KHUDDAKANIKAYE JATAKA-ATTHAKATHA

Khuddakanikaye Jataka-atthakatha

Jātikoṭisahassehi, pamāṇarahitaṃ hitaṃ;
Lokassa
lokanāthena, kataṃ yena mahesinā.
Tassa pāde namassitvā, katvā
dhammassa cañjaliṃ;
Saṅghañca patimānetvā, sabbasammānabhājanaṃ.
Namassanādino assa, puññassa ratanattaye;
Pavattassānubhāvena, chetvā sabbe upaddave.
Taṃ taṃ kāraṇamāgamma, desitāni jutīmatā;
Apaṇṇakādīni purā, jātakāni mahesinā.
Yāni yesu ciraṃ satthā, lokanittharaṇatthiko;
Anante bodhisambhāre, paripācesi nāyako.
Tāni sabbāni ekajjhaṃ, āropentehi saṅgahaṃ;
Jātakaṃ nāma saṅgītaṃ, dhammasaṅgāhakehi yaṃ.
Buddhavaṃsassa etassa, icchantena ciraṭṭhitiṃ;
Yācito abhigantvāna, therena
atthadassinā.
Asaṃsaṭṭhavihāre, sadā suddhavihārinā;
Tatheva
buddhamittena, santacittena viññunā.
Mahiṃsāsakavaṃsamhi, sambhūtena nayaññunā;
Buddhadevena ca tathā, bhikkhunā suddhabuddhinā.
Mahāpurisacariyānaṃ, ānubhāvaṃ acintiyaṃ;
Tassa vijjotayantassa, jātakassatthavaṇṇanaṃ.
Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ;
Bhāsissaṃ bhāsato taṃ me, sādhu gaṇhantu sādhavoti.

Khuddakanikaye Jataka-atthakatha

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app