ANGUTTARANIKAYE EKAKANIPATA-ATTHAKATHA

Anguttaranikaye Ekakanipata-atthakatha ‘‘Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. ‘‘Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC BÀI VIẾT

ANGUTTARANIKAYE DUKANIPATA-ATTHAKATHA

Anguttaranikaye Dukanipata-atthakatha Dukanipātassa paṭhame vajjānīti dosā aparādhā. Diṭṭhadhammikanti diṭṭheva dhamme imasmiṃyeva attabhāve uppannaphalaṃ. Samparāyikanti samparāye anāgate attabhāve uppannaphalaṃ. Āgucārinti pāpakāriṃ

ĐỌC BÀI VIẾT

ANGUTTARANIKAYE ATTHAKANIPATA-ATTHAKATHA

Anguttaranikaye Atthakanipata-atthakatha Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānikatāyāti yuttayānasadisakatāya. Vatthukatāyāti patiṭṭhānaṭṭhena vatthu viya katāya. Anuṭṭhitāyāti

ĐỌC BÀI VIẾT

VINAYAPITAKE PARIVARA-ATTHAKATHA

Vinayapitake Parivara-atthakatha Tattha yaṃ tena bhagavatā…pe… paññattanti ādinayappavattāya tāva pucchāya ayaṃ saṅkhepattho – yo so bhagavā sāsanassa ciraṭṭhitikatthaṃ dhammasenāpatinā saddhammagāravabahumānavegasamussitaṃ

ĐỌC BÀI VIẾT

VINAYAPITAKE PARAJIKAKANDA-ATTHAKATHA

Vinayapitake Parajikakanda-atthakatha Yo kappakoṭīhipi appameyyaṃ; Kālaṃ karonto atidukkarāni; Khedaṃ gato lokahitāya nātho; Namo mahākāruṇikassa tassa. Asambudhaṃ buddhanisevitaṃ yaṃ; Bhavābhavaṃ gacchati

ĐỌC BÀI VIẾT

VINAYAPITAKE PACITTIYA-ATTHAKATHA

Vinayapitake Pacittiya-atthakatha Tattha musāvādavaggassa tāva paṭhamasikkhāpade hatthakoti tassa therassa nāmaṃ. Sakyānaṃ puttoti sakyaputto. Buddhakāle kira sakyakulato asīti purisasahassāni pabbajiṃsu, tesaṃ

ĐỌC BÀI VIẾT

VINAYAPITAKE CULAVAGGA-ATTHAKATHA

Vinayapitake Culavagga-atthakatha Cūḷavaggassa paṭhame kammakkhandhake tāva paṇḍukalohitakāti paṇḍuko ceva lohitako cāti chabbaggiyesu dve janā; tesaṃ nissitakāpi paṇḍukalohitakātveva paññāyanti. Balavābalavaṃ paṭimantethāti

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE YAMAKAPALI

Abhidhammapitake Yamakapali Tayo saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāroti. Assāsapassāsā kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro. Ṭhapetvā vitakkavicāre sabbepi

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE VIBHANGAPALI

Abhidhammapitake Vibhangapali Pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.     TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE PATTHANAPALI

Abhidhammapitake Patthanapali Kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1) Akusalaṃ sukhāya vedanāya sampayuttaṃ

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE PATTHANAPALI

Abhidhammapitake Patthanapali Kilesaṃ dhammaṃ paṭicca kileso dhammo uppajjati hetupaccayā – lobhaṃ paṭicca moho diṭṭhi thinaṃ [thīnaṃ (sī. syā.)] uddhaccaṃ ahirikaṃ

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE PATTHANAPALI

Abhidhammapitake Patthanapali Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā – savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app