaṭṭhāsi. Ure pañcaṅgikabandhanaṃ uracchadapasādhanaṃ hutvā sīsato galantaṃ lohitaṃ
lohitacandanavilepanaṃ viya hutvā paridevanasaddo madhurasaro gītasaddo viya hutvā upaṭṭhāsi. So
tassa santikaṃ gantvā ‘‘bho purisa, ciraṃ tayā padumaṃ dhāritaṃ, dehi me eta’’nti āha. ‘‘Samma,
nayidaṃ padumaṃ, khuracakkaṃ eta’’nti. ‘‘Tvaṃ mayhaṃ adātukāmatāya evaṃ vadasī’’ti.
Nerayikasatto cintesi ‘‘mayhaṃ kammaṃ khīṇaṃ bhavissati, imināpi mayā viya mātaraṃ paharitvā
āgatena bhavitabbaṃ, dassāmissa khuracakka’’nti. Atha naṃ ‘‘ehi bho, gaṇha ima’’nti vatvā
khuracakkaṃ tassa sīse khipi, taṃ tassa matthakaṃ pisamānaṃ bhassi. Tasmiṃ khaṇe mittavindako
tassa khuracakkabhāvaṃ ñatvā ‘‘tava khuracakkaṃ gaṇha, tava khuracakkaṃ gaṇhā’’ti vedanāppatto
paridevi, itaro antaradhāyi. Tadā bodhisatto rukkhadevatā hutvā mahantena parivārena ussadacārikaṃ
caramāno taṃ ṭhānaṃ pāpuṇi. Mittavindako taṃ oloketvā ‘‘sāmi devarāja, idaṃ maṃ cakkaṃ
saṇhakaraṇiyaṃ viya tilāni pisamānaṃ otarati, kiṃ nu kho mayā pāpaṃ pakata’’nti pucchanto dve gāthā
abhāsi.

 

Khuddakanikaye Jataka-atthakatha

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app