Pārājikakathāvaṇṇanā

1965.Chandasoti methunasevanarāgapaṭisaṃyuttena chandena. Etena ‘‘chande pana asati balakkārena padhaṃsitāya anāpattī’’ti (kaṅkhā. aṭṭha. methunadhammasikkhāpadavaṇṇanā) aṭṭhakathā sūcitā hoti. Sā samaṇī pārājikā nāma hotīti pavuccatīti yojanā.

1966-7. ‘‘Sajīvassa api ajīvassā’’ti padacchedo. ‘‘Santhataṃ vā asanthata’’nti idaṃ ‘‘aṅgajāta’’nti imassa visesanaṃ. Attano tividhe maggeti attano vaccapassāvamukhamaggānaṃ aññatarasmiṃ magge. Ettha ‘‘santhate vā asanthate vā’’ti seso, ‘‘allokāse’’ti iminā sambandho. ‘‘Yebhuyyaakkhāyitādika’’nti padacchedo. Ādi-saddena akkhāyitaṃ saṅgaṇhāti.

Manussapurisādīnaṃ navannaṃ sajīvassapi ajīvassapi yassa kassaci santhataṃ vā asanthataṃ vā yebhuyyakkhāyitādikaṃ aṅgajātaṃ attano santhate vā asanthate vā tividhe magge allokāse tilaphalamattampi pavesentī parājitāti yojanā.

1968.Sādhāraṇavinicchayanti bhikkhubhikkhunīnaṃ sādhāraṇasikkhāpadavinicchayaṃ.

1969-70.Adhakkhakanti ettha akkhakānaṃ adhoti viggaho. Ubbhajāṇumaṇḍalanti jāṇumaṇḍalānaṃ ubbhanti viggaho. Ubbha-saddo uddhaṃ-saddapariyāyo. Idha ‘‘attano’’ti seso. Avassutassāti kāyasaṃsaggarāgena tintassa. Avassutāti etthāpi eseva nayo. ti vuttattā ‘‘sā’’ti labbhati. Sarīranti ettha ‘‘yaṃ kiñcī’’ti seso. Paropakkamamūlakaṃ pārājikaṃ dassetumāha ‘‘tena vā phuṭṭhā’’ti. Ettha ‘‘yathāparicchinne kāye’’ti ca ‘‘sādiyeyyā’’ti ca vattabbaṃ.

Yā pana bhikkhunī avassutā avassutassa manussapuggalassa yaṃ kiñci sarīraṃ attano adhakkhakaṃ ubbhajāṇumaṇḍalaṃ yaṃ sarīrakaṃ, tena sarīrakena chupeyya, tena manussapurisena yathāparicchinne kāye phuṭṭhā sādiyeyya vā, sā pārājikā siyāti yojanā.

1971-2.‘‘Gahitaṃ ubbhajāṇunā’’ti iminā kapparato uddhaṃ pārājikakkhettamevāti dīpeti. Attano yathāvuttappakārena kāyenāti yojanā, attano ‘‘adhakkhaka’’ntiādivuttappakārena kāyenāti attho. Tathā avassutāya avassutassa purisassa kāyapaṭibaddhaṃ phusantiyā thullaccayaṃ hoti. Attano yathāparicchinnakāyapaṭibaddhena tathā avassutāya avassutassa purisassa kāyaṃ phusantiyā thullaccayaṃ hoti.

1973. Attano avasesena kāyena avassutāya avassutassa purisapuggalassa kāyaṃ phusantiyā thullaccayaṃ hoti. Evaṃ attano payoge ca purisassa payoge ca tassā bhikkhuniyāyeva thullaccayaṃ hotīti yojanā.

1974. Yakkhapetatiracchānapaṇḍakānaṃ kāyaṃ ‘‘adhakkhakaṃ ubbhajāṇumaṇḍala’’nti yathāparicchinnaṃ tatheva attano kāyena ubhatoavassave sati phusantiyā assā bhikkhuniyā thullaccayaṃ, tatheva yakkhādīnaṃ payogepi tassāyeva thullaccayaṃ hotīti yojanā.

