ANGUTTARANIKAYO ATTHAKANIPATAPALI

Anguttaranikayo Atthakanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca –
[a. ni. 11.15] ‘‘Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya
vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya aṭṭhānisaṃsā pāṭikaṅkhā. Katame aṭṭha? Sukhaṃ
supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo
hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, uttariṃ appaṭivijjhanto
brahmalokūpago hoti. Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya
vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime aṭṭhānisaṃsā pāṭikaṅkhā’’ti.
‘‘Yo ca mettaṃ bhāvayati, appamāṇaṃ paṭissato
[patissato (sī.)];
Tanū saṃyojanā honti, passato upadhikkhayaṃ.
‘‘Ekampi ce pāṇamaduṭṭhacitto,
Mettāyati kusalī tena hoti;
Sabbe ca pāṇe manasānukampī,
Pahūtamariyo pakaroti puññaṃ.
‘‘Ye sattasaṇḍaṃ pathaviṃ vijetvā,
Rājisayo yajamānā anupariyagā;
Assamedhaṃ purisamedhaṃ,
Sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ.
‘‘Mettassa cittassa subhāvitassa,
Kalampi te nānubhavanti soḷasiṃ;
Candappabhā tāragaṇāva sabbe,
Yathā na agghanti kalampi soḷasiṃ
[ayaṃ pādo bahūsu na dissati].
‘‘Yo na hanti na ghāteti, na jināti na jāpaye;
Mettaṃso sabbabhūtānaṃ, veraṃ tassa na kenacī’’ti. paṭhamaṃ;

Anguttaranikayo Atthakanipatapali

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app