DIGHANIKAYE SILAKKHANDHAVAGGATIKA

Dighanikaye Silakkhandhavaggatika

Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ
pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ
uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā maṅgalabhāvato,
sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi sammācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca
saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā. Atha vā ratanattayapaṇāmakaraṇaṃ pūjanīyapūjāpuññavisesanibbattanatthaṃ,
taṃ attano yathāladdhasampattinimittakassa kammassa balānuppādanatthaṃ, antarā ca tassa asaṅkocanatthaṃ, tadubhayaṃ
anantarāyena aṭṭhakathāya parisamāpanatthaṃ. Idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati – ‘‘iti
me pasannamatino…pe… tassānubhāvenā’’ti. Vatthuttayapūjā hi niratisayapuññakkhettasambuddhiyā aparimeyyappabhāvo
puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti,
bhayādiupaddavañca nivāreti. Yathāha –
‘‘Pūjārahe pūjayato, buddhe yadi va sāvake’’tiādi (dha. pa. 1.195; apa. 1.10.1), tathā –
‘‘Ye bhikkhave buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hotī’’tiādi (a. ni.
4.34; itivu. 90).
‘‘Buddhoti kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenapi jambudīpassa.
Dhammoti…pe… saṅghoti…pe… dīpassā’’ti. (dī. ni. aṭṭha. 1.6);
Tathā –
‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ
cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī’’tiādi (a. ni. 6.10; 11.11),
‘‘Araññe rukkhamūle vā…pe…
Bhayaṃ vā chambhitattaṃ vā,
Lomahaṃso na hessatī’’ti. (saṃ. ni. 1.249) ca
Tattha yassa vatthuttayassa vandanaṃ kattukāmo, tassa guṇātisayayogasandassanatthaṃ
‘‘karuṇāsītalahadaya’’ntiādinā gāthattayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā
yathādhippetappayojanaṃ sādhetīti. Tattha yassā desanāya saṃvaṇṇanaṃ kattukāmo, sā na vinayadesanā viya
karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, atha kho karuṇāpaññāppadhānāti tadubhayappadhānameva
tāva sammāsambuddhassa thomanaṃ kātuṃ taṃmūlakattā sesaratanānaṃ ‘‘karuṇāsītalahadaya’’ntiādi vuttaṃ.
Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati, apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ
hiṃsati, vibādhatīti attho, paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ,
taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā, attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati
vibandhatīti. Karuṇāya sītalaṃ karuṇāsītalaṃ, karuṇāsītalaṃ hadayaṃ assāti karuṇāsītalahadayo, taṃ
karuṇāsītalahadayaṃ. Tattha kiñcāpi paresaṃ hitopasaṃhārasukhādiaparihānicchanasabhāvatāya, byāpādāratīnaṃ
ujuvipaccanīkatāya ca sattasantānagatasantāpavicchedanākārappavattiyā mettāmuditānampi cittasītalabhāvakāraṇatā
upalabbhati, tathāpi dukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihiṃsābhūtā karuṇā visesena bhagavato cittassa
cittapassaddhi viya sītībhāvanimittanti vuttaṃ
‘‘karuṇāsītalahadaya’’nti. Karuṇāmukhena vā mettāmuditānampi
hadayasītalabhāvakāraṇatā vuttāti daṭṭhabbaṃ.
Atha vā asādhāraṇañāṇavisesanibandhanabhūtā sātisayaṃ niravasesañca sabbaññutaññāṇaṃ viya savisayabyāpitāya
mahākaruṇābhāvaṃ upagatā karuṇāva bhagavato atisayena hadayasītalabhāvahetūti āha
‘‘karuṇāsītalahadaya’’nti. Atha vā
satipi mettāmuditānaṃ sātisaye hadayasītībhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti
karuṇāva bhagavato hadayasītalabhāvakāraṇaṃ vuttā. Karuṇānidānā hi sabbepi buddhaguṇā.
Karuṇānubhāvanibbāpiyamānasaṃsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya anekānipi
asaṅkheyyāni kappānaṃ akilantarūpasseva niravasesabuddhakaradhammasambharaṇaniyatassa
Page 1 sur 144
www.tipitaka.org Vipassana Research Institute

samadhigatadhammādhipateyyassa ca sannihitesupi sattasaṅkhārasamupanītahadayūpatāpanimittesu na īsakampi
cittasītībhāvassaññathattamahosīti. Etasmiñca atthavikappe tīsupi avatthāsu bhagavato karuṇā saṅgahitāti daṭṭhabbaṃ.
Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Paññāva ñeyyāvaraṇappahānato pakārehi
dhammasabhāvāvajotanaṭṭhena pajjototi paññāpajjoto, savāsanappahānato visesena hataṃ samugghāṭitaṃ vihataṃ,
paññāpajjotena vihataṃ paññāpajjotavihataṃ. Muyhanti tena, sayaṃ vā muyhati, mohanamattameva vā tanti moho, avijjā,
sveva visayasabhāvapaṭicchādanato andhakārasarikkhatāya tamo viyāti tamo, paññāpajjotavihato mohatamo etassāti
paññāpajjotavihatamohatamo, taṃ
paññāpajjotavihatamohatamaṃ. Sabbesampi hi khīṇāsavānaṃ satipi paññāpajjotena
avijjāndhakārassa vihatabhāve saddhādhimuttehi viya diṭṭhippattānaṃ sāvakehi, paccekasambuddhehi ca
savāsanappahānena sammāsambuddhānaṃ kilesappahānassa viseso vijjatīti sātisayena avijjāppahānena bhagavantaṃ
thomento āha
‘‘paññāpajjotavihatamohatama’’nti.
