ABHIDHAMMAPITAKE DHAMMASANGANI-MULATIKA

Abhidhammapitake Dhammasangani-mulatika

Dhammasaṃvaṇṇanāyaṃ satthari paṇāmakaraṇaṃ dhammassa svākkhātabhāvena satthari pasādajananatthaṃ,
satthu ca avitathadesanabhāvappakāsanena dhamme pasādajananatthaṃ. Tadubhayappasādā hi dhammasampaṭipatti
mahato ca atthassa siddhi hotīti. Atha vā ratanattayapaṇāmavacanaṃ attano ratanattayapasādassa viññāpanatthaṃ, taṃ
pana viññūnaṃ cittārādhanatthaṃ, taṃ aṭṭhakathāya gāhaṇatthaṃ, taṃ sabbasampattinipphādanatthanti. Idaṃ pana
ācariyena adhippetappayojanaṃ antarāyavisosanaṃ. Vakkhati hi ‘‘nipaccakārassetassa…pe… asesato’’ti.
Ratanattayapaṇāmakaraṇañhi antarāyakarāpuññavighātakarapuññavisesabhāvato maṅgalabhāvato
bhayādiupaddavanivāraṇato ca antarāyavisosane samatthaṃ hoti. Kathaṃ panetassāpuññavighātakarādibhāvo
vijānitabboti? ‘‘Yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ
cittaṃ hotī’’tiādivacanato (a. ni. 6.10; 11.11), ‘‘pūjā ca pūjaneyyānaṃ, etaṃ maṅgalamuttama’’nti (khu. pā. 5.3; su. ni.
262) ca, ‘‘evaṃ buddhaṃ sarantānaṃ, dhammaṃ saṅghañca bhikkhavo. Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na
hessatī’’ti (saṃ. ni. 1.249) ca vacanatoti.
Tattha yassa satthuno paṇāmaṃ kattukāmo, tassa guṇavisesadassanatthaṃ
‘‘karuṇā viyā’’tiādimāha. Guṇavisesavā
hi paṇāmāraho hoti, paṇāmārahe ca kato paṇāmo vuttappayojanasiddhikarova hotīti. Bhagavato ca desanā vinayapiṭake
karuṇāppadhānā, suttantapiṭake paññākaruṇāppadhānā. Teneva ca kāraṇena vinayapiṭakassa saṃvaṇṇanaṃ karontena
karuṇāppadhānā bhagavato thomanā katā, āgamasaṃvaṇṇanañca karontena ubhayappadhānā, abhidhammadesanā pana
paññāppadhānāti katvā paññāppadhānameva thomanaṃ karonto
‘‘karuṇā viya sattesū’’ti karuṇaṃ upamābhāvena
gahetvā paññāya thometi.
Tattha
karuṇā viyāti nidassanavacanametaṃ, yassa yathā karuṇā sabbesu sattesu pavattittha, evaṃ sabbesu
ñeyyadhammesu paññāpi pavattitthāti attho.
Sattesūti visayanidassanametaṃ. Paññāti nidassetabbadhammanidassanaṃ.
Yassāti tadadhiṭṭhānapuggalanidassanaṃ. Mahesinoti tabbisesanaṃ. Ñeyyadhammesūti paññāvisayanidassanaṃ.
Sabbesūti tabbisesanaṃ. Pavattitthāti kiriyānidassanaṃ. Yathārucīti vasībhāvanidassanaṃ.
Tattha kiratīti
karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Rūpādīsu sattā visattāti sattā. Tassā pana paññattiyā
khandhasantāne niruḷhabhāvato nicchandarāgāpi ‘‘sattā’’ti vuccanti. Pajānātīti
paññā, yathāsabhāvaṃ pakārehi
paṭivijjhatīti attho.
