SAMYUTTANIKAYO SAGATHAVAGGO

Samyuttanikayo Sagathavaggo

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ
obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca – ‘‘‘kathaṃ nu tvaṃ, mārisa, oghamatarī’ti?
‘Appatiṭṭhaṃ khvāhaṃ, āvuso, anāyūhaṃ oghamatari’nti. ‘Yathā kathaṃ pana tvaṃ, mārisa,
appatiṭṭhaṃ anāyūhaṃ oghamatarī’ti? ‘Yadākhvāhaṃ, āvuso, santiṭṭhāmi tadāssu saṃsīdāmi;
yadākhvāhaṃ, āvuso, āyūhāmi tadāssu nibbuyhāmi
[nivuyhāmi (syā. kaṃ. ka.)]. Evaṃ khvāhaṃ, āvuso,
appatiṭṭhaṃ anāyūhaṃ oghamatari’’’nti.
‘‘Cirassaṃ vata passāmi, brāhmaṇaṃ parinibbutaṃ;
Appatiṭṭhaṃ anāyūhaṃ, tiṇṇaṃ loke visattika’’nti. –
Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā – ‘‘samanuñño me satthā’’ti
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

Samyuttanikayo Sagathavaggo

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Các cuốn sách khác

Trả lời

Từ điển
Youtube
Live Stream
Tải app