Atha vā antarena paropadesaṃ attano santāne accantaṃ avijjāndhakāravigamassa nibbattitattā, tattha ca sabbaññutāya,
balesu ca vasībhāvassa samadhigatattā, parasantatiyañca dhammadesanātisayānubhāvena sammadeva tassa pavattitattā
bhagavāva visesato mohatamavigamena thometabboti āha
‘‘paññāpajjotavihatamohatama’’nti. Imasmiñca atthavikappe
‘‘paññāpajjoto’’ti padena bhagavato paṭivedhapaññā viya desanāpaññāpi sāmaññaniddesena ekasesanayena vā saṅgahitāti
daṭṭhabbaṃ.
Atha vā bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvābodhanasamatthena
anāvaraṇañāṇasaṅkhātena paññāpajjotena sabbañeyyadhammasabhāvacchādakassa mohandhakārassa vidhamitattā
anaññasādhāraṇo bhagavato mohatamavināsoti katvā vuttaṃ
‘‘paññāpajjotavihatamohatama’’nti. Ettha ca
mohatamavidhamanante adhigatattā anāvaraṇañāṇaṃ kāraṇūpacārena sakasantāne mohatamavidhamanaṃ daṭṭhabbaṃ.
Abhinīhārasampattiyā savāsanappahānameva hi kilesānaṃ ‘‘ñeyyāvaraṇappahāna’’nti, parasantāne pana
mohatamavidhamanassa kāraṇabhāvato anāvaraṇañāṇaṃ ‘‘mohatamavidhamana’’nti vuccatīti.
Kiṃ pana kāraṇaṃ avijjāvigghāto yeveko pahānasampattivasena bhagavato thomanānimittaṃ gayhati, na pana
sātisayaniravasesakilesappahānanti? Tappahānavacaneneva tadekaṭṭhatāya sakalasaṃkilesagaṇasamugghātajotitabhāvato.
Na hi so tādiso kileso atthi, yo niravasesaavijjāppahānena na pahīyatīti. Atha vā vijjā viya sakalakusaladhammasamuppattiyā
niravasesākusaladhammanibbattiyā, saṃsārappavattiyā ca avijjā padhānakāraṇanti tabbigghātavacanena
sakalasaṃkilesagaṇasamugghāto vuttoyeva hotīti vuttaṃ
‘‘paññāpajjotavihatamohatama’’nti.
Narā ca amarā ca narāmarā, saha narāmarehīti sanarāmaro, sanarāmaro ca so loko cāti sanarāmaraloko, tassa garuti
sanarāmaralokagaru, taṃ
sanarāmaralokagaruṃ. Etena devamanussānaṃ viya tadavasiṭṭhasattānampi yathārahaṃ
guṇavisesāvahato bhagavato upakāritaṃ dasseti. Na cettha padhānāpadhānabhāvo codetabbo. Añño hi saddakkamo, añño
atthakkamo. Edisesu hi samāsapadesu padhānampi appadhānaṃ viya niddisīyati yathā – ‘‘sarājikāya parisāyā’’ti (apa. aṭṭha.
1.82). Kāmañcettha sattasaṅkhārabhājanavasena tividho loko, garubhāvassa pana adhippetattā garukaraṇasamatthasseva
yujjanato sattalokassavasena attho gahetabbo. So hi lokiyanti ettha puññapāpāni tabbipāko cāti ‘‘loko’’ti vuccati.
Amaraggahaṇena cettha upapattidevā adhippetā.
Atha vā samūhattho loka-saddo samudāyavasena lokīyati paññāpīyatīti. Saha narehīti sanarā, sanarā ca te amarā ceti
sanarāmarā, tesaṃ lokoti sanarāmaralokoti purimanayeneva yojetabbaṃ. Amara-saddena cettha visuddhidevāpi saṅgayhanti.
Te hi maraṇābhāvato paramatthato amarā. Narāmarānaṃyeva ca gahaṇaṃ ukkaṭṭhaniddesavasena, yathā – ‘‘satthā
devamanussāna’’nti (dī. ni. 1.157). Tathā hi sabbānatthapariharaṇapubbaṅgamāya niravasesahitasukhavidhānatapparāya
niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya,
aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ
sattānaṃ uttamaṃ gāravaṭṭhānaṃ, tena vuttaṃ –
‘‘sanarāmaralokagaru’’nti.
Sobhanaṃ gataṃ gamanaṃ etassāti
sugato. Bhagavato hi veneyyajanupasaṅkamanaṃ ekantena tesaṃ
hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjana (dī. ni. 2.33; 3.198-200; ma. ni. 2.385, 386)
paṭimaṇḍitarūpakāyatāyadutavilambita- khalitānukaḍḍhananippīḷanukkuṭikakuṭilākulatādidosarahitaṃ
vilāsitarājahaṃsavasabhavāraṇamigarājagamanaṃ kāyagamanaṃ ñāṇagamanañca
vipulanimmalakaruṇāsativīriyādiguṇavisesasahitamabhinīhārato yāva mahābodhi anavajjatāya sobhanamevāti.
Atha vā sayambhuñāṇena sakalampi lokaṃ pariññābhisamayavasena parijānanto ñāṇena sammā gato avagatoti
sugato.
Tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato.
Lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato. Lokanirodhagāminipaṭipadaṃ
bhāvanābhisamayavasena sammā gato paṭipannoti
sugato. Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti, na
pacceti, na paccāgacchatīti
sugatotiādinā nayena ayamattho vibhāvetabbo. Atha vā sundaraṃ ṭhānaṃ sammāsambodhiṃ
nibbānameva vā gato adhigatoti
sugato. Yasmā vā bhūtaṃ tacchaṃ atthasañhitaṃ vineyyānaṃ yathārahaṃ kālayuttameva
ca dhammaṃ bhāsati, tasmā sammā gadatīti
sugato, da-kārassa ta-kāraṃ katvā. Iti sobhanagamanatādīhi sugato, taṃ
sugataṃ.
