MAJJHIMANIKAYE MULAPANNASA-ATTHAKATHA

Majjhimanikaye Mulapannasa-atthakatha

Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ. Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ; Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ. Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ; Yaṃ suvihatantarāyo, hutvā tassānubhāvena.

Majjhimapamāṇasuttaṅkitassa idha majjhimāgamavarassa;
Buddhānubuddhasaṃvaṇṇitassa paravādamathanassa.
Atthappakāsanatthaṃ,
aṭṭhakathā ādito vasisatehi;
Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.
Sīhaḷadīpaṃ pana ābhatātha vasinā mahāmahindena;
Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.
Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;
Tantinayānucchavikaṃ, āropento vigatadosaṃ.
Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;
Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.
Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;
Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.
Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;
Cariyāvidhānasahito, jhānasamāpattivitthāro.
Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;
Khandhādhātāyatanindriyāni ariyāni ceva cattāri.
Saccāni paccayākāradesanā suparisuddhanipuṇanayā;
Avimuttatantimaggā, vipassanābhāvanā ceva.
Iti pana sabbaṃ yasmā,
visuddhimagge mayā suparisuddhaṃ;
Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.
Page 1 sur 318
www.tipitaka.org Vipassana Research Institute

‘‘Majjhe visuddhimaggo, esa catunnampi āgamānañhi;
Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ’’.
Icceva kato tasmā, tampi gahetvāna saddhimetāya;
Aṭṭhakathāya vijānatha, majjhimasaṅgītiyā atthanti.

Majjhimanikaye Mulapannasa-atthakatha

 

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app