KHUDDAKANIKAYE JATAKA-ATTHAKATHA 22-1

Khuddakanikaye Jataka-atthakatha Mā paṇḍiccayaṃ vibhāvayāti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ sannisinnā bhagavato nekkhammapāramiṃ vaṇṇayantā nisīdiṃsu.

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE JATAKA-ATTHAKATHA 10

Khuddakanikaye Jataka-atthakatha Catudvāramidaṃ nagaranti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Paccuppannavatthu navakanipātassa paṭhamajātake vitthāritameva. Idha pana satthā taṃ

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE JATAKA-ATTHAKATHA 4

Khuddakanikaye Jataka-atthakatha Vivarathimāsaṃ dvāranti idaṃ satthā jetavane viharanto catunnaṃ paribbājikānaṃ pabbajjaṃ ārabbha kathesi. Vesāliyaṃ kira licchavirājūnaṃ satta sahassāni satta satāni

ĐỌC BÀI VIẾT

JATAKA-ATTHAKATHA

Jataka-atthakatha Rājovādajātakavaṇṇanā Daḷhaṃ daḷhassa khipatīti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. So tesakuṇajātake (jā. 2.17.1 ādayo) āvi bhavissati. Ekasmiṃ

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE JATAKA-ATTHAKATHA

Khuddakanikaye Jataka-atthakatha Jātikoṭisahassehi, pamāṇarahitaṃ hitaṃ; Lokassa lokanāthena, kataṃ yena mahesinā. Tassa pāde namassitvā, katvā dhammassa cañjaliṃ; Saṅghañca patimānetvā, sabbasammānabhājanaṃ. Namassanādino

ĐỌC BÀI VIẾT

GANTHARAMBHAKATHA – KHUDDAKANIKAYE ITIVUTTAKA-ATTHAKATHA

Gantharambhakatha – Khuddakanikaye Itivuttaka-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE CARIYAPITAKA-ATTHAKATHA

Khuddakanikaye Cariyapitaka-atthakatha Cariyā sabbalokassa, hitā yassa mahesino; Acinteyyānubhāvaṃ taṃ, vande lokagganāyakaṃ. Vijjācaraṇasampannā, yena nīyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno,

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE BUDDHAVAMSA-ATTHAKATHA

Khuddakanikaye Buddhavamsa-atthakatha Anantañāṇaṃ karuṇālayaṃ layaṃ, malassa buddhaṃ susamāhitaṃ hitaṃ; Namāmi dhammaṃ bhavasaṃvaraṃ varaṃ, guṇākarañceva niraṅgaṇaṃ gaṇaṃ. Paññāya seṭṭho jinasāvakānaṃ, yaṃ

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE APADANA-ATTHAKATHA

Khuddakanikaye Apadana-atthakatha Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ; Ñeyyasāgaramuttiṇṇaṃ, tiṇṇaṃ saṃsārasāgaraṃ. Tatheva paramaṃ santaṃ, gambhīraṃ duddasaṃ aṇuṃ; Bhavābhavakaraṃ suddhaṃ, dhammaṃ sambuddhapūjitaṃ. Tatheva

ĐỌC BÀI VIẾT

DIGHANIKAYE SILAKKHANDHAVAGGATTHAKATHA

Dighanikaye Silakkhandhavaggatthakatha Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC BÀI VIẾT

DIGHANIKAYE PATHIKAVAGGATTHAKATHA

Dighanikaye Pathikavaggatthakatha Evaṃ me sutaṃ…pe… mallesu viharatīti pāthikasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Mallesu viharatīti mallā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado

ĐỌC BÀI VIẾT

DIGHANIKAYE MAHAVAGGATTHAKATHA

Dighanikaye Mahavaggatthakatha Evaṃ me sutaṃ…pe… karerikuṭikāyanti mahāpadānasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – karerikuṭikāyanti karerīti varuṇarukkhassa nāmaṃ, karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā

ĐỌC BÀI VIẾT

ANGUTTARANIKAYE PANCAKANIPATA-ATTHAKATHA

Anguttaranikaye Pancakanipata-atthakatha Pañcakanipātassa paṭhame sattannaṃ sekhānaṃ balānīti sekhabalāni. Saddhābalādīsu assaddhiye na kampatīti saddhābalaṃ. Ahirike na kampatīti hirībalaṃ. Anottappe na kampatīti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app