Page 2 sur 144
www.tipitaka.org Vipassana Research Institute

Puññapāpakammehi upapajjanavasena gantabbato gatiyo, upapattibhavavisesā. Tā pana nirayādivasena pañcavidhā,
tāhi sakalassāpi bhavagāmikammassa ariyamaggādhigamena avipākārahabhāvakaraṇena nivattitattā bhagavā pañcahipi
gatīhi suṭṭhu mutto visaṃyuttoti āha –
‘‘gativimutta’’nti. Etena bhagavato katthacipi gatiyā apariyāpannataṃ dasseti, yato
bhagavā ‘‘devātidevo’’ti vuccati, tenevāha –
‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;
Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;
Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36);
Taṃtaṃgatisaṃvattanakānañhi kammakilesānaṃ aggamaggena bodhimūleyeva suppahīnattā natthi bhagavato
gatipariyāpannatāti accantameva bhagavā sabbabhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyehi suparimutto, taṃ
gativimuttaṃ. Vandeti namāmi, thomemīti vā attho.
Atha vā
gativimuttanti anupādisesanibbānadhātuppattiyā bhagavantaṃ thometi. Ettha hi dvīhākārehi bhagavato
thomanā veditabbā – attahitasampattito, parahitapaṭipattito ca. Tesu attahitasampatti anāvaraṇañāṇādhigamato, savāsanānaṃ
sabbesaṃ kilesānaṃ accantappahānato, anupādisesanibbānappattito ca veditabbā. Parahitapaṭipatti
lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammadesanāto, viruddhesupi niccaṃ hitajjhāsayato,
ñāṇaparipākakālāgamanato ca. Sā panettha āsayato payogato ca duvidhā parahitapaṭipatti, tividhā ca attahitasampatti
pakāsitā hoti. Kathaṃ? ‘‘Karuṇāsītalahadaya’’nti etena āsayato parahitapaṭipatti, sammā gadanatthena sugata-saddena
payogato parahitapaṭipatti, ‘‘paññāpajjotavihatamohatamaṃ gativimutta’’nti etehi catusaccapaṭivedhatthena ca sugatasaddena tividhāpi attahitasampatti, avasiṭṭhena, ‘‘paññāpajjotavihatamohatama’’nti etena ca sabbāpi
attahitasampattiparahitapaṭipatti pakāsitā hotīti.
Atha vā tīhākārehi bhagavato thomanā veditabbā – hetuto, phalato, upakārato ca. Tattha
hetu mahākaruṇā, sā
paṭhamapadena nidassitā.
Phalaṃ catubbidhaṃ – ñāṇasampadā, pahānasampadā, ānubhāvasampadā, rūpakāyasampadā cāti.
Tāsu ñāṇappahānasampadā dutiyapadena saccappaṭivedhatthena ca sugata-saddena pakāsitā honti. Ānubhāvasampadā
tatiyapadena, rūpakāyasampadā yathāvuttakāyagamanasobhanatthena sugata-saddena, lakkhaṇānubyañjanapāripūriyā (dī. ni.
2.33; 3.198-200; ma. ni. 2.385-386) vinā tadabhāvato.
Upakāro antaraṃ abāhiraṃ karitvā tividhayānamukhena
vimuttidhammadesanā, so sammā gadanatthena sugata-saddena pakāsito hotīti veditabbaṃ.
Tattha ‘‘karuṇāsītalahadaya’’nti etena sammāsambodhiyā mūlaṃ dasseti. Mahākaruṇāsañcoditamānaso hi bhagavā
saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ
adhigatoti karuṇā sammāsambodhiyā mūlaṃ. ‘‘Paññāpajjotavihatamohatama’’nti etena sammāsambodhiṃ dasseti.
Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ ‘‘sammāsambodhī’’ti vuccatīti.
Sammā gadanatthena sugata-saddena sammāsambodhiyā paṭipattiṃ dasseti,
līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyoga- sassatucchedābhinivesādiantadvayarahitāya
karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato sugata-saddassa. Itarehi sammāsambodhiyā
padhānāppadhānabhedaṃ payojanaṃ dasseti. Saṃsāramahoghato sattasantāraṇañcettha padhānaṃ payojanaṃ,
tadaññamappadhānaṃ. Tesu padhānena parahitappaṭipattiṃ dasseti, itarena attahitasampattiṃ, tadubhayena attahitāya
paṭipannādīsu (pu. pa. 24, 173) catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dasseti. Tena ca
anuttaradakkhiṇeyyabhāvaṃ uttamavandanīyabhāvaṃ, attano ca vandanakiriyāya khettaṅgatabhāvaṃ dasseti.
Ettha ca karuṇāggahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato sabbalokiyaguṇasampatti
dassitā hoti, paññāggahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti.
Tadubhayaggahaṇasiddho hi attho ‘‘sanarāmaralokagaru’’ntiādinā vipañcīyatīti. Karuṇāggahaṇena ca upagamanaṃ
nirupakkilesaṃ dasseti, paññāggahaṇena apagamanaṃ. Tathā karuṇāggahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ
dasseti, lokavohāravisayattā karuṇāya, paññāggahaṇena samaññāyānavidhāvanaṃ. Sabhāvānavabodhena hi dhammānaṃ
samaññaṃ atidhāvitvā sattādiparāmasanaṃ hotīti. Tathā karuṇāggahaṇena mahākaruṇāsamāpattivihāraṃ dasseti,
paññāggahaṇena tīsu kālesu appaṭihatañāṇaṃ, catusaccañāṇaṃ, catuppaṭisambhidāñāṇaṃ, catuvessārajjañāṇaṃ.
Karuṇāggahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesāsādhāraṇañāṇāni, cha abhiññā, aṭṭhasu parisāsu (ma. ni. 1.151)
akampanañāṇāni, dasa balāni, cuddasa buddhañāṇāni, soḷasa ñāṇacariyā, aṭṭhārasa buddhadhammā, (dī. ni. aṭṭha. 3.305;
vibha. mūla. ṭī. ganthārambhavaṇṇanāya) catucattārīsa ñāṇavatthūni, (saṃ. ni. 2.34) sattasattati ñāṇavatthūnīti (saṃ. ni.
2.34) evamādīnaṃ anekesaṃ paññāppabhedānaṃ vasena ñāṇacāraṃ dasseti.
Tathā karuṇāggahaṇena caraṇasampattiṃ, paññāggahaṇena vijjāsampattiṃ. Karuṇāggahaṇena sattādhipatitā,
paññāggahaṇena dhammādhipatitā. Karuṇāggahaṇena lokanāthabhāvo, paññāggahaṇena attanāthabhāvo. Tathā
karuṇāggahaṇena pubbakāribhāvo, paññāggahaṇena kataññutā. Tathā karuṇāggahaṇena aparantapatā, paññāggahaṇena
anattantapatā. Karuṇāggahaṇena vā buddhakaradhammasiddhi, paññāggahaṇena buddhabhāvasiddhi. Tathā
karuṇāggahaṇena paresaṃ tāraṇaṃ, paññāggahaṇena sayaṃ tāraṇaṃ. Tathā karuṇāggahaṇena sabbasattesu anuggahacittatā,
paññāggahaṇena sabbadhammesu virattacittatā dassitā hoti. Sabbesañca buddhaguṇānaṃ karuṇā ādi, tannidānabhāvato.
Paññā pariyosānaṃ, tato uttarikaraṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā
Page 3 sur 144
www.tipitaka.org Vipassana Research Institute

karuṇāggahaṇena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ, tato
pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca
sabbabuddhaguṇānamādi, samādhi majjhe, paññā pariyosānanti. Evampi ādimajjhapariyosānakalyāṇā sabbe buddhaguṇā
dassitā honti, nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggāhaṇaṃ. Aññathā ko
nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –
‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; dī. ni. aṭṭha. 3.141; ma. ni. aṭṭha. 3.425, udā. aṭṭha. 53; bu.
vaṃ. aṭṭha. 4.4; cariyā. aṭṭha. nidānakathāyaṃ, pakiṇṇakakathāyaṃ; apa. aṭṭha. 2.6.20);
Teneva ca āyasmatā sāriputtattherenāpi buddhaguṇaparicchedanaṃ pati anuyuttena ‘‘no hetaṃ bhante’’ti (dī. ni. 2.145)
paṭikkhipitvā, ‘‘api ca me bhante dhammanvayo vidito’’ti (dī. ni. 2.146) vuttaṃ.
Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavantaṃ abhitthavitvā idāni saddhammaṃ thometuṃ
‘‘buddhopī’’tiādimāha. Tattha buddhoti kattuniddeso. Buddhabhāvanti kammaniddeso. Bhāvetvā, sacchikatvāti ca
pubbakālakiriyāniddeso.
Yanti aniyamato kammaniddeso. Upagatoti aparakālakiriyāniddeso. Vandeti kiriyāniddeso, tanti
niyamanaṃ.
Dhammanti vandanakiriyāya kammaniddeso. Gatamalaṃ, anuttaranti ca tabbisesanaṃ.
Tattha buddha-saddassa tāva ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’tiādinā (mahāni. 192; cūḷani. 95-97;
paṭi. ma. 1.162) niddesanayena attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā
vikasitabhāvato buddhavāti
buddho, jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa
abhāvena ñeyyavisesassa kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso
labbhatīti buddhavāti buddho, yathā ‘‘dikkhito na dadātī’’ti, atthato pana pāramitāparibhāvito sayambhūñāṇena saha
vāsanāya vihataviddhastaniravasesakileso mahākaruṇāsabbaññutaññāṇādiaparimeyya guṇagaṇādhāro khandhasantāno
buddho. Yathāha –
‘‘Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi,
tattha ca sabbaññutaṃ patto, balesu ca vasībhāva’’nti (mahāni. 192; cūḷani. 95-97; paṭi. ma. 1.162).
Api-saddo sambhāvane, tena ‘‘evaṃ guṇavisesayutto sopi nāma bhagavā’’ti vakkhamānaguṇe dhamme sambhāvanaṃ
dīpeti.
Buddhabhāvanti sammāsambodhiṃ. Bhāvetvāti uppādetvā, vaḍḍhetvā ca. Sacchikatvāti paccakkhaṃ katvā.
Upagatoti patto, adhigatoti attho, etassa ‘‘buddhabhāva’’nti etena sambandho. Gatamalanti vigatamalaṃ, niddosanti attho.
Vandeti paṇamāmi, thomemi vā. Anuttaranti uttararahitaṃ, lokuttaranti attho. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne
apāyato ca, saṃsārato ca apatamāne katvā dhārayatīti dhammo.
Ayañhettha saṅkhepattho – evaṃ vividhaguṇasamannāgato buddhopi bhagavā yaṃ ariyasaṅkhātaṃ dhammaṃ
bhāvetvā, phalanibbānasaṅkhātaṃ pana sacchikatvā anuttaraṃ sammāsambodhiṃ adhigato, tametaṃ buddhānampi
buddhabhāvahetubhūtaṃ sabbadosamalarahitaṃ attano uttaritarābhāvena anuttaraṃ paṭivedhasaddhammaṃ namāmīti.