1975.Ekatovassave cāpīti bhikkhuniyā vasena ekatoavassave cāpi. Thullaccayamudīritanti pārājikakkhettabhūtena attano kāyena manussapurisassa kāyaṃ phusantiyā thullaccayaṃ aṭṭhakathāyaṃ (pāci. aṭṭha. 662) vuttanti attho. Avasese ca sabbatthāti yathāvuttapārājikakkhettato avasese thullaccayakkhette sabbattha ekatoavassave sati dukkaṭaṃ hotīti attho. Kāyapaṭibaddhena kāyapaṭibaddhāmasanādīsu sabbattha ubhatoavassave vā ekatoavassave vā dukkaṭameva hoti.

1976.‘‘Ubbhakkhakamadhojāṇumaṇḍala’’nti yaṃ apārājikakkhettaṃ idha dassitaṃ, ettha ekatoavassave dukkaṭaṃ hoti. Kapparassa ca heṭṭhāpi ettheva adhojāṇumaṇḍale saṅgahaṃ gatanti yojanā.

1977-9. Bhikkhu bhikkhuniyā saddhiṃ sace kāyasaṃsaggaṃ kelāyati sevatīti yojanā. Bhikkhuniyā nāso siyāti sīlavināso pārājikāpatti siyāti attho. Gehapemanti ettha ‘‘gehasitapema’’nti vattabbe gāthābandhavasena sita-saddalopo, attho panassa bhikkhuvibhaṅge vuttanayova.

1980.Avisesenāti ‘‘bhikkhuniyā’’ti vā ‘‘bhikkhussā’’ti vā visesaṃ akatvā.

1981.Yassāti bhikkhussa vā bhikkhuniyā vā. Yatthāti bhikkhuniyaṃ vā bhikkhusmiṃ vā. Manosuddhanti kāyasaṃsaggādirāgarahitaṃ. Tassa bhikkhussa vā bhikkhuniyā vā tattha bhikkhuniyaṃ vā bhikkhusmiṃ vā visaye nadosatā anāpattīti attho.

1982.Bhinditvāti sīlabhedaṃ katvā. Bhikkhuniyā apakatattā āha ‘‘neva hoti bhikkhunidūsako’’ti.

1983.Athāti vākyārambhe. Na hotāpatti bhikkhunoti ettha bhikkhunīhi kāyasaṃsaggasaṅghādisesamāha.

1984. ‘‘Khette’’ti vakkhamānaṃ ‘‘phuṭṭhā’’ti iminā yojetvā ‘‘pārājika’’ntiādīhi, ‘‘thullaccayaṃ khette’’tiādīhi ca sambandhitabbaṃ. ‘‘Pārājika’’nti vakkhamānattā phuṭṭhāti ettha ‘‘pārājikakkhette’’ti seso.

1985.Tathāti niccalāpi sādiyati. Khetteti thullaccayādīnaṃ khette. Kāyena niccalāyapi cittena sādiyantiyā āpatti kasmā vuttāti āha ‘‘vuttattā…pe… satthunā’’ti , bhikkhupātimokkhe viya ‘‘kāyasaṃsaggaṃ samāpajjeyyā’’ti avatvā idha ‘‘kāyasaṃsaggaṃ sādiyeyyā’’ti vuttattāti adhippāyo.

1986.Tassā āpattiyā. Kriyasamuṭṭhānanti kiriyāya samuṭṭhānaṃ. Evaṃ satīti sādiyanamatteneva āpajjitabbabhāve sati. Idanti ‘‘kiriyasamuṭṭhāna’’mitividhānaṃ. Tabbahuleneva nayenāti kiriyasamuṭṭhānabāhullena nayena khadiravanādivohāro viyāti daṭṭhabbaṃ.

1987.Tassā bhikkhuniyā asañcicca virajjhitvā āmasantiyā anāpatti, ‘‘ayaṃ puriso’’ti vā ‘‘itthī’’ti vā ajānitvā āmasantiyā anāpatti, purisassa āmasane sati phassaṃ asādiyantiyā vā anāpattīti yojanā.

1988.Khittacittāyāti yakkhummattāya. Ummattikāya vāti pittakopena ummādappattāya. Idañca ‘‘asucī’’ti vā ‘‘candana’’nti vā visesataṃ ajānanameva pamāṇaṃ.

