PACITTIYAYOJANA – VINAYAPITAKE PACITYADIYOJANA-TIKA

Pacittiyayojana – Vinayapitake Pacityadiyojana

Khuddakānanti sukhumāpattipakāsakattā appakānaṃ, gaṇanato vā pacurattā bahukānaṃ. Yesaṃ
sikkhāpadānanti sambandho. ‘‘Yesa’’nti padaṃ ‘‘saṅgaho’’ti pade sāmyatthachaṭṭhī. Saṅgahīyate
saṅgaho. ‘‘Navahi vaggehī’’tipadaṃ ‘‘saṅgaho, suppatiṭṭhito’’ti padadvaye karaṇaṃ. Dānīti kālavācako
sattamyantanipāto idāni-pariyāyo, imasmiṃ kāleti attho.
Tesanti khuddakānaṃ, ayaṃ vaṇṇanāti
sambandho.
Bhavatīti ettha ti-saddo ekaṃsatthe anāgatakāliko hoti ‘‘nirayaṃ nūna gacchāmi, ettha me
natthi saṃsayo’’tiādīsu (jā. 2.22.331) viya. Kiñcāpettha hi yathā ekaṃsavācako nūnasaddo atthi, na
evaṃ ‘‘bhavatī’’ti pade, atthato pana ayaṃ vaṇṇanā nūna bhavissatīti attho gahetabbo. Atha vā
avassambhāviyatthe anāgatakālavācako hoti ‘‘dhuvaṃ buddho bhavāmaha’’ntiādīsu (bu. vaṃ. 2.109-
114) viya. Kāmañhettha yathā avassambhāviyatthavācako dhuvasaddo atthi, na evaṃ ‘‘bhavatī’’ti pade,
atthato pana dhuvaṃ bhavissati ayaṃ vaṇṇanāti attho gahetabboti daṭṭhabbaṃ.

 

Pacittiyayojana - Vinayapitake Pacityadiyojana

 

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Trả lời

Từ điển
Youtube
Live Stream
Tải app