Pariyattisaddhammassāpi tappakāsanattā idha saṅgaho daṭṭhabbo. Atha vā ‘‘abhidhammanayasamuddaṃ bhāvetvā
adhigacchi, tīṇi piṭakāni sammasī’’ti ca aṭṭhakathāyaṃ vuttattā pariyattidhammassāpi sacchikiriyāsammasanapariyāyo
labbhatīti sopi idha vutto yevāti daṭṭhabbo. Tathā ‘‘yaṃ dhammaṃ bhāvetvā, sacchikatvā’’ti ca vuttattā
buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāge adhisīlasikkhādayopi idha dhamma-saddena saṅgahitāti veditabbā.
Tāpi hi vigatapaṭipakkhatāya vigatamalā, anaññasādhāraṇatāya anuttarā cāti. Tathā hi sattānaṃ
sakalavaṭṭadukkhanissaraṇāya katamahābhinīhāro mahākaruṇādhivāsapesalajjhāsayo paññāvisesapariyodātanimmalānaṃ
dānadamasaññamādīnaṃ uttamadhammānaṃ satasahassādhikāni kappānaṃ cattāri asaṅkheyyāni sakkaccaṃ nirantaraṃ
niravasesaṃ bhāvanāpaccakkhakaraṇehi kammādīsu adhigatavasībhāvo, acchariyācinteyyamahānubhāvo,
adhisīlaadhicittānaṃ paramukkaṃsapāramippatto bhagavā paccayākāre catuvīsatikoṭisatasahassamukhena mahāvajirañāṇaṃ
pesetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
Ettha ca ‘‘bhāvetvā’’ti etena vijjāsampadāya dhammaṃ thometi, ‘sacchikatvā’ti etena vimuttisampadāya. Tathā
paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena
samāpattisampadāya. Atha vā paṭhamena khayañāṇabhāvena, dutiyena anuppādañāṇabhāvena. Purimena vā vijjūpamatāya,
dutiyena vajirūpamatāya. Purimena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena,
dutiyena nissaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena,
dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṃ thometi. Atha vā ‘‘yaṃ
dhammaṃ bhāvetvā buddhabhāvaṃ upagato’’ti etena svākkhātatāya dhammaṃ thometi, ‘‘sacchikatvā’’ti etena
sandiṭṭhikatāya. Tathā purimena akālikatāya, pacchimena ehipassikatāya. Purimena vā opaneyyikatāya, pacchimena
paccattaṃ veditabbatāya dhammaṃ thometi.
Page 4 sur 144
www.tipitaka.org Vipassana Research Institute

‘‘Gatamala’’nti iminā saṃkilesābhāvadīpanena dhammassa parisuddhataṃ dasseti, ‘‘anuttara’’nti etena aññassa
visiṭṭhassa abhāvadīpanena vipulaparipuṇṇataṃ. Paṭhamena vā pahānasampadaṃ dhammassa dasseti, dutiyena
pabhāvasampadaṃ. Bhāvetabbatāya vā dhammassa gatamalabhāvo yojetabbo. Bhāvanāguṇena hi so dosānaṃ samugghātako
hotīti. Sacchikātabbabhāvena anuttarabhāvo yojetabbo. Sacchikiriyānibbattito hi taduttarikaraṇīyābhāvato
anaññasādhāraṇatāya anuttaroti. Tathā ‘‘bhāvetvā’’ti etena saha pubbabhāgasīlādīhi sekkhā sīlasamādhipaññākkhandhā
dassitā honti, ‘‘sacchikatvā’’ti etena saha asaṅkhatāya dhātuyā asekkhā sīlasamādhipaññākkhandhā dassitā hontīti.
Evaṃ saṅkhepeneva sabbadhammaguṇehi saddhammaṃ abhitthavitvā, idāni ariyasaṅghaṃ thometuṃ
‘‘sugatassā’’tiādimāha. Tattha sugatassāti sambandhaniddeso, tassa ‘‘puttāna’’nti etena sambandho. Orasānanti
puttavisesanaṃ.
Mārasenamathanānanti orasaputtabhāve kāraṇaniddeso, tena kilesappahānameva bhagavato
orasaputtabhāvakāraṇaṃ anujānātīti dasseti.
Aṭṭhannanti gaṇanaparicchedaniddeso, tena ca satipi tesaṃ sattavisesabhāvena
anekasatasahassasaṅkhyabhāve imaṃ gaṇanaparicchedaṃ nātivattantīti dasseti, maggaṭṭhaphalaṭṭhabhāvānativattanato.
Samūhanti samudāyaniddeso. Ariyasaṅghanti guṇavisiṭṭhasaṅghātabhāvaniddeso, tena asatipi ariyapuggalānaṃ
kāyasāmaggiyaṃ ariyasaṅghabhāvaṃ dasseti, diṭṭhisīlasāmaññena saṃhatabhāvato. Tattha urasi bhavā jātā, saṃvaddhā ca
orasā. Yathā hi sattānaṃ orasaputtā attajātatāya pitusantakassa dāyajjassa visesena bhāgino honti, evametepi ariyapuggalā
sammāsambuddhassa savanante ariyāya jātiyā jātatāya bhagavato santakassa vimuttisukhassa, ariyadhammaratanassa ca
ekantabhāginoti orasā viya
orasā. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmiṃ okkamamānā, okkantā ca
ariyasāvakā bhagavato urovāyāmajanitābhijātatāya nippariyāyena ‘‘orasaputtā’’ti vattabbataṃ arahanti. Sāvakehi
pavattiyamānāpi hi dhammadesanā bhagavato ‘‘dhammadesanā’’ icceva vuccati, taṃmūlakattā, lakkhaṇādivisesābhāvato ca.