Ubbhajāṇumaṇḍalakathāvaṇṇanā.

1989-90.‘‘Pārājikattaṃ jānantī’’ti iminā avasesāpattiṃ jānitvā chādentiyā pārājikābhāvaṃ dīpeti. Saliṅge tu ṭhitāyāti pabbajjāliṅgeyeva ṭhitāya. Iti dhure nikkhittamattasminti yojanā. Iti-saddo nidassane. Itarāya pubbeyeva āpannattā tamapekkhitvā ‘‘sā cā’’ti āha.

1991. Vuttāvisiṭṭhaṃ sabbaṃ vinicchayaṃ saṅgahetumāha ‘‘sesa’’ntiādi. Tatthāti duṭṭhullapaṭicchādane.

Vajjapaṭicchādikathāvaṇṇanā.

1992-5.Saṅghenāti samaggena saṅghena. Ukkhittakoti āpattiyā adassanādīsu ukkhittako. ‘‘Ukkhepane ṭhito’’ti iminā ukkhepanīyakammakatassa anosāritabhāvaṃ dīpeti. Yā diṭṭhi etassāti yaṃdiṭṭhiko, so ukkhittako bhikkhu yāya diṭṭhiyā samannāgato hotīti adhippāyo . ‘‘Tassā diṭṭhiyā gahaṇenā’’ti iminā anuvattappakāro dassito. Taṃ ukkhittakaṃ bhikkhunti yojanā. Sā bhikkhunī aññāhi bhikkhunīhi visumpica saṅghamajjhepi ‘‘eso kho ayye bhikkhu samaggena saṅghena ukkhitto’’tiādinā (pāci. 669) nayena tikkhattuṃ vuccamānāti yojanā. Taṃ vatthuṃ acajantī gahetvā yadi tatheva tiṭṭhatīti yojanā. Ettha ‘‘yāvatatiyaṃ samanubhāsitabbā’’ti seso. Tassa kammassa osāneti tatiyāya kammavācāya yyakārappattavasena assa samanubhāsanakammassa pariyosāne. Asākiyadhītarāti asākiyadhītā, paccatte karaṇavacanaṃ. ‘‘Puna appaṭisandheyā’’ti iminā puna teneva ca attabhāvena bhikkhunibhāve paṭisandhātuṃ anarahatā vuttā.

1996.Tikadukkaṭaṃ niddiṭṭhanti adhammakamme adhammakammasaññā, vematikā, dhammakammasaññāti etāsaṃ vasena tikadukkaṭaṃ vuttaṃ. Samanubhāsane vuttā samuṭṭhānādayo sabbe idha vattabbāti yojanā.

Ukkhittānuvattikakathāvaṇṇanā.

1997. ‘‘Hatthaggahaṇaṃ vā sādiyeyyāti hattho nāma kapparaṃ upādāya yāva agganakhā. Etassa asaddhammassa paṭisevanatthāya ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassā’’ti (pāci. 676) vuttattā āha ‘‘apārājikakhettassā’’tiādi. ‘‘Ta’’nti vakkhamānattā ‘‘ya’’nti labbhati. Apārājikakkhettassa yassa kassaci aṅgassa yaṃ gahaṇaṃ, taṃ hatthaggahaṇanti pavuccatīti yojanā. Hatthe gahaṇaṃ hatthaggahaṇaṃ.

1998.Yassa kassacīti vuttappakārena yassa kassaci cīvarassa yaṃ gahaṇanti yojanā.

1999. Asaddhamma-saddena methunassāpi vuccamānattā tato visesetumāha ‘‘kāyasaṃsagga…pe… kāraṇā’’ti. Bhikkhunī kāyasaṃsaggasaṅkhātassa asaddhammassa kāraṇā purisassa hatthapāsasmiṃ tiṭṭheyya vāti yojanā.