Yassāti aniyamanaṃ. ‘‘Tassa pāde namassitvā’’ti etena niyamanaṃ veditabbaṃ. Mahesīti mahante
sīlakkhandhādayo esi gavesīti mahesi. Ñātabbāti ñeyyā, sabhāvadhāraṇādinā atthena dhammā. Tattha ‘‘ñeyyā’’ti vacanena
dhammānaṃ añeyyattaṃ paṭikkhipati. ‘‘Dhammā’’ti vacanena ñeyyānaṃ sattajīvādibhāvaṃ paṭikkhipati. Ñeyyā ca te
dhammā cāti
ñeyyadhammā. Sabbesūti anavasesapariyādānaṃ. Tena aññātābhāvaṃ dasseti. Pavattitthāti uppajjittha.
Yathārucīti yā yā ruci yathāruci, rucīti ca icchā, kattukāmatā sā. Yā yā pavattā tappabhedā, yathā vā ruci tathā,
rucianurūpaṃ pavattā ‘‘yathāruci pavattitthā’’ti vuccati. Yathā yathā vā ruci pavattā, tathā tathā pavattā paññā ‘‘yathāruci
pavattitthā’’ti vuccati.
Tattha bhagavati pavattāva karuṇā bhagavato paññāya nidassananti gahetabbā. Sā hi asādhāraṇā mahākaruṇā, na aññā.
Yassāti ca karuṇāpaññānaṃ ubhinnampi ādhārapuggalanidassanaṃ. Na hi nirādhārā karuṇā atthīti ‘‘karuṇā’’ti vutte
tadādhārabhūto puggalo nidassetabbo hoti, so ca idha añño vutto natthi, na ca āsannaṃ vajjetvā dūrassa gahaṇe payojanaṃ
atthīti ‘‘yassā’’ti nidassitapuggalova karuṇāya ādhāro. Tena idaṃ vuttaṃ hoti ‘‘yassa attano karuṇā viya paññāpi
pavattitthā’’ti. Kathaṃ pana karuṇā sattesu pavattittha yathā paññāpi dhammesu pavattitthāti? Niravasesato yathāruci ca.
Bhagavato hi karuṇā kañci sattaṃ avajjetvā sabbesu sattesu niravasesesu pavattati, pavattamānā ca rucivasena ekasmiṃ
anekesu ca aññehi asādhāraṇā pavattati. Na hi aññesaṃ ‘‘mahoghapakkhandānaṃ sattānaṃ natthañño koci oghā uddhatā
aññatra mayā’’ti passantānaṃ karuṇokkamanaṃ hoti yathā bhagavatoti. Paññāpi bhagavato sabbesu dhammesu
niravasesesu pavattati, pavattamānā ca ekasmiṃ anekesu ca dhammesu sabhāvakiccādijānanena anāvaraṇā asādhāraṇā
pavattati yathāruci, yathā ca passantassa bhagavato karuṇā yathāruci pavattati. Taṃ sabbaṃ
paṭisambhidāmagge
mahākaruṇāñāṇavibhaṅgavasena jānitabbaṃ, paññāya ca yathāruci pavatti sesāsādhāraṇañāṇavibhaṅgādivasena.
Paññāgahaṇena ca tīsu kālesu appaṭihatañāṇaṃ catusaccañāṇaṃ catupaṭisambhidāñāṇaṃ, karuṇāgahaṇena
mahākaruṇāsamāpattiñāṇassa gahitattā taṃ vajjetvā aññāni asādhāraṇañāṇāni catuvesārajjañāṇaṃ dasabalāni cha abhiññā
catucattālīsa ñāṇavatthūni sattasattati ñāṇavatthūnīti evamādayo aneke paññāppabhedā saṅgayhanti, tasmā tassā tassā
paññāya pavattivasena yathāruci pavatti veditabbā. Tenāha ‘‘karuṇā viya…pe… yathārucī’’ti.
Page 1 sur 76
www.tipitaka.org Vipassana Research Institute