Yadipi ariyasāvakānaṃ ariyamaggādhigamasamaye bhagavato viya tadantarāyakaraṇatthaṃ devaputtamāro,
māravāhinī vā na ekantena apasādeti, tehi pana apasādetabbatāya kāraṇe vimathite tepi vimathitā eva nāma hontīti āha –
‘‘mārasenamathanāna’’nti. Imasmiṃ panatthe ‘māramārasenamathanāna’nti vattabbe ‘‘mārasenamathanāna’’nti
ekadesasarūpekaseso katoti daṭṭhabbaṃ. Atha vā khandhābhisaṅkhāramārānaṃ viya devaputtamārassāpi guṇamāraṇe
sahāyabhāvūpagamanato kilesabalakāyo ‘‘senā’’ti vuccati. Yathāha – ‘‘kāmā te paṭhamā senā’’tiādi (su. ni. 438; mahāni. 28,
68; cūḷani. 47). Sā ca tehi diyaḍḍhasahassabhedā, anantabhedā vā kilesavāhinī
satidhammavicayavīriyasamathādiguṇapaharaṇehi odhiso vimathitā, vihatā, viddhastā cāti
mārasenamathanā, ariyasāvakā.
Etena tesaṃ bhagavato anujātaputtataṃ dasseti.
Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā, niruttinayena. Atha vā sadevakena lokena ‘‘saraṇa’’nti
araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā, ariyānaṃ saṅghoti ariyasaṅgho, ariyo ca so, saṅgho cāti vā
ariyasaṅgho, taṃ
ariyasaṅghaṃ. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti
assa ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva
‘‘sirasā vande’’ti vuttanti daṭṭhabbaṃ.
Ettha ca ‘‘sugatassa orasānaṃ puttāna’’nti etena ariyasaṅghassa pabhavasampadaṃ dasseti, ‘‘mārasenamathanāna’’nti
etena pahānasampadaṃ, sakalasaṃkilesappahānadīpanato. ‘‘Aṭṭhannampi samūha’’nti etena ñāṇasampadaṃ,
maggaṭṭhaphalaṭṭhabhāvadīpanato. ‘‘Ariyasaṅgha’’nti etena pabhavasampadaṃ dasseti, sabbasaṅghānaṃ
aggabhāvadīpanato. Atha vā ‘‘sugatassa orasānaṃ puttāna’’nti ariyasaṅghassa visuddhanissayabhāvadīpanaṃ,
‘‘mārasenamathanāna’’nti sammāujuñāyasāmīcippaṭipannabhāvadīpanaṃ, ‘‘aṭṭhannampi samūha’’nti
āhuneyyādibhāvadīpanaṃ, ‘‘ariyasaṅgha’’nti anuttarapuññakkhettabhāvadīpanaṃ. Tathā ‘‘sugatassa orasānaṃ puttāna’’nti
etena ariyasaṅghassa lokuttarasaraṇagamanasabbhāvaṃ dīpeti. Lokuttarasaraṇagamanena hi te bhagavato orasaputtā jātā.
‘‘Mārasenamathanāna’’nti etena abhinīhārasampadāsiddhaṃ pubbabhāge sammāpaṭipattiṃ dasseti. Katābhinīhārā hi sammā
paṭipannā māraṃ, māraparisaṃ vā abhivijinanti. ‘‘Aṭṭhannampi samūha’’nti etena viddhastavipakkhe sekkhāsekkhadhamme
dasseti, puggalādhiṭṭhānena maggaphaladhammānaṃ pakāsitattā. ‘‘Ariyasaṅgha’’nti aggadakkhiṇeyyabhāvaṃ dasseti.
Saraṇagamanañca sāvakānaṃ sabbaguṇānamādi, sapubbabhāgappaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā
sīlakkhandhādayo pariyosānanti ādimajjhapariyosānakalyāṇā saṅkhepato sabbe ariyasaṅghaguṇā pakāsitā honti.
Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṅkittanamukhena ratanattayassa paṇāmaṃ katvā, idāni taṃ nipaccakāraṃ
yathādhippete payojane pariṇāmento
‘‘iti me’’tiādimāha. Tattha ratijananaṭṭhena ratanaṃ, buddhadhammasaṅghā. Tesañhi
‘‘itipi so bhagavā’’tiādinā yathābhūtaguṇe āvajjantassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati.
Yathāha –
‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ
cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye
cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati
dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī’’tiādi (a. ni. 6.10; a. ni. 11.11).
Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –
‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (khu. pā. aṭṭha. 6.3; dī. ni. aṭṭha. 2.33; su. ni. aṭṭha. 1.226;
Page 5 sur 144
www.tipitaka.org Vipassana Research Institute

mahāni. aṭṭha. 50);
Cittīkatabhāvādayo ca anaññasādhāraṇā buddhādīsu eva labbhantīti. Vandanāva
vandanāmayaṃ, yathā ‘‘dānamayaṃ,
sīlamaya’’nti (dī. ni. 3.305; itivu. 60; netti. 34). Vandanā cettha kāyavācācittehi tiṇṇaṃ ratanānaṃ guṇaninnatā, thomanā vā.
Pujjabhavaphalanibbattanato
puññaṃ, attano santānaṃ puṇātīti vā. Suvihatantarāyoti suṭṭhu vihatantarāyo, etena attano
pasādasampattiyā, rattanattayassa ca khettabhāvasampattiyā taṃ puññaṃ atthappakāsanassa upaghātakaupaddavānaṃ
vihanane samatthanti dasseti.
Hutvāti pubbakālakiriyā, tassa ‘‘atthaṃ pakāsayissāmī’’ti etena sambandho. Tassāti yaṃ
ratanattayavandanāmayaṃ puññaṃ, tassa.
Ānubhāvenāti balena.
