ANGUTTARANIKAYE ATTHAKANIPATA-ATTHAKATHA

Anguttaranikaye Atthakanipata-atthakatha

Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti
punappunaṃ katāya.
Yānikatāyāti yuttayānasadisakatāya. Vatthukatāyāti patiṭṭhānaṭṭhena vatthu viya
katāya.
Anuṭṭhitāyāti paccupaṭṭhitāya. Paricitāyāti samantato citāya upacitāya. Susamāraddhāyāti
suṭṭhu samāraddhāya sukatāya.
Ānisaṃsāti guṇā. Sukhaṃ supatītiādīsu yaṃ vattabbaṃ, taṃ
ekādasakanipāte vakkhāma.
Appamāṇanti pharaṇavasena appamāṇaṃ. Tanū saṃyojanā honti, passato upadhikkhayanti
mettāpadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ pattassa dasa
saṃyojanā pahīyantīti attho. Atha vā
tanū saṃyojanā hontīti paṭighañceva
paṭighasampayuttasaṃyojanā ca tanukā honti.
Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ
khayasaṅkhātaṃ mettaṃ adhigamavasena passantassa.
Kusalī tena hotīti tena mettāyanena kusalo hoti.
Sattasaṇḍanti sattasaṅkhātena saṇḍena samannāgataṃ, sattabharitanti attho. Vijetvāti adaṇḍena
asatthena dhammeneva vijinitvā.
Rājisayoti isisadisā dhammikarājāno. Yajamānāti dānāni dadamānā.
Anupariyagāti vicariṃsu.
Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ,
vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato
dasamabhāgaggahaṇaṃ
sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ
chamāsikaṃ bhattavetanānuppadānaṃ
purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho.
Daliddamanussānaṃ hatthato lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā
sahassadvisahassamattadhanānuppadānaṃ
sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye
bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. ‘‘Tāta, mātulā’’tiādinā nayena pana
saṇhavācābhaṇanaṃ
vācāpeyyaṃ nāma, piyavācāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ
raṭṭhaṃ iddhañceva hoti, phītañca, bahuannapānaṃ, khemaṃ, nirabbudaṃ. Manussā mudā modamānā
ure putte naccentā apārutagharā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato
niraggaḷanti vuccati.
Ayaṃ porāṇikā paveṇi.
Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ
parivattetvā uddhaṃmūlakaṃ katvā
assamedhaṃ purisamedhantiādike pañca yaññe nāma akaṃsu.
Tesu assamettha medhanti vadhentīti
assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa
ekasmiṃ pacchimadivaseyeva sattanavutipañcapasusataghātabhiṃsanassa ṭhapetvā bhūmiñca purise ca
avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti
purisamedho.
Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ
adhivacanaṃ. Sammamettha pāsantīti
sammāpāso. Divase divase yugacchiggaḷe
pavesanadaṇḍakasaṅkhātaṃ sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi
sarassatīnadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ
Page 1 sur 83
www.tipitaka.org Vipassana Research Institute

adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa
beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti
niraggaḷo.
Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa
sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ.
Kalampi te nānubhavanti soḷasinti te sabbepi mahāyāgā ekassa mettācittassa vipākamahantatāya
soḷasiṃ kalaṃ na agghanti, soḷasamaṃ bhāgaṃ na pāpuṇantīti attho.
Na jinātīti na attanā parassa jāniṃ
karoti.
Na jāpayeti na parena parassa jāniṃ kāreti. Mettaṃsoti mettāyamānacittakoṭṭhāso hutvā.
Sabbabhūtānanti sabbasattesu. Veraṃ tassa na kenacīti tassa kenaci saddhiṃ akusalaveraṃ vā
puggalaveraṃ vā natthi.

Anguttaranikaye Atthakanipata-atthakatha

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app