Tattha karuṇāgahaṇena mahābodhiyā mūlaṃ dasseti. Mahādukkhasambādhappaṭipannañhi sattanikāyaṃ disvā
‘‘tassa natthañño koci saraṇaṃ, ahametaṃ mutto mocessāmī’’ti karuṇāya sañcoditamānaso abhinīhāraṃ dīpaṅkarassa
bhagavato pādamūle katvā bodhisambhāre samodhānetvā anupubbena sambodhiṃ pattoti karuṇā mahābodhiyā mūlanti.
Sattesūti etena mahābodhiyā payojanaṃ dasseti. Sattā hi mahābodhiṃ payojenti. Sattasantāraṇatthañhi sabbaññutā
abhipatthitā. Yathāha –
‘‘Kiṃ me ekena tiṇṇena, purisena thāmadassinā;
Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevaka’’nti. (bu. vaṃ. 2. 56);
Paññāgahaṇena mahābodhiṃ dasseti. Sabbaññutāya hi padaṭṭhānabhūtaṃ maggañāṇaṃ, maggañāṇapadaṭṭhānañca
sabbaññutaññāṇaṃ ‘‘mahābodhī’’ti vuccatīti.
Ñeyyadhammesu sabbesūti etena santāretabbānaṃ sattānaṃ
abhiññeyyapariññeyyapahātabbabhāvetabbasacchikātabbe
khandhāyatanadhātusaccindriyapaṭiccasamuppādasatipaṭṭhānādibhede kusalādibhede ca sabbadhamme dasseti.
Pavattittha
yathārucī
ti etena paṭivedhapaccavekkhaṇapubbaṅgamadesanāñāṇappavattidīpanena payojanasampattiṃ dasseti.
Sabbadhammānañhi paṭivedhañāṇaṃ bodhipallaṅke ahosi. Maggañāṇameva hi tanti. Paccavekkhaṇañāṇañca visesena
ratanagharasattāhe ahosi. Evaṃ paṭividdhapaccavekkhitānaṃ dhammānaṃ dhammacakkappavattanādīsu desanāñāṇaṃ
ahosi, visesena ca paṇḍukambalasilāyaṃ sattappakaraṇadesanāyanti. Desanāñāṇena ca desento bhagavā sattesu
hitapaṭipattiṃ paṭipajjatīti. Etena sabbena attahitapaṭipattiṃ parahitapaṭipattiñca dasseti. Mahābodhidassanena hi
attahitapaṭipatti, itarehipi parahitapaṭipatti dassitāti. Tena attahitapaṭipannādīsu catūsu puggalesu bhagavato
catutthapuggalabhāvaṃ dasseti, tena ca anuttaradakkhiṇeyyabhāvaṃ niratisayapaṇāmārahabhāvañca attano ca kiriyāya
khettaṅgatabhāvaṃ dasseti.
Ettha ca
karuṇāgahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato sabbalokiyaguṇasampatti
bhagavato dassitā hoti,
paññāgahaṇenapi sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti.
Karuṇāvacanena ca upagamanaṃ nirupakkilesaṃ, paññāvacanena apagamanaṃ dasseti. Upagamanaṃ dassento ca loke
sañjātasaṃvaḍḍhabhāvaṃ dasseti, apagamanaṃ dassento lokena anupalittataṃ. ‘‘Karuṇā viya sattesū’’ti ca
lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti, ‘‘ñeyyadhammesu sabbesu yathāruci paññā pavattitthā’’ti etena
samaññāya anatidhāvanaṃ. Sabbadhammasabhāvānavabodhe hi sati samaññaṃ atidhāvitvā ‘‘satto jīvo atthī’’ti
parāmasanaṃ hotīti. Sabbesañca buddhaguṇānaṃ karuṇā ādi tannidānabhāvato, paññā pariyosānaṃ tato
uttarikaraṇīyābhāvato. Ādipariyosānadassanena ca sabbe buddhaguṇā dassitāva honti. Karuṇāgahaṇena ca
sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato pāṇātipātādiviratippavattito tassā ca
jhānattayasampayogato. Paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānaṃ ādi, samādhi majjhaṃ, paññā
pariyosānanti evampi ādimajjhapariyosānakalyāṇā sabbe buddhaguṇā dassitā honti.

Abhidhammapitake Dhammasangani-mulatika

Tải sách PDF tại đây

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Trả lời

Từ điển
Youtube
Live Stream
Tải app