Evaṃ ratanattayassa nipaccakārakaraṇe payojanaṃ dassetvā, idāni yassā dhammadesanāya atthaṃ saṃvaṇṇetukāmo,
tassā tāva guṇābhitthavanavasena upaññāpanatthaṃ
‘‘dīghassā’’tiādi vuttaṃ. Tattha dīghasuttaṅkitassāti
dīghappamāṇasuttalakkhitassa, etena ‘‘dīgho’’ti ayaṃ imassa āgamassa atthānugatā samaññāti dasseti. Nanu ca suttāniyeva
āgamo, kassa pana suttehi aṅkananti? Saccametaṃ paramatthato, suttāni pana upādāyapaññatto āgamo. Yathā hi
atthabyañjanasamudāye ‘‘sutta’’nti vohāro, evaṃ suttasamudāye ‘‘āgamo’’ti vohāro.
Paṭiccasamuppādādinipuṇatthasabbhāvato
nipuṇassa. Āgamissanti ettha, etena, etasmā vā attatthaparatthādayoti āgamo,
āgamo ca so varo cāti
āgamavaro, āgamasammatehi vā varoti āgamavaro, tassa. Buddhānaṃ anubuddhā
buddhānubuddhā, buddhānaṃ saccapaṭivedhaṃ anugamma paṭividdhasaccā aggasāvakādayo ariyā. Tehi
atthasaṃvaṇṇanāvasena, guṇasaṃvaṇṇanāvasena ca saṃvaṇṇitassa. Atha vā buddhā ca anubuddhā ca
buddhānubuddhāti
yojetabbaṃ. Sammāsambuddheneva hi tiṇṇampi piṭakānaṃ atthavaṇṇanākkamo bhāsito, yā ‘‘pakiṇṇakadesanā’’ti vuccati,
tato saṅgāyanādivasena sāvakehīti ācariyā vadanti.
Saddhāvahaguṇassāti buddhādīsu pasādāvahasampattikassa. Ayañhi āgamo brahmajālādīsu (dī. ni. 1.5-7, 26-28)
sīladiṭṭhādīnaṃ anavasesaniddesādivasena, mahāpadānādīsu (dī. ni. 2.3-5) purimabuddhānampi guṇaniddesādivasena,
pāthikasuttādīsu (dī. ni. 3.3,4) titthiye nimadditvā appaṭivattiyasīhanāda nadanādivasena, anuttariyasuttādīsu (a. ni. 6.8) ca
visesato buddhaguṇavibhāvanena ratanattaye sātisayappasādaṃ āvahati. Saṃvaṇṇanāsu cāyaṃ ācariyassa pakati, yā
taṃtaṃsaṃvaṇṇanāsu ādito tassa tassa saṃvaṇṇetabbassa dhammassa visesaguṇakittanena thomanā. Tathā hi
papañcasūdanīsāratthappakāsinīmanorathapūraṇīsu aṭṭhasālinīādīsu ca yathākkamaṃ ‘‘paravādamathanassa
ñāṇappabhedajananassa dhammakathikapuṅgavānaṃ vicittappaṭibhānajananassa tassa gambhīrañāṇehi ogāḷhassa abhiṇhaso
nānānayavicittassa abhidhammassā’’tiādinā thomanā katā.
Attho kathīyati etāyāti atthakathā, sā eva
aṭṭhakathā, ttha-kārassa ṭṭha-kāraṃ katvā, yathā ‘‘dukkhassa pīḷanaṭṭho’’ti
(paṭi. ma. 2.8).
Ādito tiādimhi paṭhamasaṅgītiyaṃ. Chaḷabhiññatāya paramena cittavasībhāvena samannāgatattā, jhānādīsu
pañcavidhavasitāsabbhāvato
ca vasino, therā mahākassapādayo. Tesaṃ satehi pañcahi. ti yā aṭṭhakathā. Saṅgītāti
atthaṃ pakāsetuṃ yuttaṭṭhāne ‘‘ayaṃ etassa attho, ayaṃ etassa attho’’ti saṅgahetvā vuttā.
Anusaṅgītā ca yasattherādīhi
pacchāpi dutiyatatiyasaṅgītīsu, iminā attano saṃvaṇṇanāya āgamanasuddhiṃ dasseti.
Sīhassa lānato gahaṇato
sīhaḷo, sīhakumāro. Taṃvaṃsajātatāya tambapaṇṇidīpe khattiyānaṃ, tesaṃ nivāsatāya
tambapaṇṇidīpassa ca sīhaḷabhāvo veditabbo.
Ābhatāti jambudīpato ānītā. Athāti pacchā. Aparabhāge hi asaṅkaratthaṃ
sīhaḷabhāsāya aṭṭhakathā ṭhapitāti. Tenassa mūlaṭṭhakathā sabbasādhāraṇā na hotīti idaṃ atthappakāsanaṃ ekantena
karaṇīyanti dasseti. Tenevāha –
‘‘dīpavāsīnamatthāyā’’ti. Tattha dīpavāsīnanti jambudīpavāsīnaṃ. Dīpavāsīnanti vā
sīhaḷadīpavāsīnaṃ atthāya sīhaḷabhāsāya ṭhapitāti yojanā.
Apanetvānāti kañcukasadisaṃ sīhaḷabhāsaṃ apanetvā. Tatoti aṭṭhakathāto. Ahanti attānaṃ niddisati. Manoramaṃ
bhāsa
nti māgadhabhāsaṃ. Sā hi sabhāvaniruttibhūtā paṇḍitānaṃ manaṃ ramayatīti. Tenevāha –
‘‘tantinayānucchavika’’nti, pāḷigatiyā anulomikaṃ pāḷibhāsāyānuvidhāyininti attho. Vigatadosanti
asabhāvaniruttibhāsantararahitaṃ.
Samayaṃ avilomentoti siddhantaṃ avirodhento, etena atthadosābhāvamāha. Aviruddhattā eva hi theravādāpi idha
pakāsiyissanti.