2000.Tatoti tassa asaddhammassa kāraṇā. Tatthāti hatthapāse. Purisenāti ettha ‘‘kata’’nti seso, ‘‘saṅketa’’nti iminā sambandho. ‘‘Āgamanaṃ assā’’ti padacchedo. Iccheyyāti vuttepi na gamanicchāmattena, atha kho bhikkhuniyā purisassa hatthapāsaṃ, purisena ca bhikkhuniyā hatthapāsaṃ okkantakāleyeva vatthupūraṇaṃ daṭṭhabbaṃ. Yathāha ‘‘saṅketaṃ vā gaccheyyāti etassa asaddhammassa paṭisevanatthāya purisena ‘itthannāmaṃ āgacchā’ti vuttā gacchati, pade pade āpatti dukkaṭassa. Purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassā’’ti (pāci. 676) ca ‘‘purisassa abbhāgamanaṃ sādiyati, āpatti dukkaṭassa. Hatthapāsaṃ okkantamatte āpatti thullaccayassā’’ti (pāci. 676) ca. Ettha ca itthannāmaṃ āgacchāti itthannāmaṃ ṭhānaṃ āgacchāti attho.

2001.Tadatthāyāti tasseva kāyasaṃsaggasaṅkhātaasaddhammassa sevanatthāya. Paṭicchannaṭṭhānañcāti vatthādinā yena kenaci paṭicchannaokāsaṃ. Purisassa hatthapāse ṭhitā tadatthāya kāyaṃ upasaṃhareyya vāti yojanā.

2002. Hatthaggahaṇādīnaṃ vuttappakārānaṃ aṭṭhannaṃ vatthūnaṃ pūraṇena ‘‘aṭṭhavatthukā’’ti saṅkhātā ayaṃ bhikkhunī vinaṭṭhā hoti sīlavināsena, tatoyeva assamaṇī hoti abhikkhunī hotīti yojanā.

2003.Anulomenavāti hatthaggahaṇādipaṭipāṭiyā vā. Paṭilomena vāti tabbipariyato paṭilomena vā. Ekantarikāya vāti ekamekaṃ antaritvā puna tassāpi karaṇavasena ekantarikāya vā. Anulomena vā paṭilomena vā tathekantarikāya vā aṭṭhamaṃ vatthuṃ paripūrentī cutāti yojanā.

2004. Etadeva atthaṃ byatirekamukhena samatthetumāha ‘‘athādito’’tiādi. Satakkhattumpīti bahukkhattumpi. Sata-saddo hettha bahu-saddapariyāyo. Pārājikā neva siyāti yojanā, iminā taṃtaṃvatthumūlakaṃ dukkaṭathullaccayaṃ āpajjatīti vuttaṃ hoti.

2005. Yā pana āpattiyo āpannā, desetvā tāhi muccatīti yojanā. Dhuranikkhepanaṃ katvāti ‘‘na punevaṃ karissāmī’’ti dhuraṃ nikkhipitvā. Desitā gaṇanūpikāti desitā desitagaṇanameva upeti, pārājikassa aṅgaṃ na hotīti attho. Tasmā yā ekaṃ āpannā, dhuranikkhepaṃ katvā desetvā puna kilesavasena āpajjati, puna deseti, evaṃ aṭṭha vatthūni pūrentīpi pārājikā na hoti.

2006.Saussāhāya desitāti puna āpajjane anikkhittadhurāya bhikkhuniyā desitāpi āpatti desanāgaṇanaṃ na upeti. Kiṃ hotīti āha ‘‘desitāpi adesitā’’ti, tasmā pārājikāpattiyā aṅgameva hotīti adhippāyo.

2008.Ayaṃ atthoti ‘‘asaddhammo nāma kāyasaṃsaggo’’ti ayaṃ attho. Uddisitoti pakāsito.

2009. Ayamattho kena vacanena uddisitoti āha ‘‘viññū…pe… sādhakaṃ vacanaṃ ida’’nti. Idaṃ vacananti ‘‘viññū paṭibalo kāyasaṃsaggaṃ samāpajjitu’’nti (pāci. 676) idaṃ vacanaṃ. Sādhakaṃ pamāṇaṃ.

Aṭṭhavatthukakathāvaṇṇanā.

2010. Avassutā, vajjapaṭicchādikā, ukkhittānuvattikā, aṭṭhavatthukāti imā catasso pārājikāpattiyo mahesinā asādhāraṇā bhikkhunīnameva paññattāti yojanā.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Pārājikakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app