ABHIDHAMMAPITAKE PANCAPAKARANA-MULATIKA

Abhidhammapitake Pancapakarana-mulatika

Dhātukathāpakaraṇaṃ desento bhagavā yasmiṃ samaye desesi, taṃ samayaṃ dassetuṃ,
vibhaṅgānantaraṃ desitassa pakaraṇassa dhātukathābhāvaṃ dassetuṃ vā
‘‘aṭṭhārasahī’’tiādimāha.
Tattha balavidhamanavisayātikkamanavasena devaputtamārassa, appavattikaraṇavasena
kilesābhisaṅkhāramārānaṃ, samudayappahānapariññāvasena khandhamārassa, maccumārassa ca
bodhimūle eva bhañjitattā parūpanissayarahitaṃ niratisayaṃ taṃ bhañjanaṃ upādāya bhagavā eva
‘‘mārabhañjano’’ti thomito. Tattha māre abhañjesi, mārabhañjanaṃ vā etassa, na pararājādibhañjananti
mārabhañjano. Mahāvikkanto mahāvīriyoti mahāvīro.
Khandhādayo araṇantā dhammā sabhāvaṭṭhena dhātuyo, abhidhammakathādhiṭṭhānaṭṭhena vāti
katvā tesaṃ kathanato imassa pakaraṇassa
dhātukathāti adhivacanaṃ. Yadipi aññesu ca pakaraṇesu te
sabhāvā kathitā, ettha pana tesaṃ sabbesaṃ saṅgahāsaṅgahādīsu cuddasasu nayesu ekekasmiṃ
kathitattā sātisayaṃ kathananti idameva evaṃnāmakaṃ. Ekadesakathanameva hi aññattha katanti.
Khandhāyatanadhātūhi vā khandhādīnaṃ araṇantānaṃ saṅgahāsaṅgahādayo nayā vuttāti tattha
mahāvisayānaṃ dhātūnaṃ vasena dhātūhi kathā
dhātukathāti evaṃ assa nāmaṃ vuttanti veditabbaṃ.
Dvidhā tidhā chadhā aṭṭhārasadhāti anekadhā dhātubhedaṃ pakāsesīti
dhātubhedappakāsanoti.
Tassatthanti tassā dhātukathāya atthaṃ. A-kāre ā-kārassa lopo daṭṭhabbo. ‘‘Yaṃ dhātukatha’’nti vā
ettha pakaraṇanti vacanaseso sattannaṃ pakaraṇānaṃ kamena vaṇṇanāya pavattattāti tena yojanaṃ
katvā tassa pakaraṇassa atthaṃ
tassatthanti a-kāralopo vā. Tanti taṃ dīpanaṃ suṇātha, taṃ vā atthaṃ
taṃdīpanavacanasavanena upadhārethāti attho.
Samāhitāti nānākiccehi avikkhittacittā, attano citte
āhitāti vā attho.
Ganthārambhavaṇṇanā niṭṭhitā.

Abhidhammapitake Pancapakarana-mulatika

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Trả lời

Từ điển
Youtube
Live Stream
Tải app