Theravaṃsapadīpānanti thirehi sīlakkhandhādīhi samannāgatattā therā, mahākassapādayo. Tehi āgatā
ācariyaparamparā theravaṃso, tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena tassa samujjalanato
theravaṃsapadīpā, mahāvihāravāsino therā, tesaṃ. Vividhehi ākārehi nicchīyatīti vinicchayo, gaṇṭhiṭṭhānesu
khīlamaddanākārena pavattā vimaticchedakathā. Suṭṭhu nipuṇo saṇho vinicchayo etesanti
sunipuṇavinicchayā. Atha vā
vinicchinotīti vinicchayo, yathāvuttavisayaṃ ñāṇaṃ. Suṭṭhu nipuṇo cheko vinicchayo etesanti
sunipuṇavinicchayā, etena
mahākassapāditheraparamparābhato, tatoyeva ca aviparīto saṇhasukhumo mahāvihāravāsīnaṃ vinicchayoti tassa
pamāṇabhūtataṃ dasseti.
Sujanassa cāti ca-saddo sampiṇḍanattho, tena na kevalaṃ jambudīpavāsīnameva atthāya, atha kho
sādhujanatosanatthañcāti dasseti, tena ca tambapaṇṇidīpavāsīnampi atthāyāti ayamattho siddho hoti, uggahaṇādisukaratāya
tesampi bahupakārattā.
Ciraṭṭhitatthanti ciraṭṭhitiatthaṃ, cirakālaṭṭhitiyāti attho. Idañhi atthappakāsanaṃ
aviparītabyañjanasunikkhepassa atthasunayassa ca upāyabhāvato saddhammassa ciraṭṭhitiyā saṃvattati. Vuttañhetaṃ
bhagavatā –
Page 6 sur 144
www.tipitaka.org Vipassana Research Institute

‘‘Dveme, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve?
Sunikkhattañca padabyañjanaṃ, attho ca sunīto’’ti (a. ni. 2.21).
Yaṃ atthavaṇṇanaṃ kattukāmo, tassā mahattaṃ pariharituṃ
‘‘sīlakathā’’tiādi vuttaṃ. Tenevāha – ‘‘na taṃ idha
vicārayissāmī’’
ti. Atha vā yaṃ aṭṭhakathaṃ kattukāmo, tadekadesabhāvena visuddhimaggo ca gahetabboti kathikānaṃ
upadesaṃ karonto tattha vicāritadhamme uddesavasena dasseti
‘‘sīlakathā’’ tiādinā. Tattha sīlakathāti
cārittavārittādivasena sīlavitthārakathā.
Dhutadhammāti piṇḍapātikaṅgādayo (visuddhi. 1.22; theragā. aṭṭha. 2.845, 849)
terasa kilesadhunanakadhammā.
Kammaṭṭhānāni sabbānīti pāḷiyaṃ āgatāni aṭṭhatiṃsa, aṭṭhakathāyaṃ dveti niravasesāni
yogakammassa bhāvanāya pavattiṭṭhānāni.
Cariyāvidhānasahitoti rāgacaritādīnaṃ sabhāvādividhānena sahito. Jhānāni
cattāri rūpāvacarajjhānāni, samāpattiyo catasso arūpasamāpattiyo. Aṭṭhapi vā paṭiladdhamattāni jhānāni,
samāpajjanavasībhāvappattiyā samāpattiyo. Jhānāni vā rūpārūpāvacarajjhānāni, samāpattiyo
phalasamāpattinirodhasamāpattiyo.
Lokiyalokuttarabhedā cha abhiññāyo
sabbā abhiññāyo. Ñāṇavibhaṅgādīsu āgatanayena ekavidhādinā paññāya
saṅkaletvā sampiṇḍetvā nicchayo
paññāsaṅkalananicchayo.
Paccayadhammānaṃ hetādīnaṃ paccayuppannadhammānaṃ hetupaccayādibhāvo paccayākāro, tassa desanā
paccayākāradesanā, paṭiccasamuppādakathāti attho. Sā pana ghanavinibbhogassa sudukkaratāya saṇhasukhumā,
nikāyantaraladdhisaṅkararahitā, ekattanayādisahitā ca tattha vicāritāti āha –
‘‘suparisuddhanipuṇanayā’’ti.
Paṭisambhidādīsu āgatanayaṃ avissajjetvāva vicāritattā
avimuttatanti maggā.
Iti pana sabba
nti iti-saddo parisamāpane, pana-saddo vacanālaṅkāre, etaṃ sabbanti attho. Idhāti imissā
aṭṭhakathāyaṃ.
Na vicārayissāmi, punaruttibhāvatoti adhippāyo.
Idāni tasseva avicāraṇassa ekantakāraṇaṃ niddhārento
‘‘majjhe visuddhimaggo’’tiādimāha. Tattha ‘‘majjhe
ṭhatvā’’
ti etena majjhebhāvadīpanena visesato catunnaṃ āgamānaṃ sādhāraṇaṭṭhakathā visuddhimaggo, na
sumaṅgalavilāsinīādayo viya asādhāraṇaṭṭhakathāti dasseti. ‘‘Visesato’’ti idaṃ vinayābhidhammānampi visuddhimaggo
yathārahaṃ atthavaṇṇanā hoti yevāti katvā vuttaṃ.
Iccevāti iti eva. Tampīti visuddhimaggampi. Etāyāti sumaṅgalavilāsiniyā. Ettha ca ‘‘sīhaḷadīpaṃ ābhatā’’tiādinā
atthappakāsanassa nimittaṃ dasseti, ‘‘dīpavāsīnamatthāya, sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassā’’ti etena
payojanaṃ, avasiṭṭhena karaṇappakāraṃ. Sīlakathādīnaṃ avicāraṇampi hi idha karaṇappakāro evāti.
Ganthārambhakathāvaṇṇanā niṭṭhitā.

Dighanikaye Silakkhandhavaggatika

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Trả lời

Từ điển
Youtube
Live Stream
Tải app