KHUDDAKANIKAYE MAHANIDDESAPALI

Khuddakanikaye Mahaniddesapali

Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;
Addhā pītimano hoti, laddhā macco yadicchati.
Kāmaṃ kāmayamānassā
ti kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca. Katame
vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā;
attharaṇā pāvuraṇā
[pāpuraṇā (sī. syā.)] dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ
vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, yaṃ
kiñci rajanīyaṃ vatthu – vatthukāmā.
Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā; ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā
kāmā; hīnā kāmā majjhimā kāmā paṇītā kāmā; āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā
kāmā; nimmitā kāmā animmitā kāmā paranimmitā kāmā; pariggahitā kāmā, apariggahitā kāmā,
mamāyitā kāmā, amamāyitā kāmā; sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi
arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena
kāmā – ime vuccanti vatthukāmā.
Katame
kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo; saṅkappo kāmo rāgo kāmo
saṅkapparāgo kāmo; yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho
kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ
kāmacchandanīvaraṇaṃ.
‘‘Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;
Na taṃ saṅkappayissāmi, evaṃ kāma na hohisī’’ti
[na hehisīti (syā.)]. –
Ime vuccanti kilesakāmā.
Kāmayamānassāti kāmayamānassa icchamānassa sādiyamānassa
patthayamānassa pihayamānassa abhijappamānassāti – kāmaṃ kāmayamānassa.
Tassa ce taṃ samijjhatīti. Tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā
gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā.
Tanti vatthukāmā vuccanti – manāpikā rūpā
manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā.
Samijjhatīti ijjhati samijjhati
labhati paṭilabhati adhigacchati vindatīti – tassa ce taṃ samijjhati.
Addhā pītimano hotīti. Addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhāvacanaṃ
advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ avatthāpanavacanametaṃ –
addhāti.
Pītīti yā pañcakāmaguṇapaṭisaññuttā pīti pāmujjaṃ āmodanā pamodanā hāso pahāso vitti tuṭṭhi
odagyaṃ attamanatā abhipharaṇatā cittassa.
Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ
mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu, ayaṃ vuccati
mano. Ayaṃ mano imāya pītiyā sahagato hoti sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho
Page 1 sur 217
www.tipitaka.org Vipassana Research Institute

ekavatthuko ekārammaṇo. Pītimano hotīti pītimano hoti tuṭṭhamano haṭṭhamano pahaṭṭhamano
attamano udaggamano muditamano pamoditamano hotīti – addhā pītimano hoti.
Laddhā macco yadicchatīti. Laddhāti labhitvā paṭilabhitvā adhigantvā vinditvā. Maccoti satto
naro mānavo poso puggalo jīvo jāgu
[jātu (syā.), jagu (ka.)] jantu indagu [hindagū (sī. syā.)] manujo.
Yadicchatīti yaṃ icchati yaṃ sādiyati yaṃ pattheti yaṃ piheti yaṃ abhijappati, rūpaṃ vā saddaṃ vā
gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vāti, laddhā macco yadicchati.
Tenāha bhagavā –
‘‘Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;
Addhā pītimano hoti, laddhā macco yadicchatī’’ti.

Khuddakanikaye Mahaniddesapali

Tải sách PDF tại đây

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app